Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Vaikhānasagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Manusmṛti
Nāradasmṛti
Bhāgavatapurāṇa
Kaṭhāraṇyaka
Saddharmapuṇḍarīkasūtra

Atharvaveda (Śaunaka)
AVŚ, 9, 6, 45.3 nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evaṃ veda //
AVŚ, 9, 6, 46.3 nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evaṃ veda //
AVŚ, 9, 6, 47.3 nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evaṃ veda //
AVŚ, 9, 6, 48.3 nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evam veda //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 10, 4.1 dhātā dadātu naḥ iti puronuvākyām anūcya dhātā prajāyā uta rāya īśe iti yājyayā juhoti //
Gopathabrāhmaṇa
GB, 2, 1, 6, 5.0 ete ha vā etasya prajāyāḥ paśūnām īśate //
Jaiminīyabrāhmaṇa
JB, 1, 204, 7.0 tad u śvastanavad api prajāyā upakᄆptam //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 46.8 snuṣāṇāṃ śvaśurāṇāṃ ca prajāyāś ca dhanasya ca /
Kāṭhakasaṃhitā
KS, 7, 11, 11.0 prajāyā vā eṣa goptā //
KS, 8, 1, 17.0 puṣṭim eva prajāyāḥ paśūnāṃ gacchati //
KS, 20, 6, 1.0 yāṃ vā avidvān adhvaryur iṣṭakāṃ prathamām upadadhāti tayā yajamānasya prāṇam apidadhāti prajāyāś ca paśūnāṃ ca //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 6, 15.0 ete vā etasya prajāyāḥ paśūnām īśate //
MS, 1, 5, 9, 6.0 yan me agna ūnaṃ tanvas tan mā āpṛṇeti yad evāsyātmana ūnaṃ yat prajāyā yat paśūnāṃ tad evaitenāpūrayati //
MS, 1, 8, 4, 11.0 ud ahaṃ prajayā paśubhir bhūyāsam iti prajāyāḥ paśūnāṃ sṛṣṭyai //
Pañcaviṃśabrāhmaṇa
PB, 12, 13, 10.0 gaurīvitirvā etacchāktyo brahmaṇo 'tiriktam apaśyat tad gaurīvitam abhavad atiriktaṃ etad atiriktena stuvanti yad gaurīvitena ṣoḍaśinaṃ śvastanavān bhavaty api prajāyā upakᄆptaḥ //
Taittirīyabrāhmaṇa
TB, 2, 1, 3, 6.5 prajāyā anūcīnatvāya /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 16, 2.0 dhātā dadātu no rayiṃ dhātā prajāyā dhātā dadātu no rayiṃ prācīṃ dhātā dadātu dāśuṣe 'nu no 'dyānumatir anvid anumate tvam ā mā vājasya samāvavarty anumanyatāṃ yasyāmidaṃ rākāmahaṃ yāste rāke sinīvāli yā supāṇiḥ kuhūm ahaṃ kuhūrdevānāmiti dhātādi ṣoḍaśa //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 39.1 ayam agnir gṛhapatir gārhapatyaḥ prajāyā vasuvittamaḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 21.1 brāhmaṇyāś ca vṛddhāyā jīvapatyā jīvaprajāyā agāra etāṃ rātriṃ vaset //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 22, 7.3 dhātā prajāyā uta rāya īśe dhātedaṃ viśvaṃ bhuvanaṃ jajāna /
Ṛgveda
ṚV, 10, 61, 9.1 makṣū na vahniḥ prajāyā upabdir agniṃ na nagna upa sīdad ūdhaḥ /
Manusmṛti
ManuS, 9, 191.2 patyau jīvati vṛttāyāḥ prajāyās tad dhanaṃ bhavet //
Nāradasmṛti
NāSmṛ, 2, 12, 79.1 anutpannaprajāyās tu patiḥ preyād yadi striyāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 1, 33.1 kaccic chivaṃ devakabhojaputryā viṣṇuprajāyā iva devamātuḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 173.0 tasmād vāsasā patnīm pracchādayati prajāyā apradāhāya //
KaṭhĀ, 3, 4, 189.0 brahmaṇa upastaraṇam asi brahmaṇe tvopastṛṇāmīti prajāyā eva paśūnām upastaraṇaṃ karoti //
KaṭhĀ, 3, 4, 196.0 [... au1 letterausjhjh] kalpate 'smai tredhā yogakṣemaḥ prajāyāḥ paśūnāṃ viśaḥ //
KaṭhĀ, 3, 4, 255.0 sa naḥ prajāṃ paśūn pāhy ahṛṇīyamāna iti prajāyāḥ paśūnāṃ gopīthāya //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 131.1 atha sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhaḥ ṣaṣṭyantarakalpānāmatyayāt taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ nirdiśya tasminneva kṣaṇalavamuhūrte parinirvāṇam ārocitavān sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ purastāt /
SDhPS, 3, 37.2 ārocayāmi te śāriputra prativedayāmi te asya sadevakasya lokasya purataḥ samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purataḥ //
SDhPS, 7, 117.1 deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 143.1 deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 181.1 deśayatu bhagavān dharmamasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ //
SDhPS, 7, 192.1 sahapravartitaṃ cedaṃ bhikṣavastena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṃbuddhena dharmacakraṃ sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ parṣadaḥ purastāt /
SDhPS, 11, 17.1 tena khalu punarmahāpratibhāna bhagavatā prabhūtaratnena tathāgatenārhatā samyaksaṃbuddhena parinirvāṇakālasamaye sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purastādevamārocitam /