Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Buddhacarita
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Laṅkāvatārasūtra
Liṅgapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Rājanighaṇṭu
Ānandakanda
Śyainikaśāstra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 28, 36.0 pra ha vai sāhasram poṣam āpnoti ya evaṃ veda //
AB, 4, 27, 9.0 ūṣān asāv asyāṃ taddhāpi turaḥ kāvaṣeya uvācoṣaḥ poṣo janamejayaketi tasmāddhāpyetarhi gavyam mīmāṃsamānāḥ pṛcchanti santi tatroṣāḥ iti ūṣo hi poṣo 'sau vai loka imaṃ lokam abhiparyāvartata //
AB, 4, 27, 9.0 ūṣān asāv asyāṃ taddhāpi turaḥ kāvaṣeya uvācoṣaḥ poṣo janamejayaketi tasmāddhāpyetarhi gavyam mīmāṃsamānāḥ pṛcchanti santi tatroṣāḥ iti ūṣo hi poṣo 'sau vai loka imaṃ lokam abhiparyāvartata //
AB, 5, 22, 15.0 upasṛjan dharuṇam mātaraṃ dharuṇo dhayan rāyas poṣam iṣam ūrjam asmāsu dīdharat svāheti //
AB, 5, 22, 16.0 rāyas poṣam iṣam ūrjam avarunddha ātmane ca yajamānebhyaś ca yatraivaṃ vidvān etām āhutiṃ juhoti //
Atharvaveda (Paippalāda)
AVP, 4, 34, 5.1 rayiṃ me poṣaṃ savitota vāyus tanū dakṣam ā suvatāṃ suśevam /
AVP, 10, 5, 13.2 audumbara sa tvam asmāsu rayiṃ sarvavīraṃ ni yaccha rāyaspoṣāya prati muñce ahaṃ tvām //
Atharvaveda (Śaunaka)
AVŚ, 1, 9, 4.1 aiṣāṃ yajñam uta varco dade 'haṃ rāyas poṣam uta cittāny agne /
AVŚ, 2, 13, 3.2 śataṃ ca jīva śaradaḥ purūcī rāyaś ca poṣam upasaṃvyayasva //
AVŚ, 2, 29, 2.2 rāyas poṣaṃ savitar ā suvāsmai śataṃ jīvāti śaradas tavāyam //
AVŚ, 2, 34, 1.2 niṣkrītaḥ sa yajñiyaṃ bhāgam etu rāyas poṣā yajamānaṃ sacantām //
AVŚ, 3, 10, 3.2 sā na āyuṣmatīṃ prajāṃ rāyas poṣeṇa saṃ sṛja //
AVŚ, 3, 10, 7.1 ā mā puṣṭe ca poṣe ca rātri devānāṃ sumatau syāma /
AVŚ, 3, 10, 8.2 sā na āyuṣmatīṃ prajāṃ rāyas poṣeṇa saṃ sṛja //
AVŚ, 3, 14, 6.2 rāyas poṣeṇa bahulā bhavantīr jīvā jīvantīr upa vaḥ sadema //
AVŚ, 3, 15, 8.2 rāyas poṣeṇa sam iṣā madanto mā te agne prativeśā riṣāma //
AVŚ, 3, 20, 10.2 ā rundhāṃ sarvato vāyus tvaṣṭā poṣaṃ dadhātu me //
AVŚ, 4, 25, 5.1 rayiṃ me poṣaṃ savitota vāyus tanū dakṣam ā suvatāṃ suśevam /
AVŚ, 4, 39, 2.3 āyuḥ prathamaṃ prajāṃ poṣaṃ rayiṃ svāhā //
AVŚ, 4, 39, 4.3 āyuḥ prathamaṃ prajāṃ poṣaṃ rayiṃ svāhā //
AVŚ, 4, 39, 6.3 āyuḥ prathamaṃ prajāṃ poṣaṃ rayiṃ svāhā //
AVŚ, 4, 39, 8.2 tā me candreṇa vatseneṣam ūrjaṃ kāmaṃ duhām āyuḥ prathamaṃ prajāṃ poṣaṃ rayiṃ svāhā //
AVŚ, 5, 27, 10.2 deva tvaṣṭā rāyas poṣaṃ vi ṣya nābhim asya //
AVŚ, 5, 28, 3.1 trayaḥ poṣās trivṛti śrayantām anaktu pūṣā payasā ghṛtena /
AVŚ, 6, 5, 2.2 rāyas poṣeṇa saṃ sṛja jīvātave jarase naya //
AVŚ, 6, 141, 1.1 vāyur enāḥ samākarat tvaṣṭā poṣāya dhriyatām /
AVŚ, 6, 141, 3.2 evā sahasrapoṣāya kṛṇutaṃ lakṣmāśvinā //
AVŚ, 7, 40, 2.2 rāyas poṣaṃ śravasyuṃ vasānā iha sadanaṃ rayīṇām //
AVŚ, 7, 47, 2.2 śṛṇotu yajñam uśatī no adya rāyas poṣaṃ cikituṣī dadhātu //
AVŚ, 9, 4, 2.2 pitā vatsānāṃ patir aghnyānāṃ sāhasre poṣe api naḥ kṛṇotu //
AVŚ, 9, 4, 7.1 ājyaṃ bibharti ghṛtam asya retaḥ sāhasraḥ poṣas tam u yajñam āhuḥ /
AVŚ, 9, 4, 22.2 āyur asmabhyaṃ dadhat prajāṃ ca rāyaś ca poṣair abhi naḥ sacatām //
AVŚ, 9, 4, 24.2 mā no hāsiṣṭa januṣā subhāgā rāyaś ca poṣair abhi naḥ sacadhvam //
AVŚ, 11, 1, 34.2 prajāmṛtatvam uta dīrgham āyū rāyaś ca poṣair upa tvā sadema //
AVŚ, 13, 1, 12.2 mā mā hāsīn nāthito net tvā jahāni gopoṣaṃ ca me vīrapoṣaṃ ca dhehi //
AVŚ, 13, 1, 12.2 mā mā hāsīn nāthito net tvā jahāni gopoṣaṃ ca me vīrapoṣaṃ ca dhehi //
AVŚ, 18, 4, 62.2 āyur asmabhyaṃ dadhataḥ prajāṃ ca rāyaś ca poṣair abhi naḥ sacadhvam //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 12.4 śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣamupa saṃvyayasva /
Bhāradvājagṛhyasūtra
BhārGS, 1, 13, 3.5 śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 18, 6.4 iraṃ madantīr ghṛtapṛṣṭhā udākuḥ sahasrapoṣaṃ yajamāne nyañcatīr iti //
Gopathabrāhmaṇa
GB, 2, 1, 23, 10.0 sāyaṃ poṣaḥ paśūnām //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya yā akṛntann avayan yā atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
HirGS, 1, 4, 8.4 parīmam indra brahmaṇe mahe poṣāya dadhmasy athainaṃ jarimā ṇayej jyokpoṣe adhijāgarad iti vaiśyam //
HirGS, 1, 4, 8.4 parīmam indra brahmaṇe mahe poṣāya dadhmasy athainaṃ jarimā ṇayej jyokpoṣe adhijāgarad iti vaiśyam //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 18, 4.3 sahasrapoṣaṃ vaḥ puṣyāsam /
Jaiminigṛhyasūtra
JaimGS, 1, 12, 7.2 yathemaṃ jarimā ṇa yāj jyok poṣe adhi jāgarāj jīvāhi śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti //
JaimGS, 2, 6, 7.0 evaṃ prayuñjāno 'nantaṃ mahāntaṃ poṣaṃ puṣyati //
Jaiminīyabrāhmaṇa
JB, 1, 21, 11.0 pra ha saptadaśa saptadaśa sahasrapoṣān puṣyati ya evaṃ vidvān agnihotraṃ juhoti //
Kauśikasūtra
KauśS, 1, 3, 12.0 oṃ svaḥ śaṃ tvā gṛhṇe sahasrapoṣāya iti tṛtīyam //
KauśS, 1, 3, 13.0 oṃ jagacchaṃ tvā gṛhṇe 'parimitapoṣāya iti caturtham //
KauśS, 3, 7, 20.0 retodhāyai tvātisṛjāmi vayodhāyai tvātisṛjāmi yūthatvāyai tvātisṛjāmi gaṇatvāyai tvātisṛjāmi sahasrapoṣāyai tvātisṛjāmy aparimitapoṣāyai tvātisṛjāmi //
KauśS, 9, 6, 18.2 mahyaṃ bhūtyai mahyaṃ puṣṭyai mahyaṃ śriyai mahyaṃ hriyai mahyaṃ yaśase mahyam āyuṣe mahyam annāya mahyam annādyāya mahyaṃ sahasrapoṣāya mahyam aparimitapoṣāyeti //
KauśS, 9, 6, 18.2 mahyaṃ bhūtyai mahyaṃ puṣṭyai mahyaṃ śriyai mahyaṃ hriyai mahyaṃ yaśase mahyam āyuṣe mahyam annāya mahyam annādyāya mahyaṃ sahasrapoṣāya mahyam aparimitapoṣāyeti //
Kauṣītakibrāhmaṇa
KauṣB, 5, 6, 17.0 sāyaṃ poṣaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 12, 19.0 puṣṭimantāv ājyabhāgāv agninā rayim aśnavat poṣam eva dive dive yaśasaṃ vīravattamaṃ gayasphāno amīvahā vasuvit puṣṭivardhanaḥ sumitraḥ soma no bhaveti //
Kāṭhakagṛhyasūtra
KāṭhGS, 22, 2.2 agninā rayim aśnavat poṣam eva dive dive yaśasaṃ vīravattamam /
KāṭhGS, 41, 7.2 śataṃ ca jīva śaradaḥ purūcī rāyaś ca poṣam upasaṃvyayasva /
KāṭhGS, 41, 7.7 parīmaṃ manum āyuṣe mahe poṣāya dadhmasi /
KāṭhGS, 41, 7.8 yathainaṃ jarasaṃ nayaj jyok poṣāya jāgaraj jyok poṣe 'dhi jāgarad iti vaiśyasya /
KāṭhGS, 41, 7.8 yathainaṃ jarasaṃ nayaj jyok poṣāya jāgaraj jyok poṣe 'dhi jāgarad iti vaiśyasya /
Kāṭhakasaṃhitā
KS, 7, 7, 36.0 mayi vo rāyaś śrayantāṃ sahasrapoṣaṃ vaḥ puṣeyam iti //
KS, 7, 8, 46.0 mayi vo rāyaś śrayantāṃ sahasrapoṣaṃ vaḥ puṣeyam iti //
KS, 8, 15, 37.0 sa imān poṣān apuṣyat //
KS, 9, 1, 25.0 yad vā idam agniṃ bahudhā viharanti yad imān poṣān pupoṣa //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 3, 4.0 poṣāya tvādityā rāsnāsi kām adhukṣaḥ sā viśvāyur astv asau kām adhukṣaḥ sā viśvabhūr astv asau kām adhukṣaḥ sā viśvakarmāstv asau hutaḥ stoko huto drapso 'gne pāhi vipruṣaḥ supacā devebhyo havyaṃ pacāgnaye tvā bṛhate nākāya svāhā dyāvāpṛthivībhyām indrāya tvā bhāgaṃ somenātanacmi viṣṇo havyaṃ rakṣasvāpo jāgṛta //
MS, 1, 2, 5, 5.6 sahasrapoṣaṃ puṣyantī parameṇa paśunā krīyasva /
MS, 1, 3, 30, 3.3 poṣāya tvā //
MS, 1, 5, 1, 12.2 dadhat poṣaṃ rayiṃ mayi //
MS, 1, 5, 2, 7.2 sahasrapoṣaṃ vo 'śīya //
MS, 1, 5, 3, 9.2 sahasrapoṣaṃ vo 'śīya //
MS, 1, 5, 3, 10.1 bhuvanam asi sahasrapoṣapuṣi /
MS, 1, 5, 9, 32.0 eṣa vai sahasrapoṣasyeśe //
MS, 1, 5, 10, 27.0 bhuvanam asi sahasrapoṣapuṣīti bhuvanaṃ hy etat sahasrapoṣapuṣi //
MS, 1, 5, 10, 27.0 bhuvanam asi sahasrapoṣapuṣīti bhuvanaṃ hy etat sahasrapoṣapuṣi //
MS, 1, 7, 1, 8.1 agne 'bhyāvartinn abhi māvartasvāyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa //
MS, 1, 7, 1, 9.2 athā poṣasya poṣeṇa punar no naṣṭam ākṛdhi punar no rayim ākṛdhi //
MS, 1, 7, 1, 9.2 athā poṣasya poṣeṇa punar no naṣṭam ākṛdhi punar no rayim ākṛdhi //
MS, 1, 7, 2, 29.0 sa imān poṣān apuṣyat //
MS, 1, 7, 3, 20.0 atha yad agnir bahudhā vihriyata imān poṣān pupoṣa //
MS, 1, 11, 3, 39.0 poṣāya tvā //
MS, 2, 8, 3, 2.65 poṣāya tvā //
MS, 2, 8, 14, 1.2 tāṃ tvā praimy ātmanā puruṣair gobhir aśvair āyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa /
MS, 2, 8, 14, 1.7 tāṃ tvā praimy ātmanā puruṣair gobhir aśvair āyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa /
MS, 2, 8, 14, 1.12 tāṃ tvā praimy ātmanā puruṣair gobhir aśvair āyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa /
MS, 2, 11, 6, 32.0 poṣāya tvā //
Mānavagṛhyasūtra
MānGS, 2, 11, 12.2 madhye poṣasya puṣyatām ā tvā prāpann adyāyavaḥ /
Pañcaviṃśabrāhmaṇa
PB, 8, 4, 4.0 tasmād āhur gāyatrī vāva sarvāṇi chandāṃsi gāyatrī hy etān poṣān puṣyanty aid iti //
Pāraskaragṛhyasūtra
PārGS, 1, 18, 5.2 poṣaṃ rayīṇāmariṣṭiṃ tanūnāṃ svādmānaṃ vācaḥ sudinatvam ahnāmiti savye //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 3, 4.2 daivān poṣān puṣyati /
SVidhB, 3, 3, 5.1 trirātropoṣitaḥ kṛṣṇacaturdaśyāṃ matsyān upaharen mahārājāya saṃśravasa iti vargeṇāsurān poṣān puṣyati /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 19.1 antarikṣasya poṣeṇa /
TB, 1, 2, 1, 19.8 pūṣṇaḥ poṣeṇa mahyam /
TB, 2, 3, 3, 2.13 tān poṣān puṣyati /
Taittirīyasaṃhitā
TS, 1, 5, 5, 8.1 dadhat poṣaṃ rayiṃ mayi //
TS, 1, 5, 6, 15.1 sahasrapoṣaṃ vaḥ puṣyāsam //
TS, 1, 5, 6, 26.2 sahasrapoṣaṃ vaḥ puṣyāsam //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 10, 2.0 poṣāya tvety apo barhirbandhane saṃsrāvya svadhā pitṛbhya iti sāpasavyaṃ dakṣiṇataḥ prokṣyāpāṃ śeṣaṃ paścimasyām uttarāntam ūrg bhaveti srāvayet //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 8, 5.0 bhuvanam asi sahasrapoṣapuṣīti punar eva vatsam ālabhate 'gnihotrīṃ vā //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 23.2 poṣāya /
VSM, 3, 37.1 bhūr bhuvaḥ svaḥ suprajāḥ prajābhi syāṃ suvīro vīraiḥ supoṣaḥ poṣaiḥ /
VSM, 3, 37.1 bhūr bhuvaḥ svaḥ suprajāḥ prajābhi syāṃ suvīro vīraiḥ supoṣaḥ poṣaiḥ /
VSM, 4, 26.4 tapasas tanūr asi prajāpater varṇaḥ parameṇa paśunā krīyase sahasrapoṣaṃ puṣeyam //
VSM, 7, 29.3 bhūr bhuvaḥ svaḥ suprajāḥ prajābhiḥ syāṃ suvīro vīraiḥ supoṣaḥ poṣaiḥ //
VSM, 7, 29.3 bhūr bhuvaḥ svaḥ suprajāḥ prajābhiḥ syāṃ suvīro vīraiḥ supoṣaḥ poṣaiḥ //
VSM, 8, 38.2 dadhad rayiṃ mayi poṣam /
VSM, 8, 53.4 bhūr bhuvaḥ svaḥ suprajāḥ prajābhiḥ syāma suvīrā vīraiḥ supoṣāḥ poṣaiḥ //
VSM, 8, 53.4 bhūr bhuvaḥ svaḥ suprajāḥ prajābhiḥ syāma suvīrā vīraiḥ supoṣāḥ poṣaiḥ //
VSM, 9, 22.4 yantāsi yamano dhruvo 'si dharuṇaḥ kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tvā //
VSM, 12, 7.2 sanyā medhayā rayyā poṣeṇa //
VSM, 12, 8.2 adhā poṣasya poṣeṇa punar no naṣṭam ākṛdhi punar no rayim ākṛdhi //
VSM, 12, 8.2 adhā poṣasya poṣeṇa punar no naṣṭam ākṛdhi punar no rayim ākṛdhi //
VSM, 14, 22.2 iṣe tvorje tvā rayyai tvā poṣāya tvā /
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 16.1 poṣāya tveti vatsam avasṛjyamānam anumantrayate //
VārŚS, 1, 2, 4, 9.4 poṣāya tveti //
VārŚS, 1, 4, 2, 13.1 sahāgne 'gninā jāyasva saha rayyā saha poṣeṇa saha prajayā saha brahmavarcaseneti manthati //
VārŚS, 1, 4, 2, 14.1 jātam abhiprāṇiti prajāpates tvā prāṇenābhiprāṇimi pūṣṇaḥ poṣeṇeti //
VārŚS, 1, 4, 4, 41.3 sahasrapoṣaṃ subhage rarāṇā sā na āgād varcasā saṃvidānā /
VārŚS, 3, 1, 2, 22.0 iyaṃ te rāṇ mitrasya yantāsi yamano dhartāsi dharuṇo rayyai poṣāya kṛṣyai kṣemāyety avarohantam anumantrayate //
Āpastambadharmasūtra
ĀpDhS, 2, 20, 8.0 mahāntaṃ poṣaṃ puṣyati //
Āpastambaśrautasūtra
ĀpŚS, 6, 17, 6.1 bhuvanam asi sahasrapoṣaṃ puṣeti vā vatsam //
ĀpŚS, 6, 19, 7.1 bhūr bhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣair ity evopatiṣṭheteti vājasaneyakam /
ĀpŚS, 6, 19, 7.1 bhūr bhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣair ity evopatiṣṭheteti vājasaneyakam /
ĀpŚS, 18, 5, 20.1 iyaṃ te rāṇ mitrāya yantrāya dhartrāya kṛṣyai kṣemāya rayyai poṣāyeti pratyavarohati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 8, 16.2 madhye poṣasya tiṣṭhantī mā tvā prāpann aghāyavaḥ /
Śatapathabrāhmaṇa
ŚBM, 4, 5, 4, 9.1 athāto gṛhṇāty evāgne pavasva svapā asme varcaḥ suvīryam dadhad rayim mayi poṣam /
ŚBM, 4, 5, 6, 4.10 supoṣaḥ poṣair iti tat puṣṭim āśāste //
ŚBM, 4, 5, 6, 4.10 supoṣaḥ poṣair iti tat puṣṭim āśāste //
ŚBM, 4, 6, 9, 24.6 supoṣāḥ poṣair iti tat puṣṭim āśāsate //
ŚBM, 4, 6, 9, 24.6 supoṣāḥ poṣair iti tat puṣṭim āśāsate //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 6, 6, 3, 8.2 ahar ahar amattā āharanta ity etad aśvāyeva tiṣṭhate ghāsamasmā iti yathāśvāya tiṣṭhate ghāsam ity etad rāyaspoṣeṇa sam iṣā madanta iti rayyā ca poṣeṇa ca samiṣā madanta ity etad agne mā te prativeśā riṣāmeti yathaivāsya prativeśo na riṣyed evam etad āha //
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 13, 2, 9, 8.0 yaddhariṇo yavamattīti viḍvai yavo rāṣṭraṃ hariṇo viśameva rāṣṭrāyādyāṃ karoti tasmādrāṣṭrī viśam atti na puṣṭam paśu manyata iti tasmādrājā paśūnna puṣyati śūdrā yadaryajārā na poṣāya na dhanāyatīti tasmād vaiśīputraṃ nābhiṣiñcati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 3, 1.3 madhye poṣasya tṛmpatāṃ mā tvā prāpann aghāyavaḥ /
ŚāṅkhGS, 3, 10, 2.1 bhuvanam asi sahasrapoṣam indrāya tvā śramo dadat /
Ṛgveda
ṚV, 1, 1, 3.1 agninā rayim aśnavat poṣam eva dive dive /
ṚV, 1, 93, 2.2 tasmai dhattaṃ suvīryaṃ gavām poṣaṃ svaśvyam //
ṚV, 1, 125, 1.2 tena prajāṃ vardhayamāna āyū rāyas poṣeṇa sacate suvīraḥ //
ṚV, 1, 142, 10.2 tvaṣṭā poṣāya vi ṣyatu rāye nābhā no asmayuḥ //
ṚV, 1, 166, 3.1 yasmā ūmāso amṛtā arāsata rāyas poṣaṃ ca haviṣā dadāśuṣe /
ṚV, 2, 21, 6.2 poṣaṃ rayīṇām ariṣṭiṃ tanūnāṃ svādmānaṃ vācaḥ sudinatvam ahnām //
ṚV, 2, 32, 5.2 tābhir no adya sumanā upāgahi sahasrapoṣaṃ subhage rarāṇā //
ṚV, 2, 40, 4.2 tāv asmabhyam puruvāram purukṣuṃ rāyas poṣaṃ vi ṣyatāṃ nābhim asme //
ṚV, 4, 33, 10.2 te rāyas poṣaṃ draviṇāny asme dhatta ṛbhavaḥ kṣemayanto na mitram //
ṚV, 4, 36, 6.2 sa rāyas poṣaṃ sa suvīryaṃ dadhe yaṃ vājo vibhvāṁ ṛbhavo yam āviṣuḥ //
ṚV, 5, 5, 9.1 śivas tvaṣṭar ihā gahi vibhuḥ poṣa uta tmanā /
ṚV, 8, 23, 21.2 bhūri poṣaṃ sa dhatte vīravad yaśaḥ //
ṚV, 8, 51, 6.1 yasmai tvaṃ vaso dānāya śikṣasi sa rāyas poṣam aśnute /
ṚV, 8, 52, 6.1 yasmai tvaṃ vaso dānāya maṃhase sa rāyas poṣam invati /
ṚV, 8, 59, 7.1 indrāvaruṇā saumanasam adṛptaṃ rāyas poṣaṃ yajamāneṣu dhattam /
ṚV, 9, 65, 17.1 ā na indo śatagvinaṃ gavām poṣaṃ svaśvyam /
ṚV, 9, 66, 21.2 dadhad rayim mayi poṣam //
ṚV, 10, 17, 9.2 sahasrārgham iḍo atra bhāgaṃ rāyas poṣaṃ yajamāneṣu dhehi //
ṚV, 10, 36, 7.2 rāyas poṣaṃ sauśravasāya dhīmahi tad devānām avo adyā vṛṇīmahe //
Ṛgvedakhilāni
ṚVKh, 1, 6, 7.1 indrāvaruṇā saumanasam adṛptaṃ rāyas poṣaṃ yajamāneṣu dhattam /
ṚVKh, 4, 9, 4.1 mahiṣī vo agnir dhūmaketur uṣarbudho vaiśvānara uṣasām agram akhyad aty akramīd draviṇodā vājy arvākas su lokaṃ sukṛtaḥ pṛthivyāṃ tataḥ khanema supratīkam agniṃ vaiśvānaraṃ svo ruhāṇā adhi nāke asminn adhā poṣasva poṣeṇa punar no naṣṭam ā kṛdhi punar no rayim ā kṛdhi //
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 3, 53.0 ṣaṣṭhyāḥ patiputrapṛṣṭhapārapadapayaspoṣeṣu //
Buddhacarita
BCar, 6, 10.1 kulārthaṃ dhāryate putraḥ poṣārthaṃ sevyate pitā /
Mahābhārata
MBh, 1, 68, 63.1 poṣo hi tvadadhīno me saṃtānam api cākṣayam /
MBh, 1, 77, 21.5 putrārthaṃ bhartṛpoṣārthaṃ striyaḥ sṛṣṭāḥ svayaṃbhuvā /
MBh, 12, 68, 21.1 na yonipoṣo varteta na kṛṣir na vaṇikpathaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 39, 158.2 poṣaḥ śarīrasya bhavatyanalpo dṛḍhībhavanty ā maraṇācca dantāḥ //
Kirātārjunīya
Kir, 14, 48.1 trayīm ṛtūnām anilāśinaḥ sataḥ prayāti poṣaṃ vapuṣi prahṛṣyataḥ /
Laṅkāvatārasūtra
LAS, 2, 132.67 anye punarmahāmate ātmasattvajīvapoṣapuruṣapudgalasattvāvabodhānnirvāṇam anveṣante /
LAS, 2, 138.10 asaddṛṣṭisamāropaḥ punarmahāmate yasteṣveva skandhadhātvāyataneṣv ātmajīvajantupoṣapuruṣapudgaladṛṣṭisamāropaḥ /
LAS, 2, 154.3 yadi punarmahāmate yoginām evaṃgativiṣayāṇāṃ bhāvābhāvagrāhaḥ pravartate sa evaiṣāmātmagrāhaḥ poṣagrāhaḥ puruṣagrāhaḥ pudgalagrāhaḥ syāt /
Liṅgapurāṇa
LiPur, 2, 28, 59.6 dadhadrayiṃ mayi poṣam /
Bhāgavatapurāṇa
BhāgPur, 3, 30, 10.2 puṣṇāti yeṣāṃ poṣeṇa śeṣabhug yāty adhaḥ svayam //
BhāgPur, 3, 30, 32.2 bhuṅkte kuṭumbapoṣasya hṛtavitta ivāturaḥ //
BhāgPur, 3, 33, 28.1 taddehaḥ parataḥ poṣo 'py akṛśaś cādhyasaṃbhavāt /
BhāgPur, 4, 14, 10.1 aheriva payaḥpoṣaḥ poṣakasyāpyanarthabhṛt /
BhāgPur, 11, 7, 64.1 kapotaś ca kapotī ca prajāpoṣe sadotsukau /
Bhāratamañjarī
BhāMañj, 13, 1448.2 yeṣāṃ kopaprasādābhyāṃ śoṣaḥ poṣaśca bhūbhujām //
Rājanighaṇṭu
RājNigh, Mūl., 166.1 tumbī sumadhurā snigdhā pittaghnī garbhapoṣakṛt /
Ānandakanda
ĀK, 1, 16, 33.1 kṣīṇe poṣamupādadhāti vipulaṃ pūrṇātijīrṇojjvalaṃ mandāgniṃ grahaṇīṃ nikṛntatitarāṃ doṣānaśeṣānapi /
Śyainikaśāstra
Śyainikaśāstra, 1, 7.2 yathākālaṃ yathāpoṣaṃ viśeṣeṇa mahībhṛtām //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 13, 2.0 bhūr bhuvaḥ svaḥ suprajāḥ prajābhir bhūyāsaṃ supoṣaḥ poṣaiḥ suvīro vīrair abhayaṃ te 'bhayaṃ no 'stu manasā tvopatiṣṭhe lokam upaimi svaś cety āhavanīyam //
ŚāṅkhŚS, 2, 13, 2.0 bhūr bhuvaḥ svaḥ suprajāḥ prajābhir bhūyāsaṃ supoṣaḥ poṣaiḥ suvīro vīrair abhayaṃ te 'bhayaṃ no 'stu manasā tvopatiṣṭhe lokam upaimi svaś cety āhavanīyam //
ŚāṅkhŚS, 16, 4, 4.2 śūdrā yad aryajārā na poṣāya dhanāyati /