Occurrences

Āpastambadharmasūtra

Āpastambadharmasūtra
ĀpDhS, 1, 3, 26.0 strīṇāṃ pratyācakṣāṇānāṃ samāhito brahmacārīṣṭaṃ dattaṃ hutaṃ prajāṃ paśūn brahmavarcasam annādyaṃ vṛṅkte tasmād u ha vai brahmacārisaṃghaṃ carantaṃ na pratyācakṣītāpi haiṣv evaṃvidha evaṃvrataḥ syād iti hi brāhmaṇam //
ĀpDhS, 1, 9, 13.3 evaṃ tasyāḥ prajāniḥśreyasam //
ĀpDhS, 1, 32, 24.1 mūlaṃ tūlaṃ vṛhati durvivaktuḥ prajāṃ paśūn āyatanaṃ hinasti /
ĀpDhS, 2, 5, 10.0 dāre prajāyāṃ copasparśanabhāṣā visrambhapūrvāḥ parivarjayet //
ĀpDhS, 2, 7, 3.0 ūrjaṃ puṣṭiṃ prajāṃ paśūn iṣṭāpūrtam iti gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
ĀpDhS, 2, 7, 4.0 payaupasecanam annam agniṣṭomasaṃmitaṃ sarpiṣokthyasaṃmitaṃ madhunātirātrasaṃmitaṃ māṃsena dvādaśāhasaṃmitam udakena prajāvṛddhir āyuṣaś ca //
ĀpDhS, 2, 11, 12.0 dharmaprajāsampanne dāre nānyāṃ kurvīta //
ĀpDhS, 2, 11, 17.0 brāhme vivāhe bandhuśīlaśrutārogyāṇi buddhvā prajāsahatvakarmabhyaḥ pratipādayecchaktiviṣayeṇālaṃkṛtya //
ĀpDhS, 2, 12, 4.0 yathā yukto vivāhas tathā yuktā prajā bhavati //
ĀpDhS, 2, 16, 2.0 prajāniḥśreyasā ca //
ĀpDhS, 2, 22, 8.0 gṛhān kṛtvā sadāraḥ saprajaḥ sahāgnibhir bahir grāmād vaset //
ĀpDhS, 2, 23, 4.1 aṣṭāśītisahasrāṇi ye prajām īṣirarṣayaḥ /
ĀpDhS, 2, 23, 5.1 aṣṭāśītisahasrāṇi ye prajāṃ neṣirarṣayaḥ /
ĀpDhS, 2, 23, 8.0 yathā varṣaṃ prajādānaṃ dūre darśanaṃ manojavatā yac cānyad evaṃ yuktam //
ĀpDhS, 2, 24, 1.2 prajām anu prajāyase tad u te martyāmṛtam iti //
ĀpDhS, 2, 26, 4.0 grāmeṣu nagareṣu cāryāñśucīn satyaśīlān prajāguptaye nidadhyāt //