Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Tantrāloka

Mahābhārata
MBh, 12, 291, 38.2 caturviṃśatimo vyakto hyamūrtaḥ pañcaviṃśakaḥ //
MBh, 12, 294, 38.2 kṣetram avyaktam ityuktaṃ jñātā vai pañcaviṃśakaḥ //
MBh, 12, 294, 39.2 jñānam avyaktam ityuktaṃ jñeyo vai pañcaviṃśakaḥ //
MBh, 12, 294, 40.2 anīśvaram atattvaṃ ca tattvaṃ tat pañcaviṃśakam //
MBh, 12, 294, 42.2 sāṃkhyāḥ saha prakṛtyā tu nistattvaḥ pañcaviṃśakaḥ //
MBh, 12, 294, 49.1 sarvam avyaktam ityuktam asarvaḥ pañcaviṃśakaḥ /
MBh, 12, 295, 2.2 sargapralayanirmuktaṃ vidyāṃ vai pañcaviṃśakam //
MBh, 12, 295, 8.1 avyaktasya paraṃ prāhur vidyāṃ vai pañcaviṃśakam /
MBh, 12, 295, 9.1 jñānam avyaktam ityuktaṃ jñeyaṃ vai pañcaviṃśakam /
MBh, 12, 295, 9.2 tathaiva jñānam avyaktaṃ vijñātā pañcaviṃśakaḥ //
MBh, 12, 295, 14.2 adhiṣṭhānāt kṣetram āhur etat tat pañcaviṃśakam //
MBh, 12, 296, 5.1 budhyate yadi vāvyaktam etad vai pañcaviṃśakam /
MBh, 12, 306, 54.1 anyaśca śaśvad avyaktastathānyaḥ pañcaviṃśakaḥ /
MBh, 12, 306, 55.1 tenaitannābhijānanti pañcaviṃśakam acyutam /
MBh, 12, 306, 68.1 abudhyamānāṃ prakṛtiṃ budhyate pañcaviṃśakaḥ /
MBh, 12, 306, 68.2 na tu budhyati gandharva prakṛtiḥ pañcaviṃśakam //
MBh, 12, 306, 75.1 anyaśca rājann avarastathānyaḥ pañcaviṃśakaḥ /
MBh, 12, 306, 76.1 tenaitannābhinandanti pañcaviṃśakam acyutam /
MBh, 12, 309, 62.1 gatā dviraṣṭavarṣatā dhruvo 'si pañcaviṃśakaḥ /
MBh, 12, 316, 46.2 pañcaviṃśaka ityeṣa vyaktāvyaktamayo guṇaḥ //
MBh, 12, 326, 23.1 dvirdvādaśebhyastattvebhyaḥ khyāto yaḥ pañcaviṃśakaḥ /
MBh, 12, 326, 41.2 ahaṃ hi puruṣo jñeyo niṣkriyaḥ pañcaviṃśakaḥ //
MBh, 12, 336, 75.3 puruṣaḥ puruṣaṃ gacchenniṣkriyaḥ pañcaviṃśakam //
Rāmāyaṇa
Rām, Ār, 45, 10.1 mama bhartā mahātejā vayasā pañcaviṃśakaḥ /
Kūrmapurāṇa
KūPur, 2, 3, 11.2 ahaṅkāravimuktatvāt procyate pañcaviṃśakaḥ //
KūPur, 2, 11, 61.2 madhye vahniśikhākāraṃ puruṣaṃ pañcaviṃśakam //
KūPur, 2, 34, 66.2 yojayāmi prakṛtyāhaṃ puruṣaṃ pañcaviṃśakam //
KūPur, 2, 44, 23.1 kūṭasthaścinmayo hyātmā kevalaḥ pañcaviṃśakaḥ /
KūPur, 2, 44, 27.2 sṛjedaśeṣaṃ prakṛtestanmayaḥ pañcaviṃśakaḥ //
Liṅgapurāṇa
LiPur, 1, 28, 7.1 iha ṣaḍviṃśako dhyeyo dhyātā vai pañcaviṃśakaḥ /
LiPur, 1, 40, 67.2 naṣṭe dharme pratihatāḥ hrasvakāḥ pañcaviṃśakāḥ //
LiPur, 2, 29, 5.1 ātmānaṃ puruṣaṃ dhyāyet pañcaviṃśakam agrajam /
Matsyapurāṇa
MPur, 144, 70.1 naṣṭe dharme pratihatā hrasvakāḥ pañcaviṃśakāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 5, 14.0 taducyate ekottarotkarṣeṇa vyāpyavyāpakabhāvenāvasthitānāṃ tattvādīnāṃ nāparicchedadoṣaḥ sūtratvād vyāpakaṃ maheśvaratattvaṃ vyāpyaṃ puruṣādipañcaviṃśakam //
Viṣṇusmṛti
ViSmṛ, 97, 16.2 dhyāyeta puruṣaṃ viṣṇuṃ nirguṇaṃ pañcaviṃśakam //
Bhāgavatapurāṇa
BhāgPur, 3, 26, 15.2 saṃniveśo mayā prokto yaḥ kālaḥ pañcaviṃśakaḥ //
Bhāratamañjarī
BhāMañj, 13, 1069.1 ṣaḍviṃśo mucyate vyaktaṃ pralīnaṃ pañcaviṃśake /
Garuḍapurāṇa
GarPur, 1, 87, 16.1 harayo devatāmāṃ ca catvāraḥ pañcaviṃśakāḥ /
Tantrāloka
TĀ, 3, 181.2 pañcaviṃśakasaṃjñeyaprāgvadbhūmisusaṃsthitam //