Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Ṛgveda
Mahābhārata
Bṛhatkathāślokasaṃgraha

Aitareyabrāhmaṇa
AB, 4, 28, 6.0 tāni ha tarhi trīṇi chandāṃsi ṣaṭ pṛṣṭhāni nodāpnuvan sā gāyatrī garbham adhatta sānuṣṭubham asṛjata triṣṭub garbham adhatta sā paṅktim asṛjata jagatī garbham adhatta sātichandasam asṛjata tāni trīṇy anyāni trīṇy anyāni ṣaṭ chandāṃsy āsan ṣaṭ pṛṣṭhāni tāni tathākalpanta kalpate yajño 'pi //
Atharvaveda (Śaunaka)
AVŚ, 12, 2, 12.1 devo agniḥ saṃkasuko divas pṛṣṭhāny āruhat /
AVŚ, 18, 1, 61.1 ita eta udāruhan divas pṛṣṭhānv āruhan /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 16, 1.0 anutsargaṃ bṛhadrathaṃtarābhyām itvottame māsi sakṛt pṛṣṭhāny upeyuḥ //
BaudhŚS, 16, 31, 4.0 bṛhadrathaṃtare pūrveṣv ahaḥsūpetya pratyakṣaṃ viśvajiti pṛṣṭhāny upayanti //
BaudhŚS, 16, 35, 16.0 caturviṃśāt pṛṣṭhāny upayanti //
Jaiminīyabrāhmaṇa
JB, 2, 1, 20.0 evaṃ tad yan māsi māsi pṛṣṭhāny upayanti //
JB, 2, 297, 10.0 śriyam eva tad varṣma pṛṣṭhāny abhyārohati //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 9, 12.0 pañcānāṃ tvā pṛṣṭhānāṃ dhartrāya gṛhṇāmīti pṛṣṭhāny evāgrahīt //
MS, 1, 5, 6, 10.0 pṛṣṭhāny evācīkᄆpat //
Pañcaviṃśabrāhmaṇa
PB, 7, 8, 8.0 prajāpatir vā etāṃ gāyatrīṃ yonim apaśyat sa ādīdhītāsmād yoneḥ pṛṣṭhāni sṛjā iti //
PB, 13, 10, 16.0 ye dve jagatyoḥ pade te gāyatryā upasaṃpadyete tat sarvā bṛhatyo bhavanty āyatane pṛṣṭhāni yātayatyāyatanavān bhavati //
Taittirīyasaṃhitā
TS, 5, 5, 4, 31.0 cittim acittiṃ cinavad vi vidvān pṛṣṭheva vītā vṛjinā ca martān //
TS, 7, 5, 3, 1.1 prathame māsi pṛṣṭhāny upayanti madhyama upayanty uttama upayanti /
TS, 7, 5, 3, 1.4 saṃvatsaraṃ sampādyottame māsi sakṛt pṛṣṭhāny upeyuḥ /
Ṛgveda
ṚV, 4, 2, 11.1 cittim acittiṃ cinavad vi vidvān pṛṣṭheva vītā vṛjinā ca martān /
ṚV, 5, 7, 5.2 abhīm aha svajenyam bhūmā pṛṣṭheva ruruhuḥ //
ṚV, 9, 14, 7.2 pṛṣṭhā gṛbhṇata vājinaḥ //
ṚV, 9, 22, 5.1 ete pṛṣṭhāni rodasor viprayanto vy ānaśuḥ /
ṚV, 10, 89, 3.2 vi yaḥ pṛṣṭheva janimāny arya indraś cikāya na sakhāyam īṣe //
Mahābhārata
MBh, 6, 92, 49.2 carmāṇi cāpaviddhāni rukmapṛṣṭhāni dhanvinām //
MBh, 8, 14, 28.1 paśya bhārata cāpāni rukmapṛṣṭhāni dhanvinām /
MBh, 8, 14, 31.1 varmāṇi cāpaviddhāni rukmapṛṣṭhāni bhārata /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 455.1 chāgapṛṣṭhāni cāruhya gṛhītāyataveṇavaḥ /
BKŚS, 18, 666.2 ārūḍhāḥ paṭṭapṛṣṭhāni prāpitā jaladhes taṭam //