Occurrences

Maitrāyaṇīsaṃhitā
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Meghadūta
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara

Maitrāyaṇīsaṃhitā
MS, 3, 11, 9, 4.1 sarasvatī manasā peśalaṃ vasu nāsatyābhyāṃ vayati darśataṃ vapuḥ /
Rāmāyaṇa
Rām, Ay, 46, 73.1 gavāṃ śatasahasrāṇi vastrāṇy annaṃ ca peśalam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 26.1 kāle hitaṃ mitaṃ brūyād avisaṃvādi peśalam /
Daśakumāracarita
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 6, 57.1 sāyaṃ copasṛtya candrasenā rahasi māṃ praṇipatya patyuraṃsamaṃsena praṇayapeśalam āghaṭṭayantyupāviśat //
Meghadūta
Megh, Uttarameghaḥ, 33.1 sā saṃnyastābharaṇam abalā peśalaṃ dhārayantī śayyotsaṅge nihitam asakṛd duḥkhaduḥkhena gātram /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 30.1 etāḥ paraṃ strītvam apāstapeśalaṃ nirastaśaucaṃ bata sādhu kurvate /
Bhāratamañjarī
BhāMañj, 12, 38.1 ayi nātha tathā tattaduktvā praṇayapeśalam /
Kathāsaritsāgara
KSS, 3, 4, 357.2 kasyedaṃ nīyate toyamiti praṇayapeśalam //
KSS, 4, 2, 74.1 satkṛtya preṣitaś cātha hṛdayaṃ premapeśalam /