Occurrences

Ṛgveda
Ṛgvedakhilāni

Ṛgveda
ṚV, 1, 5, 9.2 yasmin viśvāni pauṃsyā //
ṚV, 1, 56, 3.1 sa turvaṇir mahāṁ areṇu pauṃsye girer bhṛṣṭir na bhrājate tujā śavaḥ /
ṚV, 1, 80, 10.2 mahat tad asya pauṃsyaṃ vṛtraṃ jaghanvāṁ asṛjad arcann anu svarājyam //
ṚV, 1, 100, 3.2 taraddveṣāḥ sāsahiḥ pauṃsyebhir marutvān no bhavatv indra ūtī //
ṚV, 1, 100, 10.2 sa pauṃsyebhir abhibhūr aśastīr marutvān no bhavatv indra ūtī //
ṚV, 1, 101, 3.1 yasya dyāvāpṛthivī pauṃsyam mahad yasya vrate varuṇo yasya sūryaḥ /
ṚV, 1, 139, 8.1 mo ṣu vo asmad abhi tāni pauṃsyā sanā bhūvan dyumnāni mota jāriṣur asmat purota jāriṣuḥ /
ṚV, 1, 155, 3.1 tā īṃ vardhanti mahy asya pauṃsyaṃ ni mātarā nayati retase bhuje /
ṚV, 1, 155, 4.1 tat tad id asya pauṃsyaṃ gṛṇīmasīnasya trātur avṛkasya mīᄆhuṣaḥ /
ṚV, 1, 165, 7.1 bhūri cakartha yujyebhir asme samānebhir vṛṣabha pauṃsyebhiḥ /
ṚV, 1, 166, 7.2 arcanty arkam madirasya pītaye vidur vīrasya prathamāni pauṃsyā //
ṚV, 1, 169, 6.2 adha yad eṣām pṛthubudhnāsa etās tīrthe nāryaḥ pauṃsyāni tasthuḥ //
ṚV, 2, 13, 10.1 viśved anu rodhanā asya pauṃsyaṃ dadur asmai dadhire kṛtnave dhanam /
ṚV, 4, 30, 8.1 etad ghed uta vīryam indra cakartha pauṃsyam /
ṚV, 4, 30, 23.1 uta nūnaṃ yad indriyaṃ kariṣyā indra pauṃsyam /
ṚV, 4, 32, 11.1 tā te gṛṇanti vedhaso yāni cakartha pauṃsyā /
ṚV, 4, 41, 6.1 toke hite tanaya urvarāsu sūro dṛśīke vṛṣaṇaś ca pauṃsye /
ṚV, 5, 35, 4.2 svakṣatraṃ te dhṛṣan manaḥ satrāham indra pauṃsyam //
ṚV, 5, 59, 4.1 ko vo mahānti mahatām ud aśnavat kas kāvyā marutaḥ ko ha pauṃsyā /
ṚV, 6, 36, 3.1 taṃ sadhrīcīr ūtayo vṛṣṇyāni pauṃsyāni niyutaḥ saścur indram /
ṚV, 6, 46, 7.2 yad vā pañca kṣitīnāṃ dyumnam ā bhara satrā viśvāni pauṃsyā //
ṚV, 6, 66, 2.2 areṇavo hiraṇyayāsa eṣāṃ sākaṃ nṛmṇaiḥ pauṃsyebhiś ca bhūvan //
ṚV, 7, 30, 1.2 mahe nṛmṇāya nṛpate suvajra mahi kṣatrāya pauṃsyāya śūra //
ṚV, 8, 3, 20.2 nir antarikṣād adhamo mahām ahiṃ kṛṣe tad indra pauṃsyam //
ṚV, 8, 6, 31.1 kaṇvāsa indra te matiṃ viśve vardhanti pauṃsyam /
ṚV, 8, 7, 23.2 cakrāṇā vṛṣṇi pauṃsyam //
ṚV, 8, 15, 8.1 tava dyaur indra pauṃsyam pṛthivī vardhati śravaḥ /
ṚV, 8, 32, 3.2 kṛṣe tad indra pauṃsyam //
ṚV, 8, 45, 26.2 atrādediṣṭa pauṃsyam //
ṚV, 8, 51, 4.2 sa tv imā viśvā bhuvanāni cikradad ād ij janiṣṭa pauṃsyam //
ṚV, 8, 63, 3.2 stuṣe tad asya pauṃsyam //
ṚV, 8, 63, 8.1 iyam u te anuṣṭutiś cakṛṣe tāni pauṃsyā /
ṚV, 8, 66, 9.1 kad ū nv asyākṛtam indrasyāsti pauṃsyam /
ṚV, 8, 93, 15.1 ād u me nivaro bhuvad vṛtrahādiṣṭa pauṃsyam /
ṚV, 8, 95, 6.2 purūṇy asya pauṃsyā siṣāsanto vanāmahe //
ṚV, 9, 99, 1.1 ā haryatāya dhṛṣṇave dhanus tanvanti pauṃsyam /
ṚV, 9, 111, 3.2 agmann ukthāni pauṃsyendraṃ jaitrāya harṣayan /
ṚV, 10, 23, 5.2 tat tad id asya pauṃsyaṃ gṛṇīmasi piteva yas taviṣīṃ vāvṛdhe śavaḥ //
ṚV, 10, 29, 7.2 sa vāvṛdhe varimann ā pṛthivyā abhi kratvā naryaḥ pauṃsyaiś ca //
ṚV, 10, 50, 3.2 ke te vājāyāsuryāya hinvire ke apsu svāsūrvarāsu pauṃsye //
ṚV, 10, 55, 7.1 aibhir dade vṛṣṇyā pauṃsyāni yebhir aukṣad vṛtrahatyāya vajrī /
ṚV, 10, 59, 3.1 abhī ṣv aryaḥ pauṃsyair bhavema dyaur na bhūmiṃ girayo nājrān /
ṚV, 10, 76, 2.2 vidaddhy aryo abhibhūti pauṃsyam maho rāye cit tarute yad arvataḥ //
ṚV, 10, 92, 7.1 indre bhujaṃ śaśamānāsa āśata sūro dṛśīke vṛṣaṇaś ca pauṃsye /
ṚV, 10, 93, 13.2 nemadhitā na pauṃsyā vṛtheva viṣṭāntā //
ṚV, 10, 113, 4.1 jajñāna eva vy abādhata spṛdhaḥ prāpaśyad vīro abhi pauṃsyaṃ raṇam /
Ṛgvedakhilāni
ṚVKh, 3, 3, 4.2 sa tv imā viśvā bhuvanāni cikradad ād ij janiṣṭa pauṃsyam //