Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Lalitavistara
Mahābhārata
Daśakumāracarita
Kathāsaritsāgara
Saddharmapuṇḍarīkasūtra

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 43, 11.1 sa ya etad evaṃ veda jyotiṣmān pratiṣṭhāvāñchāntimān ātmavāñchrīmān vyāptimān vibhūtimāṃstejasvī bhāvān prajñāvān retasvī yaśasvī stomavān karmavān akṣaravān indriyavān sāmanvī bhavati //
Lalitavistara
LalVis, 3, 28.17 prajñāvacca tatkulaṃ bhavati /
Mahābhārata
MBh, 1, 197, 9.1 prajñāvantau naraśreṣṭhāvasmiṃlloke narādhipa /
MBh, 3, 245, 14.1 prajñāvāṃstveva puruṣaḥ saṃyuktaḥ parayā dhiyā /
MBh, 4, 29, 16.1 prajñāvān kuruvṛddho 'yaṃ sarveṣāṃ naḥ pitāmahaḥ /
MBh, 5, 27, 21.2 prajñāvān vā budhyamāno 'pi dharmaṃ saṃrambhād vā so 'pi bhūter apaiti //
MBh, 5, 33, 96.2 mattonmattair durjanaiścāpi vādaṃ yaḥ prajñāvān varjayet sa pradhānaḥ //
MBh, 12, 136, 192.1 evaṃ prajñāvatā buddhyā durbalena mahābalāḥ /
MBh, 12, 229, 7.2 prajñāvadbhiḥ prakᄆptāni yānāsanagṛhāṇi ca //
MBh, 12, 229, 8.2 prajñāvantaḥ pravaktāro jñānavadbhir anuṣṭhitāḥ //
MBh, 12, 286, 21.1 dvijānām api rājendra prajñāvantaḥ parā matāḥ /
MBh, 13, 133, 43.3 jñānavijñānasampannāḥ prajñāvanto 'rthakovidāḥ /
MBh, 13, 133, 44.1 kena karmavipākena prajñāvān puruṣo bhavet /
Daśakumāracarita
DKCar, 2, 5, 118.1 śrutvaitat pramaticaritaṃ smitamukulitamukhanalinaḥ vilāsaprāyamūrjitam mṛduprāyaṃ ceṣṭitam iṣṭa eṣa mārgaḥ prajñāvatām //
Kathāsaritsāgara
KSS, 1, 5, 96.2 pratibhātaśca paśyanti sarvaṃ prajñāvatāṃ dhiyaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 58.2 santi bhagavaṃstasyāṃ parṣadi bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīnayutaśatasahasrāṇi pūrvabuddhadarśāvīni prajñāvanti yāni bhagavato bhāṣitaṃ śraddhāsyanti pratīyiṣyanti udgrahīṣyanti //
SDhPS, 7, 217.2 āścaryaprāptā bhikṣavo 'dbhutaprāptā ime ṣoḍaśa śrāmaṇerāḥ prajñāvanto bahubuddhakoṭīnayutaśatasahasraparyupāsitāścīrṇacaritā buddhajñānaparyupāsakā buddhajñānapratigrāhakā buddhajñānāvatārakā buddhajñānasaṃdarśakāḥ //
SDhPS, 8, 32.1 sarve ca te sattvā aupapādukā bhaviṣyanti brahmacāriṇo manomayairātmabhāvaiḥ svayaṃprabhā ṛddhimanto vaihāyasaṃgamā vīryavantaḥ smṛtimantaḥ prajñāvantaḥ suvarṇavarṇaiḥ samucchrayair dvātriṃśadbhir mahāpuruṣalakṣaṇaiḥ samalaṃkṛtavigrahāḥ //
SDhPS, 17, 40.1 ajaḍaśca bhavati tīkṣṇendriyaḥ prajñāvān //