Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 10, 5, 13.2 audumbara sa tvam asmāsu rayiṃ sarvavīraṃ ni yaccha rāyaspoṣāya prati muñce ahaṃ tvām //
Atharvaveda (Śaunaka)
AVŚ, 6, 141, 1.1 vāyur enāḥ samākarat tvaṣṭā poṣāya dhriyatām /
AVŚ, 6, 141, 3.2 evā sahasrapoṣāya kṛṇutaṃ lakṣmāśvinā //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 8.4 parīmam indra brahmaṇe mahe poṣāya dadhmasy athainaṃ jarimā ṇayej jyokpoṣe adhijāgarad iti vaiśyam //
Kauśikasūtra
KauśS, 1, 3, 12.0 oṃ svaḥ śaṃ tvā gṛhṇe sahasrapoṣāya iti tṛtīyam //
KauśS, 1, 3, 13.0 oṃ jagacchaṃ tvā gṛhṇe 'parimitapoṣāya iti caturtham //
KauśS, 9, 6, 18.2 mahyaṃ bhūtyai mahyaṃ puṣṭyai mahyaṃ śriyai mahyaṃ hriyai mahyaṃ yaśase mahyam āyuṣe mahyam annāya mahyam annādyāya mahyaṃ sahasrapoṣāya mahyam aparimitapoṣāyeti //
KauśS, 9, 6, 18.2 mahyaṃ bhūtyai mahyaṃ puṣṭyai mahyaṃ śriyai mahyaṃ hriyai mahyaṃ yaśase mahyam āyuṣe mahyam annāya mahyam annādyāya mahyaṃ sahasrapoṣāya mahyam aparimitapoṣāyeti //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 7.7 parīmaṃ manum āyuṣe mahe poṣāya dadhmasi /
KāṭhGS, 41, 7.8 yathainaṃ jarasaṃ nayaj jyok poṣāya jāgaraj jyok poṣe 'dhi jāgarad iti vaiśyasya /
Maitrāyaṇīsaṃhitā
MS, 1, 1, 3, 4.0 poṣāya tvādityā rāsnāsi kām adhukṣaḥ sā viśvāyur astv asau kām adhukṣaḥ sā viśvabhūr astv asau kām adhukṣaḥ sā viśvakarmāstv asau hutaḥ stoko huto drapso 'gne pāhi vipruṣaḥ supacā devebhyo havyaṃ pacāgnaye tvā bṛhate nākāya svāhā dyāvāpṛthivībhyām indrāya tvā bhāgaṃ somenātanacmi viṣṇo havyaṃ rakṣasvāpo jāgṛta //
MS, 1, 3, 30, 3.3 poṣāya tvā //
MS, 1, 11, 3, 39.0 poṣāya tvā //
MS, 2, 8, 3, 2.65 poṣāya tvā //
MS, 2, 11, 6, 32.0 poṣāya tvā //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 10, 2.0 poṣāya tvety apo barhirbandhane saṃsrāvya svadhā pitṛbhya iti sāpasavyaṃ dakṣiṇataḥ prokṣyāpāṃ śeṣaṃ paścimasyām uttarāntam ūrg bhaveti srāvayet //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 23.2 poṣāya /
VSM, 9, 22.4 yantāsi yamano dhruvo 'si dharuṇaḥ kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tvā //
VSM, 14, 22.2 iṣe tvorje tvā rayyai tvā poṣāya tvā /
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 16.1 poṣāya tveti vatsam avasṛjyamānam anumantrayate //
VārŚS, 1, 2, 4, 9.4 poṣāya tveti //
VārŚS, 3, 1, 2, 22.0 iyaṃ te rāṇ mitrasya yantāsi yamano dhartāsi dharuṇo rayyai poṣāya kṛṣyai kṣemāyety avarohantam anumantrayate //
Āpastambaśrautasūtra
ĀpŚS, 18, 5, 20.1 iyaṃ te rāṇ mitrāya yantrāya dhartrāya kṛṣyai kṣemāya rayyai poṣāyeti pratyavarohati //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 13, 2, 9, 8.0 yaddhariṇo yavamattīti viḍvai yavo rāṣṭraṃ hariṇo viśameva rāṣṭrāyādyāṃ karoti tasmādrāṣṭrī viśam atti na puṣṭam paśu manyata iti tasmādrājā paśūnna puṣyati śūdrā yadaryajārā na poṣāya na dhanāyatīti tasmād vaiśīputraṃ nābhiṣiñcati //
Ṛgveda
ṚV, 1, 142, 10.2 tvaṣṭā poṣāya vi ṣyatu rāye nābhā no asmayuḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 4, 4.2 śūdrā yad aryajārā na poṣāya dhanāyati /