Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Vaitānasūtra
Vārāhaśrautasūtra
Amarakośa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 17, 8.0 sā yathā srutir añjasāyany evam abhiplavaḥ ṣaᄆahaḥ svargasya lokasyātha yathā mahāpathaḥ paryāṇa evam pṛṣṭhyaḥ ṣaᄆahaḥ svargasya lokasya tad yad ubhābhyāṃ yanty ubhābhyāṃ vai yan na riṣyaty ubhayoḥ kāmayor upāptyai yaś cābhiplave ṣaᄆahe yaś ca pṛṣṭhye //
AB, 5, 22, 1.0 pṛṣṭhyaṃ ṣaᄆaham upayanti yathā vai mukham evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram mukhasya jihvā tālu dantā evaṃ chandomā atha yenaiva vācaṃ vyākaroti yena svādu cāsvādu ca vijānāti tad daśamam ahaḥ //
AB, 5, 22, 2.0 yathā vai nāsike evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram nāsikayor evaṃ chandomā atha yenaiva gandhān vijānāti tad daśamam ahaḥ //
AB, 5, 22, 3.0 yathā vā akṣy evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram akṣṇaḥ kṛṣṇam evaṃ chandomā atha yaiva kanīnikā yena paśyati tad daśamam ahaḥ //
AB, 5, 22, 4.0 yathā vai karṇa evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaraṃ karṇasyaivaṃ chandomā atha yenaiva śṛṇoti tad daśamam ahaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 5, 16.0 saṃtiṣṭhate pṛṣṭhyaḥ ṣaḍahaḥ //
BaudhŚS, 16, 14, 11.0 pṛṣṭhyaḥ ṣaḍahaḥ //
BaudhŚS, 16, 14, 18.0 pṛṣṭhyaḥ ṣaḍaho 'bhijit trayaḥ paraḥsāmānaḥ //
BaudhŚS, 16, 15, 4.0 pṛṣṭhyaḥ ṣaḍahaḥ purastāt //
BaudhŚS, 16, 32, 4.0 pṛṣṭhyaḥ ṣaḍahaḥ //
BaudhŚS, 16, 32, 7.0 athāhīnavidhiḥ pṛṣṭhyaḥ ṣaḍahaḥ //
BaudhŚS, 16, 33, 3.0 pṛṣṭhyaḥ ṣaḍahaḥ //
BaudhŚS, 16, 33, 9.0 pṛṣṭhyaḥ ṣaḍahaḥ //
BaudhŚS, 16, 33, 23.0 pṛṣṭhyaḥ ṣaḍahaḥ //
BaudhŚS, 16, 33, 36.0 pṛṣṭhyaḥ ṣaḍahaḥ //
BaudhŚS, 16, 33, 41.0 pṛṣṭhyaḥ ṣaḍahaḥ //
BaudhŚS, 16, 34, 7.0 pṛṣṭhyaḥ ṣaḍahaḥ //
BaudhŚS, 16, 35, 7.0 pṛṣṭhyaḥ ṣaḍahaḥ //
BaudhŚS, 16, 36, 17.0 pṛṣṭhyaḥ ṣaḍahaḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 2, 15.0 saha dharmaiḥ sarvatra pṛṣṭhyaḥ syāt //
Gopathabrāhmaṇa
GB, 1, 4, 14, 3.0 abhiplavāt pṛṣṭhyo nirmitaḥ //
GB, 1, 4, 15, 3.0 abhiplavāt pṛṣṭhyo nirmitaḥ //
GB, 1, 4, 17, 5.0 pitā vā abhiplavaḥ putraḥ pṛṣṭhyaḥ //
GB, 1, 4, 17, 8.0 pitā vā abhiplavaḥ putraḥ pṛṣṭhyaḥ //
GB, 1, 4, 20, 1.0 tad āhuḥ katham ubhayatojyotiṣo 'bhiplavā anyataratojyotiḥ pṛṣṭhya iti //
GB, 1, 4, 22, 5.0 pṛṣṭhyo 'bhijite //
GB, 1, 4, 23, 6.0 taṃ vā etaṃ spṛśyaṃ santaṃ pṛṣṭhya ity ācakṣate parokṣeṇa //
GB, 1, 4, 23, 8.0 abhiplavāt pṛṣṭhyo nirmitaḥ //
GB, 1, 5, 2, 8.0 prasneyaḥ pṛṣṭhyaḥ //
GB, 1, 5, 2, 18.0 prasneyaḥ pṛṣṭhyaḥ prasneyo 'bhiplavaḥ prasneye gavāyuṣī prasneyo daśarātraḥ //
GB, 1, 5, 3, 9.0 pṛṣṭhaṃ pṛṣṭhyaḥ //
GB, 1, 5, 4, 32.0 sa itaḥ sa ito 'bhiplavaḥ sa ita ātmā pṛṣṭhyaḥ //
GB, 1, 5, 4, 34.0 tiṣṭhatīva pṛṣṭhyaḥ //
Pañcaviṃśabrāhmaṇa
PB, 4, 1, 16.0 yad eṣaḥ pṛṣṭhyaḥ ṣaḍaho bhavati vīrya evāntataḥ pratitiṣṭhanti //
PB, 4, 5, 13.0 tad āhuḥ kartapraskanda iva vā eṣa yat trayastriṃśataḥ saptadaśam upayantīti pṛṣṭhyo 'ntaraḥ kāryaḥ //
Vaitānasūtra
VaitS, 6, 1, 7.1 prāyaṇīyaś caturviṃśam abhiplavāś catvāraḥ pṛṣṭhya iti prathamo māsaḥ //
VaitS, 6, 1, 9.1 trayo 'bhiplavāḥ pṛṣṭhyo 'bhijit svarasāmāna iti ṣaṣṭhaḥ //
VaitS, 6, 1, 12.1 svarasāmāno viśvajit pṛṣṭhyo 'bhiplavāś catvāra iti saptamaḥ //
VaitS, 6, 3, 13.1 daśarātra uktaḥ pṛṣṭhyaḥ //
Vārāhaśrautasūtra
VārŚS, 3, 2, 3, 9.1 pṛṣṭhyaḥ /
VārŚS, 3, 2, 3, 11.1 trayo 'bhiplavāḥ pṛṣṭhyo 'bhijitsvarasāmāna ukthyā vāgniṣṭomā vā //
Amarakośa
AKośa, 2, 512.2 pṛṣṭhyaḥ sthaurī sitaḥ karko rathyo voḍhā rathasya yaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 25, 6.0 pṛṣṭhyo 'bhiplavo vā //
ŚāṅkhŚS, 16, 29, 15.0 agniṣṭud indrastud vaiśvadevastut pṛṣṭhyo vaiśvānaraś ca //