Occurrences

Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Kātyāyanaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Bhallaṭaśataka
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Mṛgendratantra
Mṛgendraṭīkā
Āyurvedadīpikā
Śāṅkhāyanaśrautasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 4, 6, 4.1 tatrodāharanti pakvaṃ sauviṣṭakṛtam ājyaṃ praṇītāpraṇayanaṃ brāhmaṇam idhmābarhir ekam iti vijñāyata iti hi brāhmaṇam iti hi brāhmaṇam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 7.1 sphyaṃ ca kapālāni cāgnihotrahavaṇīṃ ca śūrpaṃ ca kṛṣṇājinaṃ ca śamyāṃ colūkhalaṃ ca musalaṃ ca dṛṣadaṃ copalāṃ ca juhūṃ copabhṛtaṃ ca sruvaṃ ca dhruvāṃ ca prāśitraharaṇaṃ ceḍāpātraṃ ca mekṣaṇaṃ ca piṣṭodvapanīṃ ca praṇītāpraṇayanaṃ cājyasthālīṃ ca vedaṃ ca dārupātrīṃ ca yoktraṃ ca vedaparivāsanaṃ ca dhṛṣṭiṃ cedhmapravraścanaṃ cānvāhāryasthālīṃ ca madantīṃ ca yāni cānyāni pātrāṇi tāny evam eva dvandvaṃ saṃsādya //
BaudhŚS, 1, 4, 12.1 athottareṇa gārhapatyam upaviśya kaṃsaṃ vā camasaṃ vā praṇītāpraṇayanam yācati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 6.0 darvīṃ kūrcamājyasthālīṃ praṇītāpraṇayanaṃ prokṣaṇīpātram upaveṣaṃ yena cārthaḥ sakṛd eva sarvāṇi yathopapādaṃ vā //
Bhāradvājaśrautasūtra
BhārŚS, 1, 16, 3.1 sruvaṃ ca juhūṃ copabhṛtaṃ ca dhruvāṃ ca prāśitraharaṇaṃ cājyasthālīṃ ca vedaṃ pātrīṃ ca praṇītāpraṇayanaṃ ceḍāpātraṃ cety uttareṇāhavanīyam //
BhārŚS, 1, 17, 10.1 veṣāya tveti praṇītāpraṇayanaṃ camasam ādāya prakṣālayati vānaspatyo 'si devebhyaḥ śundhasveti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 1, 7.0 etat karmāgnipraṇayaneṣu sarveṣu //
DrāhŚS, 14, 4, 18.0 vedikarmaprabhṛti vāgnīṣomapraṇayanāt praṇayanāt //
DrāhŚS, 14, 4, 18.0 vedikarmaprabhṛti vāgnīṣomapraṇayanāt praṇayanāt //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 20.0 darvīṃ kūrcam ājyasthālīṃ praṇītāpraṇayanaṃ yena cārthaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 4.0 praṇayanaṃ somād vācyatvāt //
KātyŚS, 5, 7, 11.0 uttaravedyagnipraṇayanamanthanapṛṣadājyaṃ ca varuṇapraghāsavat //
KātyŚS, 6, 10, 14.0 agniṃ praṇīya sadohavirdhānāgnīdhrahotṛdhiṣṇyān yathoktaṃ gṛhītvājyāny āgnīdhrapraṇayanam agnīṣomīyadarśanāt //
Vaitānasūtra
VaitS, 3, 5, 14.1 agnīṣomayoḥ praṇayanāyāmantritas tīrthena patnīśālam āvrajati /
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 8.1 gārhapatye 'gnipraṇayanāny ādhāya rathyam aśvaṃ purastāt pratyañcam avasthāpya tasya dakṣiṇakarṇe japati yā vājinn agner iti //
VārŚS, 1, 7, 2, 5.0 pūrvedyur agnipraṇayanam //
VārŚS, 3, 2, 4, 10.0 yadi dīkṣāsu pradīkṣitārititaste vihāraṃ kṛtvā daṇḍapradānānte 'gnim abhyasya vāgyatamavedayed yady āgnīdhrīye praṇītau yadīkṣetāntaritaṃ śvo vihāraṃ karoti krayaṃ vedisado havirdhānaṃ somapraṇayanam iti parihāsaṃ nyupātha yājñāgnī pārśvataḥ śālāmukhīyasyāhavanīyaṃ pratiṣṭhāpya tasmād auttaravedikaṃ praṇayed āgnīdhrīyaṃ yady asyāgnīdhrīyam āhavanīyaśeṣaṃ śālāmukhīyena saṃsṛjaty agnibhyāṃ praṇīyamānābhyām anubrūhīti saṃpreṣyaty agnibhyām agniṃ saṃsṛjati sarvatra samānaśīlasutapāsupahyeta //
Āpastambaśrautasūtra
ĀpŚS, 19, 13, 1.1 agnipraṇayanādi pāśukaṃ karma pratipadyate samānam ātimuktibhyaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 3, 25.0 sarvāṃ yathāṅgaṃ vinikṣipya carmaṇā pracchādyemam agne camasaṃ mā vijihvara iti praṇītāpraṇayanam anumantrayate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 2, 12.1 dīkṣitānāṃ saṃcaro gārhapatyāhavanīyāv antarāgneḥ praṇayanāt //
ĀśvŚS, 4, 8, 29.1 uktam agnipraṇayanam //
Carakasaṃhitā
Ca, Nid., 3, 10.1 taireva tu karśanaiḥ karśitasyātyaśanād atisnigdhagurumadhuraśītāśanāt piṣṭekṣukṣīratilamāṣaguḍavikṛtisevanān mandakamadyātipānāddharitakātipraṇayanād ānūpaudakagrāmyamāṃsātibhakṣaṇāt saṃdhāraṇād abubhukṣasya cātipragāḍhamudapānāt saṃkṣobhaṇādvā śarīrasya śleṣmā saha mārutena prakopamāpadyate //
Ca, Śār., 4, 16.3 tadyathā ārtavādarśanam āsyasaṃsravaṇam anannābhilāṣaśchardir arocako 'mlakāmatā ca viśeṣeṇa śraddhāpraṇayanamuccāvaceṣu bhāveṣu gurugātratvaṃ cakṣuṣorglāniḥ stanayoḥ stanyamoṣṭhayoḥ stanamaṇḍalayośca kārṣṇyamatyarthaṃ śvayathuḥ pādayor īṣallomarājyudgamo yonyāścāṭālatvamiti garbhe paryāgate rūpāṇi bhavati //
Mahābhārata
MBh, 1, 199, 48.1 tatra bhīṣmeṇa rājñā ca dharmapraṇayane kṛte /
Manusmṛti
ManuS, 8, 277.2 chedavarjaṃ praṇayanaṃ daṇḍasyeti viniścayaḥ //
Bhallaṭaśataka
BhallŚ, 1, 76.1 puṃstvād api pravicaled yadi yady adho 'pi yāyād yadi praṇayane na mahān api syāt /
Kumārasaṃbhava
KumSaṃ, 6, 9.1 sargaśeṣapraṇayanād viśvayoner anantaram /
Kūrmapurāṇa
KūPur, 1, 49, 2.1 vedaśākhāpraṇayanaṃ devadevasya dhīmataḥ /
KūPur, 2, 44, 112.1 vedaśākhāpraṇayanaṃ vyāsānāṃ kathanaṃ tataḥ /
Liṅgapurāṇa
LiPur, 1, 39, 55.1 vedaśākhāpraṇayanaṃ dharmāṇāṃ saṃkaras tathā /
Matsyapurāṇa
MPur, 93, 9.1 agnipraṇayanaṃ kṛtvā tasyāmāvāhayetsurān /
MPur, 144, 26.1 vedaśāstrapraṇayanaṃ dharmāṇāṃ saṃkarastathā /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 18.1, 1.0 asmadādīnāṃ sakāśād yo bhagavān vijñānādibhir viśiṣṭo maheśvarastadīyaṃ saṃjñāpraṇayanaṃ navānāmeva dravyāṇāṃ bhāve liṅgam daśamasya saṃjñānabhidhānāt //
VaiSūVṛ zu VaiśSū, 6, 1, 3, 2.0 pratyakṣeṇa cārthamālocya saṃjñāpraṇayanaṃ dṛṣṭaṃ putrādiṣu //
VaiSūVṛ zu VaiśSū, 10, 21.1, 1.0 tanubhuvanādikāryatayā vijñāto bhagavān īśvaraḥ tatpraṇayanāccāmnāyasya siddhaṃ prāmāṇyam //
Viṣṇupurāṇa
ViPur, 1, 1, 9.2 vedaśākhāpraṇayanaṃ yathāvad vyāsakartṛkam //
Viṣṇusmṛti
ViSmṛ, 3, 92.1 samyagdaṇḍapraṇayanaṃ kuryāt //
Yājñavalkyasmṛti
YāSmṛ, 2, 206.2 daṇḍapraṇayanaṃ kāryaṃ varṇajātyuttarādharaiḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 22.1 vṛttiḥ praṇayanaṃ nāma yattajjīvanamucyate /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 1.1 prakarṣeṇa nayanaṃ praṇayanam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 23.2, 3.0 phalatastūcyate yattajjīvanaṃ nāma sā prāṇasyaiva vṛttiḥ ayamāśayaḥ praṇayanāt prāṇa iti niruktadṛśā vyāpāreṇa prāṇaśabdo lakṣitaḥ prakarṣeṇa ananaṃ prāṇanaṃ jīvanaṃ tato'pi prāṇa ityucyata iti phalaviṣayamasya nirvacanam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 4.2, 15.0 saṃjñāpraṇayanaṃ ca vyavahārārthaṃ niruktipratīyamānārthapratipādanārthaṃ ca //
ĀVDīp zu Ca, Cik., 1, 82, 1.2 evamanyatrāpi saṃkhyāpraṇayanam ante jñeyam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 14, 24.0 praṇītāpraṇayanaṃ savye //
ŚāṅkhŚS, 5, 6, 9.0 madantībhir udakārtho 'ta ūrdhvam āgnīṣomapraṇayanāt //
ŚāṅkhŚS, 5, 12, 1.0 agnipraṇayanam apravargye //
ŚāṅkhŚS, 5, 12, 5.0 vyākhyātam agnipraṇayanam //
ŚāṅkhŚS, 6, 1, 21.0 agnipraṇayanādayo hṛdayaśūlāntāḥ paśavo 'gnīṣomīyasavanīyau parihāpya //