Occurrences

Vaikhānasagṛhyasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Harivaṃśa
Kirātārjunīya
Kātyāyanasmṛti
Matsyapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Nibandhasaṃgraha
Rasamañjarī
Rasendrasārasaṃgraha
Rājanighaṇṭu
Sarvāṅgasundarā
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)

Vaikhānasagṛhyasūtra
VaikhGS, 3, 10, 2.0 śarīrāṭopaḥ sakthisīdanaṃ dveṣo bharturarucirāhāro lālāprakopaḥ kharatā vācaḥ sphuraṇaṃ yoneriti garbhasya daivānubandhaṃ jñātvāpūryamāṇapakṣe puṇye puṃnāmni śubhe nakṣatra ājyenāghāraṃ hutvā tāṃ maṅgalayuktām upaveśya pariṣicya dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā vṛṣo 'sīti yavāndadāti //
Buddhacarita
BCar, 3, 42.1 tato 'bravītsārathirasya saumya dhātuprakopaprabhavaḥ pravṛddhaḥ /
Carakasaṃhitā
Ca, Sū., 11, 55.1 śarīradoṣaprakope khalu śarīramevāśritya prāyaśastrividham auṣadhamicchanti antaḥparimārjanaṃ bahiḥparimārjanaṃ śastrapraṇidhānaṃ ceti /
Ca, Sū., 12, 5.0 tacchrutvā vākyaṃ kumāraśirā bharadvāja uvāca evametadyathā bhagavānāha eta eva vātaguṇā bhavanti sa tv evaṃguṇair evaṃdravyair evamprabhāvaiśca karmabhirabhyasyamānair vāyuḥ prakopamāpadyate samānaguṇābhyāso hi dhātūnāṃ vṛddhikāraṇamiti //
Ca, Sū., 12, 7.1 tacchrutvā vākyaṃ baḍiśo dhāmārgava uvāca evametadyathā bhagavānāha etānyeva vātaprakopapraśamanāni bhavanti /
Ca, Sū., 12, 7.2 yathā hy enam asaṃghātam anavasthitamanāsādya prakopaṇapraśamanāni prakopayanti praśamayanti vā tathānuvyākhyāsyāmaḥ vātaprakopaṇāni khalu rūkṣalaghuśītadāruṇakharaviśadaśuṣirakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyurāśrayaṃ gatvāpyāyamānaḥ prakopamāpadyate vātapraśamanāni punaḥ snigdhagurūṣṇaślakṣṇamṛdupicchilaghanakarāṇi śarīrāṇāṃ tathāvidheṣu śarīreṣu vāyur asajyamānaś caran praśāntimāpadyate //
Ca, Sū., 14, 14.1 pittaprakopo mūrcchā ca śarīrasadanaṃ tṛṣā /
Ca, Sū., 17, 114.1 cayaprakopapraśamāḥ pittādīnāṃ yathākramam /
Ca, Nid., 1, 19.0 rūkṣalaghuśītavamanavirecanāsthāpanaśirovirecanātiyogavyāyāmavegasaṃdhāraṇānaśanābhighātavyavāyodvegaśokaśoṇitātiṣekajāgaraṇaviṣamaśarīranyāsebhyo 'tisevitebhyo vāyuḥ prakopamāpadyate //
Ca, Nid., 1, 22.0 uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanebhyo 'tisevitebhyastathā tīkṣṇātapāgnisaṃtāpaśramakrodhaviṣamāhārebhyaśca pittaṃ prakopamāpadyate //
Ca, Nid., 1, 25.0 snigdhagurumadhurapicchilaśītāmlalavaṇadivāsvapnaharṣāvyāyāmebhyo 'tisevitebhyaḥ śleṣmā prakopam āpadyate //
Ca, Nid., 1, 28.0 viṣamāśanād anaśanād annaparivartād ṛtuvyāpatter asātmyagandhopaghrāṇād viṣopahatasya codakasyopayogād garebhyo girīṇāṃ copaśleṣāt snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogāt mithyāsaṃsarjanādvā strīṇāṃ ca viṣamaprajananāt prajātānāṃ ca mithyopacārād yathoktānāṃ ca hetūnāṃ miśrībhāvād yathānidānaṃ dvandvānām anyatamaḥ sarve vā trayo doṣā yugapat prakopam āpadyante te prakupitās tayaivānupūrvyā jvaram abhinirvartayanti //
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Nid., 2, 10.1 raktapittaprakopastu khalu purā dakṣayajñoddhvaṃse rudrakopāmarṣāgninā prāṇināṃ parigataśarīraprāṇānām abhavajjvaram anu //
Ca, Nid., 3, 6.1 yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṃ vā viśeṣeṇātimātram asnehapūrve vā vamanavirecane pibati anudīrṇāṃ vā chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi atyaśito vā pibati navodakamatimātram atisaṃkṣobhiṇā vā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati vā viṣamāsanaśayanasthānacaṅkramaṇasevī vā bhavati anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyāpacārādvātaḥ prakopamāpadyate //
Ca, Nid., 3, 8.0 tair eva tu karśanaiḥ karśitasyāmlalavaṇakaṭukakṣāroṣṇatīkṣṇaśuktavyāpannamadyaharitakaphalāmlānāṃ vidāhināṃ ca śākadhānyamāṃsādīnām upayogād ajīrṇādhyaśanād raukṣyānugate cāmāśaye vamanam ativelaṃ saṃdhāraṇaṃ vātātapau cātisevamānasya pittaṃ saha mārutena prakopam āpadyate //
Ca, Nid., 3, 10.1 taireva tu karśanaiḥ karśitasyātyaśanād atisnigdhagurumadhuraśītāśanāt piṣṭekṣukṣīratilamāṣaguḍavikṛtisevanān mandakamadyātipānāddharitakātipraṇayanād ānūpaudakagrāmyamāṃsātibhakṣaṇāt saṃdhāraṇād abubhukṣasya cātipragāḍhamudapānāt saṃkṣobhaṇādvā śarīrasya śleṣmā saha mārutena prakopamāpadyate //
Ca, Nid., 3, 13.2 pāratantryād avaiśāradyāt satatamupacārānurodhādvā vegān udīrṇān uparundhatyā āmagarbhe vāpyacirapatite 'thavāpyaciraprajātāyā ṛtau vā vātaprakopaṇānyāsevamānāyāḥ kṣipraṃ vātaḥ prakopamāpadyate //
Ca, Nid., 4, 3.2 tatra yathā tridoṣaprakopaḥ pramehānabhinirvartayati tathānuvyākhyāsyāmaḥ //
Ca, Nid., 4, 8.1 trayāṇāmeṣāṃ nidānādiviśeṣāṇāṃ sannipāte kṣipraṃ śleṣmā prakopamāpadyate prāg atibhūyastvāt sa prakupitaḥ kṣiprameva śarīre visṛptiṃ labhate śarīraśaithilyāt sa visarpañ śarīre medasaivādito miśrībhāvaṃ gacchati medasaścaiva bahvabaddhatvānmedasaśca guṇaiḥ samānaguṇabhūyiṣṭhatvāt sa medasā miśrībhavan dūṣayatyenat vikṛtatvāt sa vikṛto duṣṭena medasopahitaḥ śarīrakledamāṃsābhyāṃ saṃsargaṃ gacchati kledamāṃsayor atipramāṇābhivṛddhatvāt sa māṃse māṃsapradoṣāt pūtimāṃsapiḍakāḥ śarāvikākacchapikādyāḥ saṃjanayati aprakṛtibhūtatvāt śarīrakledaṃ punardūṣayan mūtratvena pariṇamayati mūtravahānāṃ ca srotasāṃ vaṅkṣaṇabastiprabhavāṇāṃ medaḥkledopahitāni gurūṇi mukhānyāsādya pratirudhyate tataḥ pramehāṃsteṣāṃ sthairyamasādhyatāṃ vā janayati prakṛtivikṛtibhūtatvāt //
Ca, Nid., 4, 23.1 ityete daśa pramehāḥ śleṣmaprakopanimittā vyākhyātā bhavanti //
Ca, Nid., 4, 24.1 uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanopasevinas tathātitīkṣṇātapāgnisaṃtāpaśramakrodhaviṣamāhāropasevinaśca tathāvidhaśarīrasyaiva kṣipraṃ pittaṃ prakopamāpadyate tattu prakupitaṃ tayaivānupūrvyā pramehānimān ṣaṭ kṣiprataramabhinirvartayati //
Ca, Nid., 4, 35.1 ityete ṣaṭ pramehāḥ pittaprakopanimittā vyākhyātā bhavanti //
Ca, Nid., 4, 36.1 kaṣāyakaṭutiktarūkṣalaghuśītavyavāyavyāyāmavamanavirecanāsthāpanaśirovirecanātiyogasaṃdhāraṇānaśanābhighātātapodvegaśokaśoṇitātiṣekajāgaraṇaviṣamaśarīranyāsānupasevamānasya tathāvidhaśarīrasyaiva kṣipraṃ vātaḥ prakopamāpadyate //
Ca, Nid., 4, 45.1 ityete catvāraḥ pramehā vātaprakopanimittā vyākhyātā bhavanti //
Ca, Nid., 4, 46.1 evaṃ tridoṣaprakopanimittā viṃśatiḥ pramehā vyākhyātā bhavanti //
Ca, Nid., 5, 4.1 na ca kiṃcid asti kuṣṭhamekadoṣaprakopanimittam asti tu khalu samānaprakṛtīnāmapi kuṣṭhānāṃ doṣāṃśāṃśavikalpānubandhasthānavibhāgena vedanāvarṇasaṃsthānaprabhāvanāmacikitsitaviśeṣaḥ /
Ca, Nid., 5, 6.1 tatredaṃ sarvakuṣṭhanidānaṃ samāsenopadekṣyāmaḥ śītoṣṇavyatyāsam anānupūrvyopasevamānasya tathā saṃtarpaṇāpatarpaṇābhyavahāryavyatyāsaṃ madhuphāṇitamatsyalakucamūlakakākamācīḥ satatamatimātramajīrṇe ca samaśnataḥ cilicimaṃ ca payasā hāyanakayavakacīnakoddālakakoradūṣaprāyāṇi cānnāni kṣīradadhitakrakolakulatthamāṣātasīkusumbhasnehavanti etairevātimātraṃ suhitasya ca vyavāyavyāyāmasaṃtāpānatyupasevamānasya bhayaśramasaṃtāpopahatasya ca sahasā śītodakamavatarataḥ vidagdhaṃ cāhārajātam anullikhya vidāhīnyabhyavaharataḥ chardiṃ ca pratighnataḥ snehāṃścāticarataḥ trayo doṣāḥ yugapat prakopamāpadyante tvagādayaścatvāraḥ śaithilyamāpadyante teṣu śithileṣu doṣāḥ prakupitāḥ sthānamadhigamya saṃtiṣṭhamānāstāneva tvagādīn dūṣayantaḥ kuṣṭhānyabhinirvartayanti //
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 8.3 athāsya śukrakṣayācchoṇitapravartanācca sandhayaḥ śithilībhavanti raukṣyamupajāyate bhūyaḥ śarīraṃ daurbalyamāviśati vāyuḥ prakopamāpadyate sa prakupito vaśikaṃ śarīramanusarpannudīrya śleṣmapitte pariśoṣayati māṃsaśoṇite pracyāvayati śleṣmapitte saṃrujati pārśve avamṛdnātyaṃsau kaṇṭhamuddhvaṃsati śiraḥ śleṣmāṇam upakleśya pratipūrayati śleṣmaṇā sandhīṃśca prapīḍayan karotyaṅgamardamarocakāvipākau ca pittaśleṣmotkleśāt pratilomagatvācca vāyurjvaraṃ kāsaṃ śvāsaṃ svarabhedaṃ pratiśyāyaṃ copajanayati sa kāsaprasaṅgādurasi kṣate śoṇitaṃ ṣṭhīvati śoṇitagamanāccāsya daurbalyamupajāyate tataḥ sa upaśoṣaṇairetairupadravairupadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 12.1 etaiścaturbhiḥ śoṣasyāyatanairupasevitairvātapittaśleṣmāṇaḥ prakopamāpadyate /
Ca, Nid., 7, 11.1 devādiprakopanimittenāgantukonmādena puraskṛtasyemāni pūrvarūpāṇi bhavanti tadyathā devagobrāhmaṇatapasvināṃ hiṃsārucitvaṃ kopanatvaṃ nṛśaṃsābhiprāyatā aratiḥ ojovarṇacchāyābalavapuṣām upataptiḥ svapne ca devādibhir abhibhartsanaṃ pravartanaṃ ceti tato 'nantaram unmādābhinirvṛttiḥ //
Ca, Vim., 1, 4.0 tatrādau rasadravyadoṣavikāraprabhāvān vakṣyāmaḥ rasāstāvatṣaṭ madhurāmlalavaṇakaṭutiktakaṣāyāḥ te samyagupayujyamānāḥ śarīraṃ yāpayanti mithyopayujyamānāstu khalu doṣaprakopāyopakalpante //
Ca, Vim., 2, 7.3 yo hi mūrtānām āhārajātānāṃ sauhityaṃ gatvā dravaistṛptim āpadyate bhūyastasyām āśayagatā vātapittaśleṣmāṇo 'bhyavahāreṇātimātreṇātiprapīḍyamānāḥ sarve yugapat prakopam āpadyante te prakupitāstam evāhārarāśim apariṇatam āviśya kukṣyekadeśam annāśritā viṣṭambhayantaḥ sahasā vāpy uttarādharābhyāṃ mārgābhyāṃ pracyāvayantaḥ pṛthak pṛthagimān vikārān abhinirvartayantyatimātrabhoktuḥ /
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 5, 5.1 teṣāṃ tu khalu srotasāṃ yathāsthūlaṃ katicitprakārānmūlataśca prakopavijñānataścānuvyākhyāsyāmaḥ ye bhaviṣyantyalamanuktārthajñānāya jñānavatāṃ vijñānāya cājñānavatām /
Ca, Vim., 5, 7.2 teṣāṃ prakopāt sthānasthāścaiva mārgagāśca śarīradhātavaḥ prakopamāpadyante itareṣāṃ prakopāditarāṇi ca /
Ca, Vim., 5, 7.2 teṣāṃ prakopāt sthānasthāścaiva mārgagāśca śarīradhātavaḥ prakopamāpadyante itareṣāṃ prakopāditarāṇi ca /
Ca, Vim., 5, 7.2 teṣāṃ prakopāt sthānasthāścaiva mārgagāśca śarīradhātavaḥ prakopamāpadyante itareṣāṃ prakopāditarāṇi ca /
Ca, Śār., 1, 110.2 cayaprakopapraśamāḥ pittādīnāṃ yathā purā //
Ca, Śār., 4, 30.1 yatastu kārtsnyenāvinaśyan vikṛtimāpadyate tad anuvyākhyāsyāmaḥ yadā striyā doṣaprakopaṇoktānyāsevamānāyā doṣāḥ prakupitāḥ śarīramupasarpantaḥ śoṇitagarbhāśayāvupapadyante na ca kārtsnyena śoṇitagarbhāśayau dūṣayanti tadeyaṃ garbhaṃ labhate strī tadā tasya garbhasya mātṛjānāmavayavānāmanyatamo 'vayavo vikṛtimāpadyata eko 'thavāneke yasya yasya hyavayavasya bīje bījabhāge vā doṣāḥ prakopamāpadyante taṃ tamavayavaṃ vikṛtirāviśati /
Ca, Śār., 6, 20.2 kiṃnu khalu garbhasyāṅgaṃ pūrvamabhinirvartate kukṣau kathaṃ cāntargatastiṣṭhati kimāhāraśca vartayati kathaṃbhūtaśca niṣkrāmati kaiścāyamāhāropacārair jātaḥ sadyo hanyate kair avyādhirabhivardhate kiṃ cāsya devādiprakopanimittā vikārāḥ sambhavanti āhosvinna kiṃ cāsya kālākālamṛtyvor bhāvābhāvayor bhagavān adhyavasyati kiṃ cāsya paramāyuḥ kāni cāsya paramāyuṣo nimittānīti //
Ca, Śār., 6, 27.0 āptopadeśād adbhutarūpadarśanāt samutthānaliṅgacikitsitaviśeṣāc cādoṣaprakopānurūpā devādiprakopanimittā vikārāḥ samupalabhyante //
Ca, Śār., 6, 27.0 āptopadeśād adbhutarūpadarśanāt samutthānaliṅgacikitsitaviśeṣāc cādoṣaprakopānurūpā devādiprakopanimittā vikārāḥ samupalabhyante //
Ca, Cik., 5, 5.2 viceṣṭitairvā viṣamātimātraiḥ koṣṭhe prakopaṃ samupaiti vāyuḥ //
Ca, Cik., 5, 11.1 karoti jīrṇe 'bhyadhikaṃ prakopaṃ bhukte mṛdutvaṃ samupaiti yaśca /
Ca, Cik., 5, 136.1 śamaprakopau doṣāṇāṃ sarveṣāmagnisaṃśritau /
Mahābhārata
MBh, 1, 125, 4.2 mā bhūd raṅgaprakopo 'yaṃ bhīmaduryodhanodbhavaḥ /
MBh, 3, 58, 17.1 yeṣāṃ prakopād aiśvaryāt pracyuto 'ham anindite /
MBh, 5, 29, 27.1 yadā gṛdhyet parabhūmiṃ nṛśaṃso vidhiprakopād balam ādadānaḥ /
MBh, 12, 324, 32.1 brāhmaṇānāṃ prakopena praviṣṭo vasudhātalam /
Manusmṛti
ManuS, 7, 24.2 sarvalokaprakopaś ca bhaved daṇḍasya vibhramāt //
Rāmāyaṇa
Rām, Utt, 35, 50.1 vāyuprakopād bhūtāni nirucchvāsāni sarvataḥ /
Rām, Utt, 35, 51.2 vāyuprakopāt trailokyaṃ nirayastham ivābabhau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 24.2 cayaprakopapraśamā vāyor grīṣmādiṣu triṣu //
AHS, Sū., 27, 5.1 samyak sādhyā na sidhyanti te ca raktaprakopajāḥ /
AHS, Nidānasthāna, 1, 13.1 tatprakopasya tu proktaṃ vividhāhitasevanam /
AHS, Nidānasthāna, 5, 46.2 sarvāsu tatprakopo hi saumyadhātupraśoṣaṇāt //
AHS, Nidānasthāna, 7, 10.1 doṣaprakopahetus tu prāg uktas tena sādite /
AHS, Cikitsitasthāna, 4, 8.1 ete hi kaphasaṃruddhagatiprāṇaprakopajāḥ /
AHS, Utt., 35, 15.2 sarvadoṣaprakopaśca pakvādhāne ca vedanā //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 12.20 evameva praśame'bhyupāyastathā sa evānyasya prakope /
ASaṃ, 1, 23, 2.4 prāyograhaṇena kena vā nidānaviśeṣeṇāsya kupito doṣo doṣasya hyekasyāpi bahavaḥ prakope hetavaḥ /
Harivaṃśa
HV, 2, 19.2 apacāreṇa venasya prakopaḥ sumahān abhūt //
Kirātārjunīya
Kir, 2, 51.1 aṇur apy upahanti vigrahaḥ prabhum antaḥprakṛtiprakopajaḥ /
Kir, 14, 59.1 muneḥ śaraugheṇa tadugraraṃhasā balaṃ prakopād iva viṣvagāyatā /
Kātyāyanasmṛti
KātySmṛ, 1, 954.2 prakṛtīnāṃ prakopaś ca saṅketaś ca parasparam //
Matsyapurāṇa
MPur, 150, 176.2 prakopodbhūtatāmrākṣaḥ kālanemī ruṣāturaḥ //
MPur, 152, 17.1 prakopādraktanayano mahiṣo dānaveśvaraḥ /
Suśrutasaṃhitā
Su, Sū., 1, 34.1 ta ete svabhāvata eva doṣāṇāṃ saṃcayaprakopapraśamapratīkārahetavaḥ prayojanavantaś ca //
Su, Sū., 1, 35.3 prakope praśame caiva hetur uktaś cikitsakaiḥ //
Su, Sū., 6, 10.0 iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti doṣopacayaprakopopaśamanimittaṃ te tu bhādrapadādyena dvimāsikena vyākhyātāḥ tad yathā bhādrapadāśvayujau varṣāḥ kārttikamārgaśīrṣau śarat pauṣamāghau hemantaḥ phālgunacaitrau vasantaḥ vaiśākhajyeṣṭhau grīṣmaḥ āṣāḍhaśrāvaṇau prāvṛḍ iti //
Su, Sū., 6, 11.4 evameṣa doṣāṇāṃ saṃcayaprakopahetur uktaḥ //
Su, Sū., 6, 13.1 tatra paittikānāṃ vyādhīnām upaśamo hemante ślaiṣmikāṇāṃ nidāghe vātikānāṃ śaradi svabhāvata eva ta ete saṃcayaprakopopaśamā vyākhyātāḥ //
Su, Sū., 6, 14.1 tatra pūrvāhṇe vasantasya liṅgaṃ madhyāhne grīṣmasya aparāhṇe prāvṛṣaḥ pradoṣe vārṣikaṃ śāradamardharātre pratyuṣasi haimantam upalakṣayet evamahorātram api varṣam iva śītoṣṇavarṣalakṣaṇaṃ doṣopacayaprakopopaśamair jānīyāt //
Su, Sū., 21, 19.2 tatra balavadvigrahātivyāyāmavyavāyādhyayanaprapatanapradhāvanaprapīḍanābhighātalaṅghanaplavanataraṇarātrijāgaraṇabhāraharaṇagajaturagarathapadāticaryākaṭukaṣāyatiktarūkṣalaghuśītavīryaśuṣkaśākavallūravarakoddālakakor adūṣaśyāmākanīvāramudgamasūrāḍhakīhareṇukalāyaniṣpāvānaśanaviṣamāśanādhyaśanavātamūtrapurīṣaśukracchardikṣavathūdgārabāṣpavegavighātādibhir viśeṣair vāyuḥ prakopamāpadyate //
Su, Sū., 21, 21.1 krodhaśokabhayāyāsopavāsavidagdhamaithunopagamanakaṭvamlalavaṇatīkṣṇoṣṇalaghuvidāhitilatailapiṇyākakulatthasarṣapātasīharitakaśākagodhāmatsyājāvikamāṃsadadhitakrakūrcikāmastusauvīrakasurāvikārāmlaphalakaṭvaraprabhṛtibhiḥ pittaṃ prakopamāpadyate //
Su, Sū., 21, 23.1 divāsvapnāvyāyāmālasyamadhurāmlalavaṇaśītasnigdhagurupicchilābhiṣyandihāyanakayavakanaiṣadhetkaṭamāṣamahāmāṣagodhūmatilapiṣṭavikṛtidadhidugdhakṛśarāpāyasekṣuvikārānūpaudakamāṃsavasābisamṛṇālakaserukaśṛṅgāṭakamadhuravallīphalasamaśanādhyaśanaprabhṛtibhiḥ śleṣmā prakopamāpadyate //
Su, Sū., 21, 25.1 pittaprakopaṇair eva cābhīkṣṇaṃ dravasnigdhagurubhir āhārair divāsvapnakrodhānalātapaśramābhighātājīrṇaviruddhādhyaśanādibhir viśeṣair asṛk prakopamāpadyate //
Su, Sū., 21, 27.1 teṣāṃ prakopāt koṣṭhatodasaṃcaraṇāmlikāpipāsāparidāhānnadveṣahṛdayotkledāś ca jāyante /
Su, Sū., 21, 36.2 saṃcayaṃ ca prakopaṃ ca prasaraṃ sthānasaṃśrayam /
Su, Sū., 23, 21.1 doṣaprakopādvyāyāmādabhighātādajīrṇataḥ /
Su, Sū., 24, 9.1 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ /
Su, Sū., 24, 9.2 granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ tamodarśanamūrchābhramaparvasthūlamūlārurjanmanetrābhiṣyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇām apravṛttir ayathāpravṛttir vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ //
Su, Sū., 26, 11.1 mahāntyalpāni vā śuddhadehānāmanulomasaṃniviṣṭāni rohanti viśeṣataḥ kaṇṭhasrotaḥsirātvakpeśyasthivivareṣu doṣaprakopavyāyāmābhighātājīrṇebhyaḥ pracalitāni punarbādhante //
Su, Nid., 1, 20.2 śukradoṣapramehāstu vyānāpānaprakopajāḥ //
Su, Nid., 1, 81.2 pādaharṣaḥ sa vijñeyaḥ kaphavātaprakopajaḥ //
Su, Nid., 5, 16.2 vāyoḥ prakopāt parisarpamekaṃ śeṣāṇi pittaprabhavāṇi vidyāt //
Su, Nid., 10, 13.2 tāmādiśet pavanapittakaphaprakopād ghorām asukṣayakarīm iva kālarātrim //
Su, Nid., 11, 6.2 cirābhivṛddhiśca kaphaprakopādbhinnaḥ sravecchuklaghanaṃ ca pūyam //
Su, Nid., 13, 17.2 pittaprakopasambhūtāṃ kakṣāmiti vinirdiśet //
Su, Nid., 13, 36.2 kaphavātaprakopeṇa vidyāddāruṇakaṃ tu tam //
Su, Nid., 13, 61.2 prāhurvṛṣaṇakacchūṃ tāṃ śleṣmaraktaprakopajām //
Su, Nid., 14, 5.1 kaṭhinā viṣamair antair mārutasya prakopataḥ /
Su, Nid., 16, 4.1 tatrauṣṭhaprakopā vātapittaśleṣmasannipātaraktamāṃsamedo'bhighātanimittāḥ //
Su, Nid., 16, 56.2 taṃ cāpi pittakṣatajaprakopādvidyāt satodaṃ pavanāsrajaṃ tu //
Su, Śār., 2, 51.1 garbho vātaprakopeṇa dauhṛde vāvamānite /
Su, Śār., 4, 38.3 vikṛtirhi divāsvapno nāma tatra svapatāmadharmaḥ sarvadoṣaprakopaśca tatprakopācca kāsaśvāsapratiśyāyaśirogauravāṅgamardārocakajvarāgnidaurbalyāni bhavanti rātrāvapi jāgaritavatāṃ vātapittanimittāsta evopadravā bhavanti //
Su, Śār., 4, 38.3 vikṛtirhi divāsvapno nāma tatra svapatāmadharmaḥ sarvadoṣaprakopaśca tatprakopācca kāsaśvāsapratiśyāyaśirogauravāṅgamardārocakajvarāgnidaurbalyāni bhavanti rātrāvapi jāgaritavatāṃ vātapittanimittāsta evopadravā bhavanti //
Su, Śār., 4, 78.1 prakopo vānyabhāvo vā kṣayo vā nopajāyate /
Su, Cik., 6, 9.1 dagdheṣu cārśaḥsvabhyakto 'nalasaṃdhukṣaṇārtham anilaprakopasaṃrakṣaṇārthaṃ ca snehādīnāṃ sāmānyataḥ kriyāpatham upaseveta /
Su, Cik., 22, 10.1 etadoṣṭhaprakopānāṃ sādhyānāṃ karma kīrtitam /
Su, Cik., 22, 44.1 oṣṭhaprakope 'nilaje yaduktaṃ prāk cikitsitam /
Su, Cik., 22, 78.1 oṣṭhaprakope varjyāḥ syurmāṃsaraktatridoṣajāḥ /
Su, Cik., 32, 24.1 svinne 'tyarthaṃ sandhipīḍā vidāhaḥ sphoṭotpattiḥ pittaraktaprakopaḥ /
Su, Cik., 35, 29.1 doṣatrayasya yasmācca prakope vāyurīśvaraḥ /
Su, Ka., 2, 38.2 sarvadoṣaprakopaśca pakvādhāne ca vedanā //
Su, Ka., 8, 22.2 dūṣīviṣaprakopācca tathaiva viṣalepanāt //
Su, Ka., 8, 81.2 ato 'dhike 'hni prakaroti jantor viṣaprakopaprabhavān vikārān //
Su, Utt., 16, 3.1 yāpyastu yo vartmabhavo vikāraḥ pakṣmaprakopo 'bhihitaḥ purastāt /
Su, Utt., 19, 9.1 stanyaprakopakaphamārutapittaraktair balākṣivartmabhava eva kukūṇako 'nyaḥ /
Su, Utt., 24, 34.2 bheṣajānyupayuktāni hanyuḥ sarvaprakopajam //
Su, Utt., 25, 7.2 śūnākṣikūṭaṃ vadanaṃ ca yasya śiro'bhitāpaḥ sa kaphaprakopāt //
Su, Utt., 38, 19.2 sarvaliṅgasamutthānā sarvadoṣaprakopajā //
Su, Utt., 39, 28.1 sarvaliṅgasamavāyaḥ sarvadoṣaprakopaje /
Su, Utt., 39, 76.1 yathādoṣaprakopaṃ tu tathā manyeta taṃ jvaram /
Su, Utt., 39, 155.2 jvaritānāṃ prakopaṃ tu yadā yāti samīraṇaḥ //
Su, Utt., 42, 109.1 aśane bhuktamātre tu prakopaḥ ślaiṣmikasya ca /
Su, Utt., 47, 21.1 jñeyāni tatra bhiṣajā suviniścitāni pittaprakopajanitāni ca kāraṇāni /
Su, Utt., 49, 12.2 bībhatsajā dauhṛdajāmajā ca sātmyaprakopāt kṛmijā ca yā hi /
Su, Utt., 49, 25.2 laṅghanair vamanaiścāmāṃ sātmyaiḥ sātmyaprakopajām //
Su, Utt., 61, 17.1 sarvaliṅgasamavāyaḥ sarvadoṣaprakopaje /
Su, Utt., 62, 8.2 āsphoṭayatyaṭati gāyati nṛtyaśīlo vikrośati bhramati cāpyanilaprakopāt //
Su, Utt., 62, 10.2 nidrāparo 'lpakathano 'lpabhuguṣṇasevī rātrau bhṛśaṃ bhavati cāpi kaphaprakopāt //
Bhāratamañjarī
BhāMañj, 1, 1149.2 vismayaṃ ca prakopaṃ ca saṃtāpaṃ ca prapedire //
BhāMañj, 7, 237.1 sutakṣayaprakopāgnipītaśokārṇavo 'vadat /
BhāMañj, 8, 166.2 prakoparākṣasāviṣṭaḥ koṣṇaṃ śoṇitamāpapau //
BhāMañj, 13, 1594.1 tatprakopādvṛṣādarbhirhutvā sapadi pāvakam /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 174.2 saṃtāpamūrcchāpaharaṃ sutṛptidaṃ vātaprakopāya ghanaṃ tu sevitam //
DhanvNigh, Candanādivarga, 69.2 pittaprakopaśamanaṃ balapuṣṭivivardhanam //
DhanvNigh, Candanādivarga, 123.2 balāsaṃ hanti pittasya prakopaśamanī matā //
DhanvNigh, 6, 14.2 pittaprakopaśamanaṃ vikāraṃ kṛmijaṃ jayet //
Garuḍapurāṇa
GarPur, 1, 146, 14.1 tatprakopasya tu proktaṃ vividhāhitasevanam /
GarPur, 1, 154, 9.1 sarveṣu tatprakopo hi samyagdhātupraśoṣaṇāt /
GarPur, 1, 156, 7.2 devatānāṃ prakope hi saṃnipātasya cānyataḥ //
GarPur, 1, 156, 10.2 doṣaprakopahetustu prāgukte vastrasādini //
Hitopadeśa
Hitop, 1, 84.9 tam uddiśya tena kṣetrapatinā prakopāt kṣiptena laguḍena śṛgālo vyāpāditaḥ /
Hitop, 3, 4.22 upadeśo hi mūrkhāṇāṃ prakopāya na śāntaye //
Hitop, 4, 101.1 deva kim ito vinā sandhānaṃ gamanam asti yatas tadāsmākaṃ paścāt prakopo 'nena kartavyaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ā anyaistu āgantuprabhṛtayaḥ atividdhe sūkṣmaṃ durviddhe vyālakṛtā sarvābādhāśca ke etenaitaduktaṃ anye anye prakope apare saṃkhyayā pṛthagvidhā amaravaraṃ anye avivarṇamiti tasya tejobhūta annapānarasaḥ yāvatā ārtavamāgneyaṃ anudhāvati atra tatra etena hi upakaraṇāni liṅgaṃ hṛllāso atra ātmajānīti sakthisadanam yasyā anye tejaḥ ojo'śeṣadhātudhāma dukūlapaṭṭaḥ nanu alabdhadaurhṛdā śītaḥ ekīyamatam nanu anyaistu āgantuprabhṛtayaḥ etenaitaduktaṃ vyālakṛtā sarvābādhāśca amaravaraṃ annapānarasaḥ tejobhūta ārtavamāgneyaṃ avivarṇamiti ojo'śeṣadhātudhāma alabdhadaurhṛdā ekīyamatam ātmajānīti dukūlapaṭṭaḥ sarvābādhāśca etenaitaduktaṃ annapānarasaḥ ojo'śeṣadhātudhāma ātmajānīti ojo'śeṣadhātudhāma pūrvaṃ hṛdayameva nātimahāmukhaśastrakṛtam //
Rasamañjarī
RMañj, 5, 23.1 śītaṃ kaṣāyaṃ madhuramamlaṃ vātaprakopajit /
RMañj, 6, 73.2 prāṇeśvaro raso nāma sannipātaprakopanut //
Rasendrasārasaṃgraha
RSS, 1, 267.1 śītaṃ kaṣāyaṃ madhuramamlaṃ vātaprakopajit /
Rājanighaṇṭu
RājNigh, Mūl., 114.2 pittaprakopaśamanī viṣavraṇaharā parā //
RājNigh, Mūl., 147.1 sārṣapaṃ pattram atyuṣṇaṃ raktapittaprakopanut /
RājNigh, Mūl., 208.2 saṃtāpamūrchāpaharaṃ sutṛptidaṃ vātaprakopāya ghanaṃ tu sevitam //
RājNigh, Kar., 77.2 manojño madhupānandakārī pittaprakopahṛt //
RājNigh, Āmr, 12.2 pittaprakopānilaraktadoṣapradaḥ paṭutvādirucipradaś ca //
RājNigh, Āmr, 54.2 āmaśleṣmaprakopaṃ janayati kurute cārukāntiṃ balaṃ ca sthairyaṃ dehasya dhatte ghanamadanakalāvardhanaṃ pittanāśam //
RājNigh, 12, 128.2 pittaprakopaśamanaṃ balapuṣṭivivardhanam //
RājNigh, Kṣīrādivarga, 103.2 vātaprakopaśamanaṃ pittakāri pradīpanam //
RājNigh, Kṣīrādivarga, 114.2 kuṣṭhāpahaṃ svādu rasāyanottamaṃ pittaprakopaṃ kurute 'tidīpanam //
RājNigh, Śālyādivarga, 81.1 māṣaḥ snigdho bahumalakaraḥ śoṣaṇaḥ śleṣmakārī vīryeṇoṣṇo jhaṭiti kurute raktapittaprakopam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 24.2, 14.0 tatra yathā kṣīraṃ śītavīryamapi madhurarasahetuke gauravādibhiḥ sahāyabāhulyād vātaśamanākhyaṃ kāryaṃ karoti na punaḥ svakāryaṃ vātaprakopākhyam //
Āyurvedadīpikā
ĀVDīp zu Ca, Nid., 1, 4, 9.0 āgantavaścābhighātādijā rogā āgneyādiṣvevāntarbhavanti yatastatrāpi hi doṣaprakopo 'vyapadeśyo 'styeva kiṃvā apare iti apradhānāḥ paro hi śreṣṭha ucyate apradhānatve coktaivopapattiḥ //
ĀVDīp zu Ca, Śār., 1, 112.2, 2.2 cayaprakopapraśamāḥ pittādīnāṃ yathākramam /
ĀVDīp zu Ca, Śār., 1, 112.2, 4.0 tena kālasaṃprāptir vyādhīnāṃ yathācayaprakopapraśamāḥ pittādīnāṃ purā nirdiṣṭā iti yojyam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 3.1 haṃsapārāvatagatiṃ dhatte śleṣmaprakopataḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 2.0 marutkope vātaprakope jalaukāsarpayor gatiṃ gamanaṃ dhatte nāḍīti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 4.0 pittaprakopatastu kuliṅgādīnāṃ gatiṃ dhatte kuliṅgo gṛhacaṭakaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 8.0 śleṣmaprakopāt haṃsapārāvatagatiṃ dhatte //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 2.0 jvarakopeṇa sāmānyajvarasya prakopeṇa kṛtvā dhamanī nāḍī soṣṇā uṣṇayuktā bhavet //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 12.0 asṛkpūrṇā rudhiraprakopāt pūritā nāḍī koṣṇā gurvī ca bhavet //
Bhāvaprakāśa
BhPr, 6, 8, 43.2 nānārujānāṃ ca tathā prakopaṃ karoti hṛllāsamaśuddhaloham //
BhPr, 7, 3, 89.2 nānārujānāṃ ca tathā prakopaṃ kuryācca hṛllāsamaśuddhalauham //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 3.1, 3.0 kuliṅgo gṛhacaṭakaḥ haṃsapārāvatagatiṃ śleṣmaprakopataḥ dhatte //
ŚGDīp zu ŚdhSaṃh, 1, 3, 3.2, 1.0 nāḍī sannipātataḥ tridoṣaprakopataḥ lāvatittiravartikānāṃ gamanaṃ dhatte //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 17.2 bhavanti vividhāḥ rogāḥ pavanasya prakopataḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 40.1 anṛjurvātakopena caṇḍā pittaprakopataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 63.2 na tatsaukhyaṃ yannavipraprasādānna tadduḥkhaṃ yanna vipraprakopāt //