Occurrences

Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Rasendracintāmaṇi
Skandapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 11, 3, 40.1 tataś cainam anyena pṛṣṭhena prāśīr yena caitaṃ pūrva ṛṣayaḥ prāśnan /
AVŚ, 11, 3, 40.4 divā pṛṣṭhena /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 2, 11.0 etasyānyatarasmiṃstryahe 'tigrāhyāṇāṃ bhakṣayeyuḥ stutvā pṛṣṭhena //
Gopathabrāhmaṇa
GB, 1, 2, 20, 18.0 tasmād aśvo vahena rathaṃ na bhavati pṛṣṭhena sādinam //
GB, 2, 5, 9, 10.0 tā ekena pṛṣṭhenopāgṛhṇāt //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 3, 1.2 pṛṣṭhena dyāvāpṛthivī āpṛṇāntarikṣaṃ ca vibādhasva //
MS, 2, 8, 11, 15.0 pāṅktasya chandaso 'gneḥ pṛṣṭhenāgneḥ pṛṣṭham upadadhāmi //
Pañcaviṃśabrāhmaṇa
PB, 13, 10, 5.0 apāṃ vā eṣa raso yad revatyo revatīnāṃ raso yad vāravantīyaṃ sarasā eva tad revatīḥ prayuṅkte yad vāravantīyena pṛṣṭhena stuvate //
PB, 15, 3, 19.0 pṛṣṭhaṃ vā etad ahnāṃ yan navamaṃ pṛṣṭha eva tat pṛṣṭhena stuvate pratiṣṭhāyai //
Taittirīyasaṃhitā
TS, 5, 5, 8, 29.0 pāṅktena chandasā bṛhaspatinā devatayāgneḥ pṛṣṭhenāgneḥ pṛṣṭham upadadhāmi //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 11.2 pṛṣṭhena dyāvāpṛthivī antarikṣaṃ ca vibādhase //
Mahābhārata
MBh, 1, 138, 5.2 avahat tatra pṛṣṭhena rodhaḥsu viṣameṣu ca //
MBh, 1, 143, 13.1 pṛṣṭhena vo vahiṣyāmi śīghrāṃ gatim abhīpsataḥ /
MBh, 7, 158, 29.2 pāñcālī ca pariśrāntā pṛṣṭhenoḍhā mahātmanā //
MBh, 8, 7, 7.2 hemapṛṣṭhena dhanuṣā hastikakṣyeṇa ketunā //
Manusmṛti
ManuS, 4, 72.2 gavāṃ ca yānaṃ pṛṣṭhena sarvathaiva vigarhitam //
Rāmāyaṇa
Rām, Yu, 80, 45.2 yadyahaṃ tasya pṛṣṭhena tadāyāsam aninditā /
Daśakumāracarita
DKCar, 2, 6, 45.1 mandotthitaṃ ca kiṃcit kuñcitāṅguṣṭhena prasṛtakomalāṅgulinā pāṇipallavena samāhatya hastapṛṣṭhena connīya caṭuladṛṣṭilāñchitaṃ stabakamiva bhramaramālānuviddham avapatantam ākāśa evāgrahīt //
DKCar, 2, 6, 145.1 sā kanyā tān gandhaśālīnsaṃkṣudya mātrayā viśoṣyātape muhurmuhuḥ parivartya sthirasamāyāṃ bhūmau nālīpṛṣṭhena mṛdumṛdu ghaṭṭayantī tuṣairakhaṇḍaistaṇḍulānpṛthakcakāra //
Liṅgapurāṇa
LiPur, 1, 44, 27.1 śaṅkhahārāṅgagaureṇa pṛṣṭhenāpi virājitam /
LiPur, 2, 21, 72.2 nāsāgre dvādaśāntena pṛṣṭhena saha yoginām //
Viṣṇupurāṇa
ViPur, 5, 4, 6.2 pṛṣṭhenaiva vahanbāṇānapāgacchanna vakṣasā //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 13.2 pṛṣṭhena kacchapavapurvidadhāra gotraṃ nidrākṣaṇo 'driparivartakaṣāṇakaṇḍūḥ //
BhāgPur, 8, 7, 9.2 dadhāra pṛṣṭhena sa lakṣayojanaprastāriṇā dvīpa ivāparo mahān //
Kathāsaritsāgara
KSS, 3, 2, 41.1 sāpi pṛṣṭhena tāṃ pātrīṃ dadhau labdhāśayā muneḥ /
KSS, 4, 2, 140.2 himācale gataś caitāṃ sutāṃ pṛṣṭhena vakṣyasi //
Rasendracintāmaṇi
RCint, 8, 139.2 tulyābhyāṃ pṛṣṭhenācchādyānte randhram ālipya //
Skandapurāṇa
SkPur, 23, 17.2 śaṅkhahārāmbugaureṇa pṛṣṭhenābhivirājitam //