Occurrences

Gobhilagṛhyasūtra
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Suśrutasaṃhitā
Ayurvedarasāyana
Nibandhasaṃgraha
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Abhinavacintāmaṇi

Gobhilagṛhyasūtra
GobhGS, 4, 5, 25.0 aśaktau vā peyām anyataraṃ kālam //
Carakasaṃhitā
Ca, Sū., 2, 19.2 pācanī grāhiṇī peyā savāte pāñcamūlikī //
Ca, Sū., 2, 20.2 dāḍimāmlā hitā peyā pittaśleṣmātisāriṇām //
Ca, Sū., 2, 21.2 peyā raktātisāraghnī pṛśniparṇyā ca sādhitā //
Ca, Sū., 2, 22.1 dadyāt sātiviṣāṃ peyāṃ sāme sāmlāṃ sanāgarām /
Ca, Cik., 3, 153.2 jvaraghnyo jvarasātmyatvāttasmāt peyābhirāditaḥ //
Ca, Cik., 3, 179.2 lājapeyāṃ sukhajarāṃ pippalīnāgaraiḥ śṛtām //
Ca, Cik., 3, 181.2 peyāṃ vā raktaśālīnāṃ pārśvabastiśiroruji //
Ca, Cik., 3, 182.2 jvarātisārī peyāṃ vā pibet sāmlāṃ śṛtāṃ naraḥ //
Ca, Cik., 3, 185.1 sarpiṣmatīṃ pibet peyāṃ jvarī doṣānulomanīm /
Ca, Cik., 3, 185.2 koṣṭhe vibaddhe saruji pibet peyāṃ śṛtāṃ jvarī //
Ca, Cik., 3, 186.2 pibet sabilvāṃ peyāṃ vā jvare saparikartike //
Ca, Cik., 3, 187.2 asvedanidrastṛṣṇārtaḥ pibet peyāṃ saśarkarām //
Ca, Cik., 4, 32.1 ūrdhvage tarpaṇaṃ pūrvaṃ peyāṃ pūrvamadhogate /
Ca, Cik., 4, 44.2 jale sādhyā rase tasmin peyā syādraktapittinām //
Ca, Cik., 5, 77.2 śūlānāhaharī peyā bījapūrarasena vā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 26.2 maṇḍapeyāvilepīnām odanasya ca lāghavam //
AHS, Sū., 6, 29.1 malānulomanī pathyā peyā dīpanapācanī /
AHS, Sū., 18, 13.2 nirannam īṣatsnigdhaṃ vā peyayā pītasarpiṣam //
AHS, Sū., 18, 28.2 bhuñjāno raktaśālyannaṃ bhajet peyādikaṃ kramam //
AHS, Sū., 18, 29.1 peyāṃ vilepīm akṛtaṃ kṛtaṃ ca yūṣaṃ rasaṃ trīn ubhayaṃ tathaikam /
AHS, Sū., 18, 30.2 mahān sthiraḥ sarvapacas tathaiva śuddhasya peyādibhir antarāgniḥ //
AHS, Sū., 18, 46.1 yāty agnir mandatāṃ tasmāt kramaṃ peyādim ācaret /
AHS, Sū., 18, 47.1 peyāṃ na pāyayet teṣāṃ tarpaṇādikramo hitaḥ /
AHS, Śār., 1, 78.1 pāyayet saghṛtāṃ peyāṃ tanau bhūśayane sthitām /
AHS, Śār., 1, 97.1 jīrṇe snātā pibet peyāṃ pūrvoktauṣadhasādhitām /
AHS, Śār., 2, 10.2 laghunā pañcamūlena rūkṣāṃ peyāṃ tataḥ pibet //
AHS, Śār., 2, 11.1 peyām amadyapā kalke sādhitāṃ pāñcakaulike /
AHS, Śār., 2, 12.1 māsatulyadinānyevaṃ peyādiḥ patite kramaḥ /
AHS, Cikitsitasthāna, 1, 24.2 yuktaṃ laṅghitaliṅgais tu taṃ peyābhirupācaret //
AHS, Cikitsitasthāna, 1, 26.2 prāg lājapeyāṃ sujarāṃ saśuṇṭhīdhānyapippalīm //
AHS, Cikitsitasthāna, 1, 29.1 siddhāṃ jvarātisāryamlāṃ peyāṃ dīpanapācanīm /
AHS, Cikitsitasthāna, 1, 34.2 kuryāt peyauṣadhaireva rasayūṣādikān api //
AHS, Cikitsitasthāna, 1, 36.1 ūrdhvaṃ pravṛtte rakte ca peyāṃ necchanti teṣu tu /
AHS, Cikitsitasthāna, 1, 70.1 jīrṇauṣadho 'nnaṃ peyādyam ācarecchleṣmavān na tu /
AHS, Cikitsitasthāna, 1, 70.2 peyā kaphaṃ vardhayati paṅkaṃ pāṃsuṣu vṛṣṭivat //
AHS, Cikitsitasthāna, 2, 8.1 ūrdhvage tarpaṇaṃ yojyaṃ prāk ca peyā tvadhogate /
AHS, Cikitsitasthāna, 2, 13.2 yathāsvaṃ manthapeyādiḥ prayojyo rakṣatā balam //
AHS, Cikitsitasthāna, 2, 17.2 ardhārdhair vihitāḥ peyā vakṣyante pādayaugikāḥ //
AHS, Cikitsitasthāna, 3, 1.4 vātaghnasiddhaiḥ snigdhaiśca peyāyūṣarasādibhiḥ //
AHS, Cikitsitasthāna, 3, 21.1 siddhāṃ snigdhāmlalavaṇāṃ peyām anilaje pibet /
AHS, Cikitsitasthāna, 3, 22.2 pibet peyāṃ samatilāṃ kṣaireyīṃ vā sasaindhavām //
AHS, Cikitsitasthāna, 3, 35.2 pittakāse rasakṣīrapeyāyūṣān prakalpayet //
AHS, Cikitsitasthāna, 3, 37.1 sādhitāṃ tena peyāṃ vā suśītāṃ madhunānvitām /
AHS, Cikitsitasthāna, 3, 57.1 peyānupānaṃ tat sarvavātaśleṣmāmayāpaham /
AHS, Cikitsitasthāna, 3, 175.2 peyā votkārikā charditṛṭkāsāmātisārajit //
AHS, Cikitsitasthāna, 4, 23.1 peyā ca citrakājājīśṛṅgīsauvarcalaiḥ kṛtā /
AHS, Cikitsitasthāna, 4, 25.1 pibet kaṣāyaṃ jīrṇe 'smin peyāṃ taireva sādhitām /
AHS, Cikitsitasthāna, 8, 39.2 jīrṇe takre pradadyād vā takrapeyāṃ sasaindhavām //
AHS, Cikitsitasthāna, 8, 51.1 phalāmlān yamakasnehān peyāyūṣarasādikān /
AHS, Cikitsitasthāna, 8, 107.1 peyāṃ maṇḍaṃ payaśchāgaṃ gavyaṃ vā chāgadugdhabhuk /
AHS, Cikitsitasthāna, 8, 121.1 peyāyūṣarasādyeṣu palāṇḍuḥ kevalo 'pi vā /
AHS, Cikitsitasthāna, 9, 14.1 dāḍimāmlā hitā peyā kaphapitte samulbaṇe /
AHS, Cikitsitasthāna, 9, 16.1 peyāṃ yuñjyād viriktasya vātaghnair dīpanaiḥ kṛtām /
AHS, Cikitsitasthāna, 9, 56.1 peyādi kṣudhitasyānnam agnisaṃdhukṣaṇaṃ hitam /
AHS, Cikitsitasthāna, 9, 66.1 peyāvilepīkhalakān kuryāt sadadhidāḍimān /
AHS, Cikitsitasthāna, 9, 86.2 peyā raktātisāraghnī pṛśniparṇīrasānvitā //
AHS, Cikitsitasthāna, 9, 90.2 sarpiḥ sendrayavaiḥ siddhaṃ peyāmaṇḍāvacāritam //
AHS, Cikitsitasthāna, 10, 3.1 dadyāt sātiviṣāṃ peyām āme sāmlāṃ sanāgarām /
AHS, Cikitsitasthāna, 10, 18.1 madyayūṣarasāriṣṭamastupeyāpayo'nupaḥ /
AHS, Cikitsitasthāna, 10, 46.2 bījapūrapragāḍhaiśca siddhaiḥ peyādi kalpayet //
AHS, Cikitsitasthāna, 11, 13.1 tair vā peyāṃ pravālaṃ vā cūrṇitaṃ taṇḍulāmbunā /
AHS, Cikitsitasthāna, 14, 118.2 āmānvaye tu peyādyaiḥ saṃdhukṣyāgniṃ vilaṅghite //
AHS, Cikitsitasthāna, 15, 11.1 pibet saṃcūrṇya mūtreṇa peyāpūrvaṃ tato rasaiḥ /
AHS, Cikitsitasthāna, 15, 34.2 eṣāṃ cānu pibet peyāṃ rasaṃ svādu payo 'thavā //
AHS, Cikitsitasthāna, 15, 35.2 pibed ambu tataḥ peyāṃ tato yūṣaṃ kulatthajam //
AHS, Cikitsitasthāna, 15, 82.1 peyāṃ vā trivṛtaḥ śākaṃ māṇḍūkyā vāstukasya vā /
AHS, Cikitsitasthāna, 15, 117.2 niḥsrute laṅghitaḥ peyām asnehalavaṇāṃ pibet //
AHS, Cikitsitasthāna, 15, 118.1 syāt kṣīravṛttiḥ ṣaṇmāsāṃstrīn peyāṃ payasā pibet /
AHS, Cikitsitasthāna, 17, 21.1 kṛtā peyājyatailābhyāṃ yuktibhṛṣṭā paraṃ hitā /
AHS, Cikitsitasthāna, 20, 3.2 seveta viriktatanus tryahaṃ pipāsuḥ pibet peyām //
AHS, Kalpasiddhisthāna, 1, 20.2 payaḥ puṣpe 'sya nirvṛtte phale peyā payaskṛtā //
AHS, Kalpasiddhisthāna, 5, 40.2 abhukte śūnapāyau vā peyāmātrāśitasya vā //
AHS, Utt., 2, 33.1 pītavantaṃ tanuṃ peyām annādaṃ ghṛtasaṃyutām /
AHS, Utt., 36, 79.1 tṛtīye vamitaḥ peyāṃ vege maṇḍalināṃ pibet /
AHS, Utt., 39, 166.2 bhajed viriktaḥ kramaśaśca maṇḍaṃ peyāṃ vilepīṃ rasakaudanaṃ ca //
Daśakumāracarita
DKCar, 2, 6, 157.1 sā tu tāṃ peyāmevāgre samupāharat //
Suśrutasaṃhitā
Su, Sū., 46, 342.2 kṣuttṛṭśramaglāniharī peyā vātānulomanī //
Su, Sū., 46, 345.1 sikthair virahito maṇḍaḥ peyā sikthasamanvitā /
Su, Sū., 46, 449.2 ghṛtaṃ kārṣṇāyase deyaṃ peyā deyā tu rājate //
Su, Cik., 33, 26.1 mandāgnimakṣīṇamasadviriktaṃ na pāyayetāhani tatra peyām /
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 39, 14.1 peyābhiṣyandayetteṣāṃ tarpaṇādikramo hitaḥ /
Su, Utt., 39, 110.1 annakāle hitā peyā yathāsvaṃ pācanaiḥ kṛtā /
Su, Utt., 40, 91.2 sanāgaraiḥ pibet peyāṃ sādhitāmudarāmayī //
Su, Utt., 40, 105.1 saṃyuktaṃ bhadrarohiṇyā pakvaṃ peyādimiśritam /
Su, Utt., 40, 178.2 peyādiṃ vitaret samyagdīpanīyopasaṃbhṛtam //
Su, Utt., 45, 14.1 laṅghitasya tataḥ peyāṃ vidadhyāt svalpataṇḍulām /
Su, Utt., 52, 25.2 ebhir niṣeveta kṛtāṃ ca peyāṃ tanvīṃ suśītāṃ madhunā vimiśrām //
Su, Utt., 56, 20.1 peyādibhir dīpanapācanīyaiḥ samyakkṣudhārtaṃ samupakrameta /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 7.1 hrasvā peyā sukhā sā hi parihāre'nuvartate /
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 9.0 triṃśaddināni eva kriyāṃ rasaḥ peyādisaṃsarjanakrameṇa jagadrūpeṇa iti kathayitvā tu puruṣaḥ āśrame samādhānamāha jvarādayaḥ //
Rājanighaṇṭu
RājNigh, Rogādivarga, 68.1 maṇḍaḥ peyā vilepī ca yavāgūḥ pathyabhedakāḥ /
RājNigh, Rogādivarga, 68.2 bhaktairvinā dravo maṇḍaḥ peyā bhaktasamanvitā /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 13.2, 1.0 anantaraṃ śuddhadehāya kṛtapeyādikakramāya ca trirātraṃ pañcarātraṃ vā saptāhaṃ vā sarpiryutaṃ yāvakaṃ dadyāt //
Ānandakanda
ĀK, 1, 15, 503.2 jīrṇe kṣīraṃ punaḥ peyaṃ peyāṃ vā snehavarjitām //
Abhinavacintāmaṇi
ACint, 1, 82.1 sikthakai rahito maṇḍaḥ peyā sikthasamanvitā /