Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyaśrautasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī
Liṅgapurāṇa
Matsyapurāṇa
Ṛtusaṃhāra
Madanapālanighaṇṭu

Aitareyabrāhmaṇa
AB, 6, 10, 3.0 maruto yasya hi kṣaya iti potā yajati sa sugopātamo jana itīndro vai gopās tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 11, 10.0 arvāṅ ehi somakāmaṃ tvāhur iti potā yajati //
AB, 6, 12, 9.0 ā vo vahantu saptayo raghuṣyada iti potā yajati raghupatvānaḥ pra jigāta bāhubhir iti bahūni vāha tad ṛbhūṇāṃ rūpam //
AB, 6, 14, 3.0 athāha yad ekapraiṣā anye hotrakā atha kasmād dvipraiṣaḥ potā dvipraiṣo neṣṭeti //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
Atharvaveda (Paippalāda)
AVP, 10, 9, 7.1 yaḥ potā sa punātu mā bṛhadbhir deva savitaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 3, 10.0 brāhmaṇācchaṃsy āgnīdhraḥ poteti brahmaṇaḥ //
BaudhŚS, 16, 1, 16.0 āgnīdhraḥ pratiprasthātāraṃ pavayaty acchāvākaṃ neṣṭāraṃ potāraṃ sadasyam //
BaudhŚS, 16, 2, 2.0 sakṛd āśrāvite sa yatrāha bharatavad iti tad gṛhapater evārṣeyaṃ prathamaṃ vṛṇīte 'tha hotur athātmano 'tha brahmaṇo 'thodgātur atha pratiprasthātur atha prastotur atha praśāstur atha brāhmaṇācchaṃsino 'cchāvākasya sadasyasyāgnīdhaḥ potur neṣṭur grāvastuta unnetuḥ subrahmaṇyasya pratihartur antataḥ //
Gopathabrāhmaṇa
GB, 1, 2, 19, 36.0 taṃ yat tasyām eva hotrāyāṃ vāyubhūtaṃ punanta stuvantaḥ śaṃsanto 'tiṣṭhaṃs tat potābhavat //
GB, 1, 2, 19, 37.0 tat potuḥ potṛtvam //
GB, 1, 2, 19, 37.0 tat potuḥ potṛtvam //
GB, 1, 3, 5, 6.0 praugaṃ potur vaiśvadevaṃ ha vai hotur babhūva //
GB, 1, 3, 5, 11.0 tasmād ete saṃśaṃsukā iva bhavanti yaddhotā potā neṣṭā //
GB, 1, 3, 18, 10.0 ūruḥ potuḥ //
GB, 1, 4, 6, 9.0 atha brahmaṇe potāraṃ dīkṣayati //
GB, 1, 5, 24, 11.2 brahmā haikaṃ brāhmaṇācchaṃsinaḥ saha potāgnīdhro nihitaṃ pādam ekam //
GB, 2, 2, 20, 10.0 maruto yasya hi kṣaya iti potā yajati //
GB, 2, 2, 21, 6.0 arvāṅ ehi somakāmaṃ tvāhur iti potā //
GB, 2, 2, 22, 11.0 ā vo vahantu saptayo raghuṣyada iti potā yajati //
Jaiminīyaśrautasūtra
JaimŚS, 13, 13.0 uśig asi kavir iti potuḥ //
Kātyāyanaśrautasūtra
KātyŚS, 10, 2, 34.0 pratyetya prastotṛpraśāstṛbrāhmaṇācchaṃsipotṛneṣṭrachāvākonnetṛgrāvastutsubrahmaṇyebhyaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 13, 8, 2.2 tvaṃ potā viśvavāra pracetā yakṣi veṣi ca vāryam //
MS, 3, 11, 10, 4.2 yaḥ potā sa punātu mā //
Vaitānasūtra
VaitS, 3, 1, 3.1 brāhmaṇācchaṃsī potāgnīdhra iti brahmaṇo 'nucarāḥ sadasyaś ca /
VaitS, 3, 8, 1.3 pratyaṅmukho hotṛmaitrāvaruṇabrāhmaṇācchaṃsipotṛneṣṭracchāvākānāṃ dhiṣṇyeṣu mārjālīye //
VaitS, 3, 9, 5.1 prasthitaiś cariṣyann adhvaryuḥ saṃpreṣyati hotar yaja praśāstar brāhmaṇācchaṃsin potar neṣṭar agnīd iti //
VaitS, 3, 9, 6.2 uttarābhyāṃ potrāgnīdhrau //
VaitS, 3, 10, 1.1 marutaḥ potrād iti prathamottamābhyāṃ potā /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 6.3 brahmā brāhmaṇācchaṃsy āgnīdhraḥ potā /
ĀśvŚS, 9, 4, 17.2 kārpāsaṃ vāsaḥ potuḥ /
Śatapathabrāhmaṇa
ŚBM, 5, 4, 5, 22.2 brahmā hi yajñaṃ dakṣiṇato 'bhigopāyati tasmāttā brahmaṇe dadāti hiraṇmayīṃ srajam udgātre rukmaṃ hotre hiraṇmayau prākāśāvadhvaryubhyāmaśvam prastotre vaśām maitrāvaruṇāyarṣabham brāhmaṇācchaṃsine vāsasī neṣṭāpotṛbhyām anyataratoyuktaṃ yavācitamachāvākāya gāmagnīdhe //
Ṛgveda
ṚV, 1, 94, 6.1 tvam adhvaryur uta hotāsi pūrvyaḥ praśāstā potā januṣā purohitaḥ /
ṚV, 2, 5, 2.2 manuṣvad daivyam aṣṭamam potā viśvaṃ tad invati //
ṚV, 4, 9, 3.2 uta potā ni ṣīdati //
ṚV, 7, 16, 5.2 tvam potā viśvavāra pracetā yakṣi veṣi ca vāryam //
ṚV, 9, 67, 22.2 yaḥ potā sa punātu naḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 4, 11.0 aptṛntṛcsvasṛnaptṛneṣṭṛtvaṣṭṛkṣattṛhotṛpotṛpraśāstṝṇām //
Liṅgapurāṇa
LiPur, 2, 25, 27.1 aratnimātramāyāmaṃ tatpotre tu bilaṃ bhavet /
Matsyapurāṇa
MPur, 167, 9.1 udarātpratihartāraṃ potāraṃ caiva pārthiva /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 17.1 sabhadramustaṃ pariśuṣkakardamaṃ saraḥ khanann āyatapotṛmaṇḍalaiḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 4.2 rogāmbudhau bhavajanasya nimajjato yaḥ potaḥ prayacchatu śubhāni sa kāśirājaḥ //