Occurrences

Aitareya-Āraṇyaka
Kauṣītakibrāhmaṇa
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Yogasūtrabhāṣya
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasasaṃketakalikā
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 3, 1, 2.0 pṛthivī vāyur ākāśa āpo jyotīṃṣīty eṣa vā ātmokthaṃ pañcavidham etasmāddhīdaṃ sarvam uttiṣṭhaty etam evāpyeti //
AĀ, 2, 3, 4, 3.0 tad etat pañcavidhaṃ trivṛt pañcadaśaṃ saptadaśam ekaviṃśaṃ pañcaviṃśam iti stomato gāyatraṃ rathantaraṃ bṛhad bhadraṃ rājanam iti sāmato gāyatry uṣṇig bṛhatī triṣṭub dvipadeti chandastaḥ śiro dakṣiṇaḥ pakṣa uttaraḥ pakṣaḥ puccham ātmety ākhyānam //
AĀ, 2, 3, 6, 7.0 sa vā eṣa vācaḥ paramo vikāro yad etan mahad ukthaṃ tad etat pañcavidhaṃ mitam amitaṃ svaraḥ satyānṛte iti //
Kauṣītakibrāhmaṇa
KauṣB, 3, 4, 16.0 tair yat kiṃca pañcavidham adhidaivatam adhyātmaṃ tat sarvam āpnoti //
KauṣB, 7, 9, 13.0 tābhir yat kiṃca pañcavidham adhidaivatam adhyātmaṃ tat sarvam āpnoti //
Pañcaviṃśabrāhmaṇa
PB, 5, 2, 7.0 etad vai sākṣād annaṃ yad rājanaṃ pañcavidhaṃ bhavati pāṅktaṃ hy annam //
Śatapathabrāhmaṇa
ŚBM, 13, 6, 1, 7.0 sa vā eṣa puruṣamedhaḥ pañcarātro yajñakratur bhavati pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsaro yat kiṃ ca pañcavidham adhidevatam adhyātmaṃ tad enena sarvam āpnoti //
Arthaśāstra
ArthaŚ, 2, 10, 48.1 tatra sāma pañcavidhaṃ guṇasaṃkīrtanam sambandhopākhyānam parasparopakārasaṃdarśanam āyatipradarśanam ātmopanidhānam iti //
Carakasaṃhitā
Ca, Sū., 4, 3.1 iha khalu ṣaḍ virecanaśatāni bhavanti ṣaḍ virecanāśrayāḥ pañca kaṣāyayonayaḥ pañcavidhaṃ kaṣāyakalpanaṃ pañcāśanmahākaṣāyāḥ pañca kaṣāyaśatāni iti saṃgrahaḥ //
Ca, Sū., 4, 7.1 pañcavidhaṃ kaṣāyakalpanamiti tadyathā svarasaḥ kalkaḥ śṛtaḥ śītaḥ phāṇṭaḥ kaṣāya iti /
Ca, Sū., 4, 25.1 tathā kalpanamapyeṣāmuktaṃ pañcavidhaṃ punaḥ /
Ca, Sū., 26, 10.2 sarvaṃ dravyaṃ pāñcabhautikamasminnarthe taccetanāvadacenaṃ ca tasya guṇāḥ śabdādayo gurvādayaś ca dravāntāḥ karma pañcavidhamuktaṃ vamanādi //
Ca, Vim., 3, 13.2 karma pañcavidhaṃ teṣāṃ bheṣajaṃ paramucyate //
Kūrmapurāṇa
KūPur, 2, 20, 26.1 etat pañcavidhaṃ śrāddhaṃ manunā parikīrtitam /
Liṅgapurāṇa
LiPur, 2, 18, 39.2 dehaṃ pañcavidhaṃ yena tamīśānaṃ purātanam //
Nāṭyaśāstra
NāṭŚ, 6, 30.1 gānaṃ pañcavidhaṃ jñeyaṃ dhruvāyogasamanvitam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 282.2 tattatkālopapannaṃ ca bhaikṣyaṃ pañcavidhaṃ smṛtam //
PABh zu PāśupSūtra, 1, 10, 3.0 tasya vāsaḥ pañcavidham aṇḍajaṃ voḍajaṃ vālajaṃ valkalajaṃ carmajaṃ vā //
PABh zu PāśupSūtra, 4, 7.1, 10.0 tat pañcavidham bhakṣyaṃ bhojyaṃ lehyaṃ peyaṃ coṣyamiti //
PABh zu PāśupSūtra, 5, 39, 23.0 tathānyadapi pañcavidhaṃ duḥkhaṃ bhavati //
PABh zu PāśupSūtra, 5, 39, 63.0 tathānyadapi pañcavidhaṃ duḥkhaṃ bhavati //
PABh zu PāśupSūtra, 5, 46, 29.0 tiryagyoni ca pañcavidhaṃ paśumṛgādyam //
Suśrutasaṃhitā
Su, Utt., 8, 6.2 jālaṃ sirājam api pañcavidhaṃ tathārma chedyā bhavanti saha parvaṇikāmayena //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 6.1, 1.1 pañcavidhaṃ nirmāṇacittaṃ janmauṣadhimantratapaḥsamādhijāḥ siddhaya iti //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 5.1 vimuktiśabdenātrānudhyānarūpo 'nugraha ity etat parameśvarasya saṃbandhi pañcavidhaṃ kṛtyaṃ kārakaiḥ śaktyādibhiḥ phalena ca bhuktimuktyātmanā sahitaṃ jñeyam avaboddhavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 10.0 ityanena pañcavidhaṃ vidheyamuktam //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 36.0 ajakarṇakaṣāyamiti kalkamityarthaḥ kalke'pi kaṣāyaśabdo vartate pañcavidhaṃ kaṣāyakalpanam iti vacanāt //
Rasaratnasamuccaya
RRS, 5, 2.2 raseṃdravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam //
Rasendracūḍāmaṇi
RCūM, 14, 2.2 rasendravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam //
Rasendrasārasaṃgraha
RSS, 1, 107.0 pittaṃ pañcavidhaṃ matsyagavāśvarurubarhijam //
Rasārṇava
RArṇ, 5, 36.0 pittaṃ pañcavidhaṃ matsyagavāśvanarabarhijam //
Rājanighaṇṭu
RājNigh, Rogādivarga, 37.1 tacca pañcavidhaṃ proktaṃ svasvayogaviśeṣataḥ /
Ānandakanda
ĀK, 1, 7, 95.2 rasadvipāṅkuśamidaṃ kāntaṃ pañcavidhaṃ priye //
ĀK, 1, 19, 80.1 madyaṃ pañcavidhaṃ proktaṃ sarvavyādhiharaṃ param /
ĀK, 1, 19, 119.2 etatpañcavidhaṃ pānaṃ pāṭalīcampakādibhiḥ //
ĀK, 2, 2, 5.1 rasendravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ smṛtam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 9.2 rasendravedhasaṃjātaṃ svarṇaṃ pañcavidhaṃ matam //
Mugdhāvabodhinī
MuA zu RHT, 3, 10.2, 7.2 svarṇaṃ pañcavidhaṃ proktaṃ prākṛtaṃ sahajāgnijam /
Rasasaṃketakalikā
RSK, 2, 4.1 svarṇaṃ pañcavidhaṃ proktaṃ prākṛtaṃ sahajāgnije /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 24, 1.0 atha yat pañcavidhaṃ tat pañcarātreṇa //
ŚāṅkhŚS, 16, 24, 2.0 pañcapadā paṅktiḥ pāṅkto vai yajñas tad yat kiṃ ca pañcavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 24, 21.0 yat pañcavidhaṃ tat pañcarātreṇāpnoti //