Occurrences

Mahābhārata
Liṅgapurāṇa
Garuḍapurāṇa
Mātṛkābhedatantra
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Spandakārikānirṇaya
Toḍalatantra
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 9, 44, 71.1 pāṇikūrmā ca śambūkaḥ pañcavaktraśca śikṣakaḥ /
Liṅgapurāṇa
LiPur, 1, 27, 3.1 pañcavaktraṃ daśabhujaṃ śuddhasphaṭikasannibham /
LiPur, 1, 43, 18.1 tryakṣaṃ daśabhujaṃ śāntaṃ pañcavaktraṃ sadāśivam /
LiPur, 1, 82, 3.2 pañcavaktro daśabhujo hyakṣapañcadaśairyutaḥ //
LiPur, 1, 85, 11.2 tannābhipaṅkajājjātaḥ pañcavaktraḥ pitāmahaḥ //
LiPur, 1, 96, 40.2 tvannābhipaṅkajājjātaḥ pañcavaktraḥ pitāmahaḥ //
LiPur, 2, 21, 20.2 pañcavaktraṃ daśabhujamaṣṭatriṃśatkalāmayam //
LiPur, 2, 23, 7.1 pañcavaktraṃ daśabhujaṃ sarvābharaṇabhūṣitam /
Garuḍapurāṇa
GarPur, 1, 21, 1.2 pañcavaktrārcanaṃ vakṣye pṛthag yad bhuktimuktidam /
GarPur, 1, 23, 55.1 pañcavaktraḥ karāgraiḥ svairdaśabhiścaiva dhārayan /
Mātṛkābhedatantra
MBhT, 7, 56.1 pañcākṣaraṃ pañcavaktraṃ pūjayed bahuyatnataḥ /
Mṛgendraṭīkā
Rasaratnasamuccaya
RRS, 6, 22.1 aṣṭādaśabhujaṃ śubhraṃ pañcavaktraṃ trilocanam /
RRS, 12, 105.1 pañcavaktro raso nāma dviguñjaḥ saṃnipātajit /
RRS, 13, 77.2 kaphaṃ hantyatha vā kṣaudraiḥ pañcavaktrarasaḥ khalu //
Rasaratnākara
RRĀ, V.kh., 1, 33.0 aṣṭādaśabhujaṃ śubhraṃ pañcavaktraṃ trilocanam //
Rasārṇava
RArṇ, 2, 60.1 aṣṭādaśabhujā rudrāḥ pañcavaktrās tryambakāḥ /
RArṇ, 2, 63.2 śuddhasphaṭikasaṃkāśaṃ pañcavaktraṃ tryambakam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 2.0 iti pratipāditarūpā tadātmatāsamāpattiḥ śivaikyāveśo na tu pañcavaktrādervyatiriktasyākārasya darśanaṃ na tu niścayamātreṇa tadātmatāsamāpattiḥ api tu icchato 'vikalpaviśvāhaṃtātmakaśivaikyarūpecchāparāmarśādhirūḍhasya //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 8.1 pañcavaktraṃ trinetraṃ ca prativaktre sureśvari /
ToḍalT, Prathamaḥ paṭalaḥ, 12.1 pūjayet parayatnena pañcavaktraṃ tameva hi /
ToḍalT, Dvitīyaḥ paṭalaḥ, 25.1 pañcavaktreṇa deveśi kiṃ mayā kathyate'dhunā /
ToḍalT, Pañcamaḥ paṭalaḥ, 17.3 padmāsīnaṃ samantāt stutam amaragaṇair vyāghrakṛttiṃ vasānaṃ viśvādyaṃ viśvabījaṃ nikhilabhayaharaṃ pañcavaktraṃ trinetram //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 43.2 pañcavaktreṇa deveśi kiṃ mayā kathyate'dhunā //
Ānandakanda
ĀK, 1, 2, 125.1 aṣṭādaśabhujā rudrāḥ pañcavaktrās triyambakāḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 132.1 pañcavaktro raso nāma dviguñjaḥ saṃnipātajit /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 1.0 adhunā pañcavaktrarasaṃ darśayannāha śuddham ityādi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 19.2 pañcavaktramayeśāna vedaistvaṃ tu pragīyase //
SkPur (Rkh), Revākhaṇḍa, 103, 56.2 bhasmāṅgarāgaśobhāḍhyaḥ pañcavaktrastrilocanaḥ //