Occurrences

Amaruśataka
Daśakumāracarita
Kumārasaṃbhava
Suśrutasaṃhitā
Ṛtusaṃhāra
Skandapurāṇa (Revākhaṇḍa)

Amaruśataka
AmaruŚ, 1, 58.2 prātarvāti madhau prakāmavikasadrājīvarājīrajo jālāmodamanoharo ratirasaglāniṃ haranmārutaḥ //
Daśakumāracarita
DKCar, 2, 5, 67.1 citrapaṭe cāsminn api tadupari viracitasitavitānaṃ harmyatalam tadgataṃ ca prakāmavistīrṇaṃ śaradabhrapaṭalapāṇḍuraṃ śayanam tadadhiśāyinī ca nidrālīḍhalocanā mamaiveyaṃ pratikṛtiḥ ato nūnamanaṅgena sāpi rājakanyā tāvatīṃ bhūmimāropitā //
Kumārasaṃbhava
KumSaṃ, 2, 24.2 citranyastā iva gatāḥ prakāmālokanīyatām //
Suśrutasaṃhitā
Su, Utt., 47, 47.1 bhavecca madyena tu yena pātitaḥ prakāmapītena surāsavādinā /
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 15.1 anyā prakāmasurataśramakhinnadehā rātriprajāgaravipāṭalanetrapadmā /
ṚtuS, Pañcamaḥ sargaḥ, 1.2 prakāmakāmaṃ pramadājanapriyaṃ varoru kālaṃ śiśirāhvayaṃ śṛṇu //
ṚtuS, Pañcamaḥ sargaḥ, 5.2 prakāmakālāgurudhūpavāsitaṃ viśanti śayyāgṛhamutsukāḥ striyaḥ //
ṚtuS, Pañcamaḥ sargaḥ, 7.1 prakāmakāmair yuvabhiḥ sunirdayaṃ niśāsu dīrghāsvabhirāmitāściram /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 17.2 citranyastā iva gatāḥ prakāmālokanīyatām //