Occurrences
Arthaśāstra
Mahābhārata
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Rasaratnasamuccaya
Rājanighaṇṭu
Kokilasaṃdeśa
Arthaśāstra
ArthaŚ, 2, 2, 11.1 yūthacaram ekacaraṃ niryūthaṃ yūthapatiṃ hastinaṃ vyālaṃ mattaṃ potaṃ bandhamuktaṃ ca nibandhena vidyuḥ //
Mahābhārata
MBh, 3, 157, 27.2 siṃhadaṃṣṭro bṛhatskandhaḥ śālapota ivodgataḥ //
MBh, 7, 50, 28.2 mattadviradavikrāntaṃ śālapotam ivodgatam //
Amarakośa
AKośa, 2, 259.1 potaḥ pāko 'rbhako ḍimbhaḥ pṛthukaḥ śāvakaḥ śiśuḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 482.1 chāgapote tatas tasmin dhvāntasindhau nimajjati /
Daśakumāracarita
DKCar, 2, 3, 114.1 praviśya caikapārśve phullapuṣpanirantarakuraṇṭapotapaṅktibhittiparigataṃ garbhagṛham avanipatitāruṇāśokalatāmayam abhinavakusumakorakapulakalāñchitaṃ pratyagrapravālapaṭalapāṭalaṃ kapāṭam udghāṭya prāvikṣam tatra cāsītsvāstīrṇaṃ kusumaśayanam suratopakaraṇavastugarbhāścabhṛṅgārakaḥ //
Kūrmapurāṇa
KūPur, 2, 33, 19.1 aśmāntakaṃ tathā potaṃ taptakṛcchreṇa śudhyati /
Viṣṇupurāṇa
ViPur, 3, 7, 25.2 kṣitirasam atiramyamātmano 'ntaḥ kathayati cārutayaiva sālapotaḥ //
Abhidhānacintāmaṇi
AbhCint, 3, 2.1 bālaḥ pākaḥ śiśurḍimbhaḥ potaḥ śāvaḥ stanaṃdhayaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 21, 42.2 kundamandārakuṭajaiś cūtapotair alaṃkṛtam //
BhāgPur, 4, 9, 54.2 savṛndaiḥ kadalīstambhaiḥ pūgapotaiś ca tadvidhaiḥ //
BhāgPur, 4, 21, 3.1 savṛndaiḥ kadalīstambhaiḥ pūgapotaiḥ pariṣkṛtam /
Rasaratnasamuccaya
RRS, 13, 10.2 tataḥ potāśrayaṃ kṣiptvā vaṭyaḥ kāryāścaṇopamāḥ //
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 39.1 chāgapotabhavaṃ māṃsaṃ laghu śītaṃ pramehajit /
Kokilasaṃdeśa
KokSam, 2, 14.1 tasyāstīre punarupavanaṃ tatra cūto 'sti potas tvajjātīyaiḥ pika parivṛtaḥ pallavāsvādalubdhaiḥ /