Occurrences

Aitareyabrāhmaṇa
Gopathabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Śatapathabrāhmaṇa

Aitareyabrāhmaṇa
AB, 2, 39, 7.0 dvādaśapadām purorucāṃ śaṃsati dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ so 'sya sarvasya prajanayitā sa yo 'sya sarvasya prajanayitā sa evainaṃ tat prajayā paśubhiḥ prajanayati prajātyai //
AB, 2, 39, 7.0 dvādaśapadām purorucāṃ śaṃsati dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ so 'sya sarvasya prajanayitā sa yo 'sya sarvasya prajanayitā sa evainaṃ tat prajayā paśubhiḥ prajanayati prajātyai //
Gopathabrāhmaṇa
GB, 1, 2, 15, 16.0 yat saṃvatsara ṛcāgnau samidham ādadhāti prajananād evainaṃ tat prajanayitā prajanayati //
GB, 2, 2, 1, 22.0 tvaṣṭā hi rūpāṇāṃ prajanayitā //
Kāṭhakasaṃhitā
KS, 6, 5, 45.0 sūryaḥ prajanayitā //
KS, 6, 7, 37.0 agniḥ prajanayitā //
KS, 7, 15, 18.0 agniḥ prajanayitā //
KS, 7, 15, 21.0 prajananād evainaṃ prajanayitā prajanayati //
KS, 8, 10, 60.0 somo retodhā agniḥ prajanayitā //
KS, 9, 3, 23.0 prajananaṃ vā ṛtavo 'gniḥ prajanayitā //
KS, 9, 3, 25.0 prajananād evainaṃ prajanayitā prajanayati //
KS, 10, 11, 32.0 pūṣā prajanayitā //
KS, 11, 5, 86.0 rudro 'gnis sa prajanayitā //
KS, 12, 13, 44.0 pūṣā prajanayitā //
KS, 13, 6, 14.0 tvaṣṭā mithunasya prajanayitā //
KS, 13, 7, 82.0 tvaṣṭā mithunasya prajanayitā //
Maitrāyaṇīsaṃhitā
MS, 1, 7, 4, 33.0 agniḥ prajanayitā //
MS, 1, 7, 4, 34.0 yat pañcakapālaḥ prajananād evainaṃ prajanayitā prajanayati //
MS, 2, 1, 4, 46.0 pūṣā paśūnāṃ prajanayitā //
MS, 2, 2, 4, 28.0 pūṣā paśūnāṃ prajanayitā //
MS, 2, 2, 4, 40.0 prajāpatiḥ paśūnāṃ prajanayitā //
MS, 2, 3, 6, 20.0 prajāpatiḥ paśūnāṃ prajanayitā //
MS, 2, 5, 1, 11.0 pūṣā paśūnāṃ prajanayitā //
MS, 2, 5, 1, 29.0 prajāpatiḥ paśūnāṃ prajanayitā //
MS, 2, 5, 3, 38.0 indraḥ paśūnāṃ prajanayitā //
MS, 2, 5, 5, 27.0 tvaṣṭā paśūnāṃ prajanayitā //
MS, 2, 5, 11, 50.0 prajāpatiḥ paśūnāṃ prajanayitā //
Taittirīyasaṃhitā
TS, 2, 1, 1, 6.7 somo vai retodhāḥ pūṣā paśūnām prajanayitā /
TS, 2, 1, 2, 8.1 vai retodhā agniḥ prajānām prajanayitā /
TS, 2, 1, 8, 4.1 prajanayitā /
TS, 2, 2, 10, 3.3 somāraudraṃ caruṃ nirvapet prajākāmaḥ somo vai retodhā agniḥ prajānām prajanayitā soma evāsmai reto dadhāty agniḥ prajām prajanayati vindate //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 2, 8.2 sarvatvāya nveva patnīyūpa ucchrīyate tattvāṣṭram paśum ālabhate tvaṣṭā vai siktaṃ reto vikaroti tadeṣa evaitatsiktaṃ reto vikaroti muṣkaro bhavatyeṣa vai prajanayitā yanmuṣkarastasmānmuṣkaro bhavati taṃ na saṃsthāpayet paryagnikṛtamevotsṛjet sa yatsaṃsthāpayetprajāyai hāntam iyāt tatprajām utsṛjati tasmānna saṃsthāpayet paryagnikṛtam evotsṛjet //