Occurrences

Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Ratnadīpikā
Śyainikaśāstra

Vasiṣṭhadharmasūtra
VasDhS, 6, 24.2 paiśunyaṃ nirdayatvaṃ ca jānīyācchūdralakṣaṇam //
VasDhS, 10, 30.1 paiśunyamatsarābhimānāhaṅkārāśraddhānārjavātmastavaparagarhādambhalobhamohakrodhāsūyāvivarjanaṃ sarvāśramāṇāṃ dharma iṣṭaḥ //
Mahābhārata
MBh, 5, 43, 16.1 krodhaḥ śokastathā tṛṣṇā lobhaḥ paiśunyam eva ca /
MBh, 7, 55, 26.2 paiśunyācca nivṛttānāṃ tāṃ gatiṃ vraja putraka //
MBh, 12, 12, 10.1 krodhaharṣāv anādṛtya paiśunyaṃ ca viśāṃ pate /
MBh, 12, 152, 14.1 dambho drohaśca nindā ca paiśunyaṃ matsarastathā /
MBh, 12, 185, 15.2 paropaghāto hiṃsā ca paiśunyam anṛtaṃ tathā //
MBh, 13, 13, 4.1 asatpralāpaṃ pāruṣyaṃ paiśunyam anṛtaṃ tathā /
MBh, 13, 107, 55.2 ākrośaṃ parivādaṃ ca paiśunyaṃ ca vivarjayet //
MBh, 13, 124, 11.1 paiśunye na pravartāmi na mamaitanmanogatam /
MBh, 13, 132, 21.2 apaiśunyaratāḥ santaste narāḥ svargagāminaḥ //
Manusmṛti
ManuS, 7, 48.1 paiśunyaṃ sāhasaṃ droha īrṣyāsūyārthadūṣaṇam /
ManuS, 12, 6.1 pāruṣyam anṛtaṃ caiva paiśunyaṃ cāpi sarvaśaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 21.2 hiṃsāsteyān yathākāmaṃ paiśunyaṃ paruṣānṛte //
Daśakumāracarita
DKCar, 2, 4, 63.0 sa evaṃ mādṛśe 'pi jantau paricaryānubandhī bandhurekaḥ sarvabhūtānāmalasakena svargate śvaśure jyāyasi jantau paricaryānubandhī bandhurekaḥ sarvabhūtānāmalasakena svargate śvaśure jyāyasi ca śyāle caṇḍaghoṣanāmni strīṣv atiprasaṅgāt prāgeva kṣayakṣīṇāyuṣi pañcavarṣadeśīyaṃ siṃhaghoṣanāmānaṃ paiśunyavādināṃ durmantriṇaḥ katicid āsannaṃ taraṅgabhūtāḥ //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
Kāmasūtra
KāSū, 6, 1, 7.1 nāyikā punarbuddhiśīlācāra ārjavaṃ kṛtajñatā dīrghadūradarśitvaṃ avisaṃvāditā deśakālajñatā nāgarakatā dainyātihāsapaiśunyaparivādakrodhalobhastambhacāpalavarjanaṃ pūrvābhibhāṣitā kāmasūtrakauśalaṃ tadaṅgavidyāsu ceti sādhāraṇaguṇāḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 2.1 stambhopatāpapaiśunyacāpalakrodhavarjitaḥ /
Kūrmapurāṇa
KūPur, 2, 14, 17.3 paropaghātaṃ paiśunyaṃ prayatnena vivarjayet //
KūPur, 2, 28, 21.1 dambhāhaṅkāranirmukto nindāpaiśunyavarjitaḥ /
Liṅgapurāṇa
LiPur, 1, 85, 137.2 anṛtaṃ paruṣaṃ śāṭhyaṃ paiśunyaṃ pāpahetukam //
LiPur, 1, 89, 37.1 kaitavaṃ vittaśāṭhyaṃ ca paiśunyaṃ varjayetsadā /
Suśrutasaṃhitā
Su, Sū., 2, 6.1 tato 'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt kāmakrodhalobhamohamānāhaṃkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇāvaśyaṃ bhavitavyaṃ madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyam ato 'nyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti //
Su, Cik., 24, 90.1 na rājadviṣṭaparuṣapaiśunyānṛtāni vadet na devabrāhmaṇapitṛparivādāṃśca na narendradviṣṭonmattapatitakṣudranīcānupāsīta //
Varāhapurāṇa
VarPur, 27, 32.2 mātsaryaṃ ṣaṣṭhamityāhuḥ paiśunyaṃ saptamaṃ tathā /
VarPur, 27, 34.2 yamadaṇḍadharā devī paiśunyaṃ svayameva ca /
Viṣṇupurāṇa
ViPur, 3, 8, 13.1 parāpavādaṃ paiśunyamanṛtaṃ ca na bhāṣate /
Viṣṇusmṛti
ViSmṛ, 37, 2.1 rājagāmi paiśunyam //
Bhāratamañjarī
BhāMañj, 5, 106.2 bhraṣṭobhayapadā nūnaṃ paiśunyaikāntavṛttayaḥ //
BhāMañj, 13, 1037.1 paiśunyaṃ laulyamālasyaṃ rātricaryāṃ ca varjayet /
Devīkālottarāgama
DevīĀgama, 1, 77.1 īrṣyāṃ paiśunyadambhe ca rāgaṃ mātsaryameva ca /
Garuḍapurāṇa
GarPur, 1, 115, 58.2 paiśunyaṃ janavārtāntaṃ vittaṃ duḥkhatrayāntakam //
Ratnadīpikā
Ratnadīpikā, 4, 6.2 chāyayā kāntihāniśca paiśunyaṃ triṣu jāyate //
Śyainikaśāstra
Śyainikaśāstra, 2, 2.2 arthadūṣaṇapaiśunye krodhaje krodha eva ca //
Śyainikaśāstra, 2, 11.1 sūcanaṃ paradoṣāṇāṃ paiśunyamiti gīyate /