Occurrences

Bhāradvājagṛhyasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambagṛhyasūtra
Buddhacarita
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kātyāyanasmṛti
Kūrmapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Bhāradvājagṛhyasūtra
BhārGS, 3, 18, 10.0 raudrarākṣasanairṛtapaitṛkachedanabhedanakhanananirasanāvaghrāṇātmābhimarśanāni ca kṛtvāpa upaspṛśet //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 5, 6.0 dakṣiṇapāṇermadhyatalamāgneyaṃ tīrthaṃ kaniṣṭhāṅgulimūlaṃ daivaṃ sarvāṅgulimūlāgramārṣaṃ pradeśinyaṅguṣṭhayormadhyaṃ paitṛkamaṅguṣṭhasya mūlaṃ brāhmam //
VaikhGS, 1, 5, 9.0 paitṛkeṇa pitryam //
VaikhGS, 1, 8, 7.0 darbheṣu dvaṃdvaṃ pātrādisambhārānuttare daivike pratyekaṃ dakṣiṇataḥ paitṛke saṃbharati //
VaikhGS, 1, 13, 1.0 dakṣiṇapraṇidhau brāhmeṇa tīrthena prajāpatipurogān āvāhayāmītyuttarapraṇidhau daivenāgnyādīn aupāsanayajñaṃ yajñadaivata viśvān devān sarvadevān āvāhayāmītyantaṃ paitṛke vaiśvadevayajñaṃ yajñadaivata viśvān devān āvāhayāmītyantam āvāhayet //
VaikhGS, 1, 15, 7.0 paitṛke vaiśvadevayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhetyantaṃ hutvā pakvaṃ juhuyāt //
VaikhGS, 1, 20, 3.0 tathottarasyāṃ praṇītāyāṃ sāpasavyam apo gṛhītvā paitṛkeṇa dakṣiṇataḥ pitaraḥ pitāmahāḥ prapitāmahāścākṣayyamastu tṛpyantāmiti dakṣiṇasyāṃ tarpayati //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 18, 14.0 tadevaṃ bhuktvā gacchantamanṛṇo brahmapadamabhyetīti sāmapūrvaṃ mātā pitā gururvā paitṛkādikam ṛṇatrayaṃ jāyamānasya brāhmaṇasya sahajātamityuktvā vārayediti vijñāyate //
Vasiṣṭhadharmasūtra
VasDhS, 11, 38.1 yas tato jāyate garbho dattvā bhuktvā ca paitṛkam /
VasDhS, 16, 16.2 paitṛkaṃ krītam ādheyam anvādheyaṃ pratigraham iti //
Āpastambagṛhyasūtra
ĀpGS, 2, 4.1 paitṛkeṣu samantam eva tūṣṇīm //
Buddhacarita
BCar, 10, 25.1 tatsaumya rājyaṃ yadi paitṛkaṃ tvaṃ snehātpiturnecchasi vikrameṇa /
Mahābhārata
MBh, 1, 134, 18.12 ardhaṃ paitṛkam asmākaṃ sukhaṃ bhokṣyāma śāśvatam /
MBh, 1, 195, 5.2 mama paitṛkam ityevaṃ te 'pi paśyanti pāṇḍavāḥ //
MBh, 1, 196, 11.2 prakṛtīnām anumate pade sthāsyanti paitṛke //
MBh, 5, 3, 12.2 na vyavasyanti pāṇḍūnāṃ pradātuṃ paitṛkaṃ vasu //
MBh, 5, 20, 4.2 tayoḥ samānaṃ draviṇaṃ paitṛkaṃ nātra saṃśayaḥ //
MBh, 5, 20, 5.1 dhṛtarāṣṭrasya ye putrāste prāptāḥ paitṛkaṃ vasu /
MBh, 5, 20, 5.2 pāṇḍuputrāḥ kathaṃ nāma na prāptāḥ paitṛkaṃ vasu //
MBh, 5, 20, 6.2 na prāptaṃ paitṛkaṃ dravyaṃ dhārtarāṣṭreṇa saṃvṛtam //
MBh, 5, 21, 11.1 na taṃ samayam ādṛtya rājyam icchati paitṛkam /
MBh, 13, 12, 27.3 yuṣmākaṃ paitṛkaṃ rājyaṃ bhujyate tāpasātmajaiḥ //
MBh, 13, 24, 2.2 daivaṃ pūrvāhṇike kuryād aparāhṇe tu paitṛkam /
Manusmṛti
ManuS, 9, 103.2 bhajeran paitṛkaṃ riktham anīśās te hi jīvatoḥ //
ManuS, 9, 143.2 naivārhaḥ paitṛkaṃ rikthaṃ patitotpādito hi saḥ //
ManuS, 9, 160.2 yasya yat paitṛkaṃ rikthaṃ sa tad gṛhṇīta netaraḥ //
ManuS, 9, 162.1 ṣaṣṭhaṃ tu kṣetrajasyāṃśaṃ pradadyāt paitṛkād dhanāt /
ManuS, 9, 205.1 paitṛkaṃ tu pitā dravyam anavāptaṃ yad āpnuyāt /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 5.1 paitṛkaṃ tu sthiraṃ śukradhamanyasthikacādikam /
Divyāvadāna
Divyāv, 1, 322.0 śroṇa yadi na śraddadhāsyati vaktavyā tava paurāṇe paitṛke vāsagṛhe catvāro lohasaṃghāṭāḥ suvarṇasya pūrṇāstiṣṭhanti madhye ca sauvarṇadaṇḍakamaṇḍaluḥ //
Divyāv, 1, 329.0 tayā teṣāmeva pretānāmājñā dattā bhavanto gacchata śroṇaṃ koṭikarṇaṃ suptameva vāsavagrāmake paitṛke udyāne sthāpayitvā āgacchata //
Divyāv, 1, 330.0 sa tairvāsavagrāmake paitṛke udyāne sthāpitaḥ //
Divyāv, 1, 376.0 sa kathayati bhagini sacennābhiśraddadhāsi tava paurāṇe paitṛke vāsagṛhe catasro lohasaṃghāṭāḥ suvarṇapūrṇāstiṣṭhanti madhye ca sauvarṇadaṇḍakamaṇḍaluḥ //
Divyāv, 6, 15.0 tattathāgatamātāpaitṛkasyāśrayasya pramāṇamiti //
Divyāv, 18, 589.1 sa dārakastaṃ bhāṇḍaṃ hiraṇyasuvarṇaṃ paitṛkaṃ gṛhya svagṛhamanuprāptaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 318.1 mukhyā paitāmahī bhuktiḥ paitṛkī cāpi saṃmatā /
KātySmṛ, 1, 561.2 putreṇāpi samaṃ deyam ṛṇaṃ sarvatra paitṛkam //
KātySmṛ, 1, 563.1 yāvan na paitṛkaṃ dravyaṃ vidyamānaṃ labhet sutaḥ /
KātySmṛ, 1, 850.2 tad dṛśyamānaṃ vibhajen na dānaṃ paitṛkād dhanāt //
KātySmṛ, 1, 896.2 bhrātaras te 'pi vijñeyā vibhaktāḥ paitṛkād dhanāt //
KātySmṛ, 1, 923.1 āsurādiṣu yal labdhaṃ strīdhanaṃ paitṛkaṃ striyā /
Kūrmapurāṇa
KūPur, 2, 22, 36.1 yat tatra kriyate karma paitṛkaṃ brāhmaṇān prati /
Nāradasmṛti
NāSmṛ, 2, 1, 8.1 na putrarṇaṃ pitā dadyād dadyāt putras tu paitṛkam /
NāSmṛ, 2, 13, 6.2 trīṇy etāny avibhājyāni prasādo yaś ca paitṛkaḥ //
NāSmṛ, 2, 13, 32.1 yacchiṣṭaṃ pitṛdāyebhyo dattvarṇaṃ paitṛkaṃ ca yat /
NāSmṛ, 2, 13, 33.2 kartavyā bhrātṛbhis teṣāṃ paitṛkād eva te dhanāt //
Suśrutasaṃhitā
Su, Śār., 2, 49.2 kalalaṃ jāyate tasyā varjitaṃ paitṛkair guṇaiḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
Viṣṇusmṛti
ViSmṛ, 6, 35.1 paitṛkam ṛṇam avibhaktānāṃ bhrātṝṇāṃ ca //
ViSmṛ, 17, 23.2 yasya yat paitṛkaṃ rikthaṃ sa tad gṛhṇīta netaraḥ //
ViSmṛ, 18, 1.1 brāhmaṇasya caturṣu varṇeṣu cet putrā bhaveyuḥ te paitṛkaṃ rikthaṃ daśadhā vibhajeyuḥ //
ViSmṛ, 18, 43.1 paitṛkaṃ tu yadā dravyam anavāptaṃ yad āpnuyāt /
Yājñavalkyasmṛti
YāSmṛ, 2, 47.2 vṛthādānaṃ tathaiveha putro dadyān na paitṛkam //
Kathāsaritsāgara
KSS, 4, 1, 88.2 prāpa tat paitṛkaṃ rājyaṃ kṛtī mātrābhinanditaḥ //
KSS, 5, 1, 193.1 paitṛkaṃ dhanam anyatra ciraṃ nyāsīkṛtaṃ sthitam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 645.0 tatra paitṛkasya haviṣo 'dhastāt samantrakaṃ samiddhāraṇaṃ vidhāya tadvākyaśeṣeṇa samidho haviruparidhāraṇaṃ daive karmaṇi yat śrutaṃ tat kimarthavādaḥ uta vidhirayam iti saṃśayaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 61.1 tasmād asmān uddidhīrṣuḥ paitṛkaṃ cāsthisañcayam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 133, 38.1 na dhanaṃ paitṛkaṃ putrairna pitā putrapautrikam /