Occurrences

Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Garuḍapurāṇa

Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 1, 24.0 svayonyabhīvarto rathantarapṛṣṭheṣu //
DrāhŚS, 8, 1, 25.0 śyaitarkṣu bṛhatpṛṣṭheṣu //
DrāhŚS, 9, 3, 2.0 itareṣvapi pṛṣṭheṣvityācāryamatiḥ //
Jaiminīyabrāhmaṇa
JB, 1, 254, 75.0 yady enaṃ pṛṣṭheṣv anuvyāhared yajñasyendriyaṃ vīryam acīkᄆpaṃ yajñamāro vajras tvā haniṣyatīty enaṃ brūyāt //
JB, 1, 320, 6.0 yadi rathantaravarṇāṃ gāyati yo rathantarasya pṛṣṭheṣu rasas taṃ prātassavane dadhāti //
Pañcaviṃśabrāhmaṇa
PB, 3, 11, 3.0 yājyānāṃ sā hotur yā pṛṣṭhānāṃ sā maitrāvaruṇasya yokthānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yā pṛṣṭhānāṃ sā hotur yokthānāṃ sā maitrāvaruṇasya yājyānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yokthānāṃ sā hotur yājyānāṃ sā maitrāvaruṇasya yā pṛṣṭhānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya sarvā ājyeṣu sarvāḥ pṛṣṭheṣu sarvā uktheṣu //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 5.0 yat pṛṣṭheṣu nyadadhus tenaindraṃ sarvāṇi hi pṛṣṭhānīndrasya niṣkevalyāni //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 2, 11.0 sarvastomeṣu sarvapṛṣṭheṣu ca //
ĀśvŚS, 9, 10, 6.1 evaṃ pūrve savane bṛhatpṛṣṭheṣv asamāmnāteṣu //
Śatapathabrāhmaṇa
ŚBM, 10, 2, 4, 5.1 yad v evaikaśatavidhaḥ saptavidham abhisaṃpadyata ekaśatadhā vā asāv ādityo vihitaḥ saptasv ṛtuṣu saptasu stomeṣu saptasu pṛṣṭheṣu saptasu chandaḥsu saptasu prāṇeṣu saptasu dikṣu pratiṣṭhitaḥ /
Ṛgveda
ṚV, 9, 102, 3.1 trīṇi tritasya dhārayā pṛṣṭheṣv erayā rayim /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 19.1 ūnākṣarā gāyatrī pṛṣṭheṣu vāmadevye yajamānaloka eva sa madhye hi yajñasya yajamānaḥ //
Mahābhārata
MBh, 1, 106, 8.2 uvāsa giripṛṣṭheṣu mahāśālavaneṣu ca //
MBh, 4, 3, 3.4 naduṣṭāśca bhaviṣyanti pṛṣṭheṣu ca ratheṣu ca /
MBh, 7, 159, 35.1 aśvapṛṣṭheṣu cāpyanye rathanīḍeṣu cāpare /
MBh, 10, 7, 28.1 pṛṣṭheṣu baddheṣudhayaścitrabāṇā raṇotkaṭāḥ /
MBh, 12, 320, 25.2 girigahvarapṛṣṭheṣu vyājahāra śukaṃ prati //
MBh, 13, 127, 16.2 giripṛṣṭheṣu ramyeṣu vyāharanto janapriyāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 432.1 tridhā pṛṣṭheṣu badhnīta pātheyasthagikā dṛḍham /
Matsyapurāṇa
MPur, 150, 182.1 parasparaṃ vyalīyanta pṛṣṭheṣu vyastrapāṇayaḥ /
Suśrutasaṃhitā
Su, Śār., 5, 11.1 ṣoḍaśa kaṇḍarāstāsāṃ catasraḥ pādayos tāvatyo hastagrīvāpṛṣṭheṣu tatra hastapādagatānāṃ kaṇḍarāṇāṃ nakhā agraprarohā grīvāhṛdayanibandhinīnām adhobhāgagatānāṃ meḍhraṃ śroṇipṛṣṭhanibandhinīnām adhobhāgagatānāṃ bimbaṃ mūrdhoruvakṣo'ṃsapiṇḍādīnāṃ ca //
Su, Cik., 36, 35.1 hṛtkaṭīpārśvapṛṣṭheṣu śūlaṃ tatrātidāruṇam /
Su, Ka., 1, 26.2 pādukāpādapīṭheṣu pṛṣṭheṣu gajavājinām //
Viṣṇupurāṇa
ViPur, 6, 6, 23.1 mṛgāṇāṃ vada pṛṣṭheṣu mūḍha kṛṣṇājinaṃ na kim /
Garuḍapurāṇa
GarPur, 1, 109, 44.2 vasaḥ prāsādapṛṣṭheṣu svargaḥ syācchubhakarmaṇaḥ //