Occurrences

Mahābhārata

Mahābhārata
MBh, 12, 291, 38.2 caturviṃśatimo vyakto hyamūrtaḥ pañcaviṃśakaḥ //
MBh, 12, 294, 38.2 kṣetram avyaktam ityuktaṃ jñātā vai pañcaviṃśakaḥ //
MBh, 12, 294, 39.2 jñānam avyaktam ityuktaṃ jñeyo vai pañcaviṃśakaḥ //
MBh, 12, 294, 40.2 anīśvaram atattvaṃ ca tattvaṃ tat pañcaviṃśakam //
MBh, 12, 294, 42.2 sāṃkhyāḥ saha prakṛtyā tu nistattvaḥ pañcaviṃśakaḥ //
MBh, 12, 294, 49.1 sarvam avyaktam ityuktam asarvaḥ pañcaviṃśakaḥ /
MBh, 12, 295, 2.2 sargapralayanirmuktaṃ vidyāṃ vai pañcaviṃśakam //
MBh, 12, 295, 8.1 avyaktasya paraṃ prāhur vidyāṃ vai pañcaviṃśakam /
MBh, 12, 295, 9.1 jñānam avyaktam ityuktaṃ jñeyaṃ vai pañcaviṃśakam /
MBh, 12, 295, 9.2 tathaiva jñānam avyaktaṃ vijñātā pañcaviṃśakaḥ //
MBh, 12, 295, 14.2 adhiṣṭhānāt kṣetram āhur etat tat pañcaviṃśakam //
MBh, 12, 296, 5.1 budhyate yadi vāvyaktam etad vai pañcaviṃśakam /
MBh, 12, 306, 54.1 anyaśca śaśvad avyaktastathānyaḥ pañcaviṃśakaḥ /
MBh, 12, 306, 55.1 tenaitannābhijānanti pañcaviṃśakam acyutam /
MBh, 12, 306, 68.1 abudhyamānāṃ prakṛtiṃ budhyate pañcaviṃśakaḥ /
MBh, 12, 306, 68.2 na tu budhyati gandharva prakṛtiḥ pañcaviṃśakam //
MBh, 12, 306, 75.1 anyaśca rājann avarastathānyaḥ pañcaviṃśakaḥ /
MBh, 12, 306, 76.1 tenaitannābhinandanti pañcaviṃśakam acyutam /
MBh, 12, 309, 62.1 gatā dviraṣṭavarṣatā dhruvo 'si pañcaviṃśakaḥ /
MBh, 12, 316, 46.2 pañcaviṃśaka ityeṣa vyaktāvyaktamayo guṇaḥ //
MBh, 12, 326, 23.1 dvirdvādaśebhyastattvebhyaḥ khyāto yaḥ pañcaviṃśakaḥ /
MBh, 12, 326, 41.2 ahaṃ hi puruṣo jñeyo niṣkriyaḥ pañcaviṃśakaḥ //
MBh, 12, 336, 75.3 puruṣaḥ puruṣaṃ gacchenniṣkriyaḥ pañcaviṃśakam //