Occurrences

Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Arthaśāstra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Liṅgapurāṇa
Meghadūta
Suśrutasaṃhitā
Tantrākhyāyikā
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Kokilasaṃdeśa

Kāṭhakagṛhyasūtra
KāṭhGS, 40, 18.1 pakṣmaguṇaṃ tilapeśalaṃ keśavāpāya prayacchati //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 9, 4.1 sarasvatī manasā peśalaṃ vasu nāsatyābhyāṃ vayati darśataṃ vapuḥ /
Arthaśāstra
ArthaŚ, 2, 11, 60.1 guru snigdhaṃ peśalagandhi nirhāryagnisaham asaṃplutadhūmaṃ vimardasaham ityaguruguṇāḥ //
ArthaŚ, 2, 25, 15.1 vaṇijastu saṃvṛteṣu kakṣyāvibhāgeṣu svadāsībhiḥ peśalarūpābhir āgantūnāṃ vāstavyānāṃ cāryarūpāṇāṃ mattasuptānāṃ bhāvaṃ vidyuḥ //
Buddhacarita
BCar, 8, 35.1 varaṃ manuṣyasya vicakṣaṇo ripurna mitramaprājñamayogapeśalam /
Mahābhārata
MBh, 3, 281, 35.1 evamprāyaśca loko 'yaṃ manuṣyāḥ śaktipeśalāḥ /
MBh, 12, 9, 8.1 ājighran peśalān gandhān phullānāṃ vṛkṣavīrudhām /
MBh, 12, 132, 13.2 japed udakaśīlaḥ syāt peśalo nātijalpanaḥ //
MBh, 12, 174, 20.2 peśalaṃ cānurūpaṃ ca kartavyaṃ hitam ātmanaḥ //
Rāmāyaṇa
Rām, Bā, 6, 19.1 yodhānām agnikalpānāṃ peśalānām amarṣiṇām /
Rām, Ay, 46, 73.1 gavāṃ śatasahasrāṇi vastrāṇy annaṃ ca peśalam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 26.1 kāle hitaṃ mitaṃ brūyād avisaṃvādi peśalam /
AHS, Utt., 39, 10.2 priyauṣadhaḥ peśalavāg ārabheta rasāyanam //
AHS, Utt., 40, 59.1 ityātreyād āgamayyārthasūtraṃ tatsūktānāṃ peśalānām atṛptaḥ /
Bodhicaryāvatāra
BoCA, 6, 40.1 atha doṣo'yamāgantuḥ sattvāḥ prakṛtipeśalāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 134.1 āṃ smṛtaṃ labdham ity uktvā vedavṛttāntapeśalaḥ /
BKŚS, 18, 686.1 sa mām alālayad bālanārīlālanapeśalaḥ /
BKŚS, 21, 12.1 sa mayokto bhavān eva sarvavṛttāntapeśalaḥ /
BKŚS, 25, 30.1 yadi cāsau tvadākāras tvatkalājālapeśalaḥ /
Daśakumāracarita
DKCar, 2, 2, 212.1 sā cediyaṃ devapādājñayāpi tāvatprakṛtimāpadyeta tadā peśalaṃ bhavet iti //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 3, 127.1 arīramaṃ cānaṅgarāgapeśalaviśālalocanām //
DKCar, 2, 4, 78.0 athāsau nirbhayo 'dya priyatamāvirahapāṇḍubhir avayavair dhairyastambhitāśruparyākulena cakṣuṣoṣmaśvāsaśoṣitābhir ivānatipeśalābhir vāgbhir viyogaṃ darśayantam kathamapi rājakule kāryāṇi kārayantam pūrvasaṃketitaiḥ puruṣair abhigrāhyābandhayat //
DKCar, 2, 6, 57.1 sāyaṃ copasṛtya candrasenā rahasi māṃ praṇipatya patyuraṃsamaṃsena praṇayapeśalam āghaṭṭayantyupāviśat //
DKCar, 2, 8, 240.0 yastvayam āryaketur nāma mitravarmamantrī sa kosalābhijanatvātkumāramātṛpakṣo mantriguṇaiśca yuktaḥ tanmatimavamatyaiva dhvasto mitravarmā sa cellabdhaḥ peśalam iti //
Harṣacarita
Harṣacarita, 1, 79.1 sajjo 'yamupacaraṇacaturaḥ sahapāṃśukrīḍāparicayapeśalaḥ preyān sakhījanaḥ kṣititalāvataraṇāya //
Harṣacarita, 1, 206.1 agṛhṇāccākārataḥ prabhṛty agrāmyatayā tais tairapi peśalairālāpaiḥ sāvitrīsarasvatyormanasī //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Kumārasaṃbhava
KumSaṃ, 8, 72.1 śakyam aṅgulibhir uddhṛtair adhaḥ śākhināṃ patitapuṣpapeśalaiḥ /
Kāmasūtra
KāSū, 2, 4, 27.2 cirotsṛṣṭāpyabhinavā prītir bhavati peśalā //
Kāvyālaṃkāra
KāvyAl, 1, 34.2 bhinnaṃ geyamivedaṃ tu kevalaṃ śrutipeśalam //
Liṅgapurāṇa
LiPur, 2, 1, 68.1 tasmin kṣaṇe samāpannā madhurākṣarapeśalaiḥ /
Meghadūta
Megh, Uttarameghaḥ, 17.1 tasyās tīre racitaśikharaḥ peśalair indranīlaiḥ krīḍāśailaḥ kanakakadalīveṣṭanaprekṣaṇīyaḥ /
Megh, Uttarameghaḥ, 33.1 sā saṃnyastābharaṇam abalā peśalaṃ dhārayantī śayyotsaṅge nihitam asakṛd duḥkhaduḥkhena gātram /
Suśrutasaṃhitā
Su, Cik., 33, 6.2 peśalair vividhair annair doṣānutkleśya dehinaḥ /
Tantrākhyāyikā
TAkhy, 1, 224.1 ajasraṃ bhiṣagbhiḥ prayatnād auṣadhādyupakramād vātapittaśleṣmanirodhād anāmayatayā snigdhapeśaladravaiḥ sakhaṇḍaguḍadāḍimatrikaṭukapaṭubhiḥ sthalajajalajakhecarabalavatpradhānapiśitopabṛṃhitair āhārair upacitaṃ rudhiraṃ rasāyanam iva manye //
TAkhy, 2, 4.1 sa bhikṣāvelāyāṃ tasmān nagarāt tīrthabhūta iti brāhmaṇagṛhebhyaḥ sakhaṇḍaguḍadāḍimagarbhāṇāṃ snigdhadravapeśalānām annaviśeṣāṇāṃ bhikṣābhājanaṃ paripūrṇaṃ kṛtvā tam āvasatham avagamya yathāvidhi vratakālaṃ kṛtvā tatra śeṣam āpotake suguptaṃ kṛtvā nāgadantake sthāpayati //
TAkhy, 2, 351.1 māṃ cādareṇāṅgodvartanasnānabhojanadhūpālaṅkāravāsoviśeṣair bhojanaprakāraiś cāsaṃbhāvyaiḥ snigdhadravapeśalaiḥ sakhaṇḍaguḍadāḍimacāturjātakavimiśrair anyaiś ca bhojyair atarpayat //
Śatakatraya
ŚTr, 3, 35.2 tatsaṃsāram asāram eva nikhilaṃ buddhvā budhā bodhakā lokānugrahapeśalena manasā yatnaḥ samādhīyatām //
ŚTr, 3, 102.1 caṇḍālaḥ kim ayaṃ dvijātir athavā śūdro 'tha kiṃ tāpasaḥ kiṃ vā tattvavivekapeśalamatir yogīśvaraḥ ko 'pi kim /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 30.1 etāḥ paraṃ strītvam apāstapeśalaṃ nirastaśaucaṃ bata sādhu kurvate /
BhāgPur, 2, 2, 11.2 snigdhāmalākuñcitanīlakuntalair virocamānānanahāsapeśalam //
BhāgPur, 4, 19, 25.2 prāyeṇa sajjate bhrāntyā peśaleṣu ca vāgmiṣu //
Bhāratamañjarī
BhāMañj, 1, 820.1 tacchrutvā kanyakovāca pitarau peśalasvanā /
BhāMañj, 6, 470.2 śaikhaṇḍīṃ śaramālāṃ tāṃ śairīṣīm iva peśalām //
BhāMañj, 12, 38.1 ayi nātha tathā tattaduktvā praṇayapeśalam /
BhāMañj, 13, 274.2 kimanyatpeśaladhiyā khelante rājavallabhāḥ //
BhāMañj, 13, 318.2 prakupyenna tvadoṣebhyaḥ peśalaḥ syānna śatruṣu //
BhāMañj, 13, 551.1 nijaprayojanāpekṣāpeśalapriyabhāṣaṇam /
Hitopadeśa
Hitop, 2, 113.1 atathyāny api tathyāni darśayanti hi peśalāḥ /
Kathāsaritsāgara
KSS, 1, 4, 5.1 sā sakhībhiśca māṃ jñātvā prītipeśalayā dṛśā /
KSS, 2, 6, 72.2 dadau bandhumatīṃ rājñe peśalaṃ hi satīmanaḥ //
KSS, 3, 4, 357.2 kasyedaṃ nīyate toyamiti praṇayapeśalam //
KSS, 4, 2, 74.1 satkṛtya preṣitaś cātha hṛdayaṃ premapeśalam /
KSS, 5, 2, 153.1 tatastāṃ peśalām ādāvadhaḥkartrīṃ ca madhyataḥ /
Mukundamālā
MukMā, 1, 21.1 idaṃ śarīraṃ pariṇāmapeśalaṃ patatyavaśyaṃ ślathasaṃdhi jarjaram /
Rājanighaṇṭu
RājNigh, 13, 192.1 ekaṃ veṇupalāśapeśalarucā māyūrakaṇṭhatviṣā mārjārekṣaṇapiṅgalacchavijuṣā jñeyaṃ tridhā chāyayā /
Tantrāloka
TĀ, 16, 86.2 jñānakriyāsvatantratvāddīkṣākarmaṇi peśalaḥ //
Ānandakanda
ĀK, 1, 15, 481.1 vākpaṭutvaṃ mukhollāso bhavedvyāyāmapeśalaḥ /
Kokilasaṃdeśa
KokSam, 2, 25.2 saṃjāyeta prabalavirahodvejitā peśalāṅgī mūrchadgharmajvaraparavaśā nīlakaṇṭhīva khinnā //