Occurrences

Aitareyabrāhmaṇa
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Hiraṇyakeśigṛhyasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Ṛgveda
Ṛgvedakhilāni

Aitareyabrāhmaṇa
AB, 3, 10, 5.0 peśā vā eta ukthānāṃ yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante yathaiva pravayaṇataḥ peśaḥ kuryāt tādṛk tad yan madhyato madhyaṃdine dhīyante yathaiva madhyataḥ peśaḥ kuryāt tādṛk tad yad antatas tṛtīyasavane dhīyante yathaivāvaprajjanataḥ peśaḥ kuryāt tādṛk tat //
AB, 3, 10, 5.0 peśā vā eta ukthānāṃ yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante yathaiva pravayaṇataḥ peśaḥ kuryāt tādṛk tad yan madhyato madhyaṃdine dhīyante yathaiva madhyataḥ peśaḥ kuryāt tādṛk tad yad antatas tṛtīyasavane dhīyante yathaivāvaprajjanataḥ peśaḥ kuryāt tādṛk tat //
AB, 3, 10, 5.0 peśā vā eta ukthānāṃ yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante yathaiva pravayaṇataḥ peśaḥ kuryāt tādṛk tad yan madhyato madhyaṃdine dhīyante yathaiva madhyataḥ peśaḥ kuryāt tādṛk tad yad antatas tṛtīyasavane dhīyante yathaivāvaprajjanataḥ peśaḥ kuryāt tādṛk tat //
AB, 3, 10, 6.0 sarvato yajñasya peśasā śobhate ya evaṃ veda //
Bhāradvājagṛhyasūtra
BhārGS, 2, 19, 4.1 vapantaṃ yat kṣureṇa marcayatā supeśasā vaptrā vapasi varcasā mukhaṃ mā na āyuḥ pramoṣīr iti //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 4.1 tad yathā peśaskārī peśaso mātrām apādāyānyan navataraṃ kalyāṇataraṃ rūpaṃ tanute /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 9, 16.0 yatkṣureṇa marcayatā supeśasā vaptarvapasi keśaśmaśru varcayā mukhaṃ mā na āyuḥ pramoṣīr iti vaptāraṃ samīkṣate //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 12, 17.2 sarveṣāṃ vidma vo nāma vāhāḥ kīlālapeśasaḥ //
MS, 3, 11, 9, 3.1 tad aśvinā bhiṣajā rudravartanī sarasvatī vayati peśo antaram /
MS, 3, 11, 9, 10.2 pakṣmāṇi godhūmaiḥ kuvalair utāni peśo na śukram asitaṃ vasāte //
MS, 3, 16, 3, 3.1 ketuṃ kṛṇvann aketave peśo maryā apeśase /
MS, 3, 16, 3, 3.1 ketuṃ kṛṇvann aketave peśo maryā apeśase /
Pāraskaragṛhyasūtra
PārGS, 2, 1, 18.0 yatkṣureṇa majjayatā supeśasā vaptvā vāvapati keśāñ chinddhi śiro māsyāyuḥ pramoṣīḥ //
Taittirīyasaṃhitā
TS, 2, 2, 12, 21.1 agnir dā draviṇaṃ vīrapeśā agnir ṛṣiṃ yaḥ sahasrā sanoti /
Āpastambaśrautasūtra
ĀpŚS, 16, 7, 4.0 upem asṛkṣi vājayur vacasyāṃ cano dadhīta nādyo giro me apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi sam anyā yantīty eṣā apāṃ napād ā hy asthād upasthaṃ jihmānām ūrdhvaḥ svayaśā upasthe ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānann iti tisro 'psumatīr yadi caturviṃśatiḥ //
ĀpŚS, 16, 18, 6.2 sarveṣāṃ vidma vo nāma vāhāḥ kīlālapeśasa iti yuktān abhimantryodasthād gojid dhanajid aśvajiddhiraṇyajit sūnṛtayā parīvṛtaḥ /
ĀpŚS, 20, 3, 9.1 pauṃścaleyaḥ peśasā jānu veṣṭayitvā paścād anveti //
Ṛgveda
ṚV, 1, 6, 3.1 ketuṃ kṛṇvann aketave peśo maryā apeśase /
ṚV, 1, 47, 2.1 trivandhureṇa trivṛtā supeśasā rathenā yātam aśvinā /
ṚV, 1, 48, 13.2 sā no rayiṃ viśvavāraṃ supeśasam uṣā dadātu sugmyam //
ṚV, 1, 48, 16.1 saṃ no rāyā bṛhatā viśvapeśasā mimikṣvā sam iḍābhir ā /
ṚV, 1, 49, 2.1 supeśasaṃ sukhaṃ rathaṃ yam adhyasthā uṣas tvam /
ṚV, 1, 61, 16.2 aiṣu viśvapeśasaṃ dhiyaṃ dhāḥ prātar makṣū dhiyāvasur jagamyāt //
ṚV, 1, 63, 9.2 supeśasaṃ vājam ā bharā naḥ prātar makṣū dhiyāvasur jagamyāt //
ṚV, 1, 92, 4.1 adhi peśāṃsi vapate nṛtūr ivāporṇute vakṣa usreva barjaham /
ṚV, 1, 144, 1.1 eti pra hotā vratam asya māyayordhvāṃ dadhānaḥ śucipeśasaṃ dhiyam /
ṚV, 2, 1, 16.1 ye stotṛbhyo goagrām aśvapeśasam agne rātim upasṛjanti sūrayaḥ /
ṚV, 2, 2, 13.1 ye stotṛbhyo goagrām aśvapeśasam agne rātim upasṛjanti sūrayaḥ /
ṚV, 2, 3, 6.2 tantuṃ tataṃ saṃvayantī samīcī yajñasya peśaḥ sudughe payasvatī //
ṚV, 2, 34, 6.2 aśvām iva pipyata dhenum ūdhani kartā dhiyaṃ jaritre vājapeśasam //
ṚV, 2, 34, 13.2 nimeghamānā atyena pājasā suścandraṃ varṇaṃ dadhire supeśasam //
ṚV, 2, 35, 1.2 apāṃ napād āśuhemā kuvit sa supeśasas karati joṣiṣaddhi //
ṚV, 3, 3, 6.1 agnir devebhir manuṣaś ca jantubhis tanvāno yajñam purupeśasaṃ dhiyā /
ṚV, 3, 4, 5.2 nṛpeśaso vidatheṣu pra jātā abhīmaṃ yajñaṃ vi caranta pūrvīḥ //
ṚV, 4, 11, 3.2 tvad eti draviṇaṃ vīrapeśā itthādhiye dāśuṣe martyāya //
ṚV, 4, 36, 7.1 śreṣṭhaṃ vaḥ peśo adhi dhāyi darśataṃ stomo vājā ṛbhavas taṃ jujuṣṭana /
ṚV, 4, 48, 3.1 anu kṛṣṇe vasudhitī yemāte viśvapeśasā /
ṚV, 5, 57, 4.1 vātatviṣo maruto varṣanirṇijo yamā iva susadṛśaḥ supeśasaḥ /
ṚV, 5, 66, 1.2 varuṇāya ṛtapeśase dadhīta prayase mahe //
ṚV, 7, 34, 11.1 rājā rāṣṭrānām peśo nadīnām anuttam asmai kṣatraṃ viśvāyu //
ṚV, 7, 42, 1.2 pra dhenava udapruto navanta yujyātām adrī adhvarasya peśaḥ //
ṚV, 8, 8, 2.2 bhujī hiraṇyapeśasā kavī gambhīracetasā //
ṚV, 8, 31, 8.2 ubhā hiraṇyapeśasā //
ṚV, 10, 27, 12.2 bhadrā vadhūr bhavati yat supeśāḥ svayaṃ sā mitraṃ vanute jane cit //
ṚV, 10, 80, 4.1 agnir dād draviṇaṃ vīrapeśā agnir ṛṣiṃ yaḥ sahasrā sanoti /
ṚV, 10, 114, 3.1 catuṣkapardā yuvatiḥ supeśā ghṛtapratīkā vayunāni vaste /
Ṛgvedakhilāni
ṚVKh, 1, 8, 2.2 vācaṃ hinvānāḥ purupeśasaṃ vāṃ haviṣmatīṃ savane mandayadhyai //