Occurrences

Gautamadharmasūtra
Āpastambadharmasūtra
Ṛgveda
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Āryāsaptaśatī
Śukasaptati
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 1, 6, 10.1 tathānyaḥ pūrvaḥ pauro 'śītikāvaraḥ śūdro 'pyapatyasamena //
GautDhS, 1, 6, 15.0 daśavarṣavṛddhaḥ pauraḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 14, 13.1 daśavarṣaṃ paurasakhyaṃ pañcavarṣaṃ tu cāraṇam /
Ṛgveda
ṚV, 8, 50, 5.2 yaṃ te svadāvan svadanti gūrtayaḥ paure chandayase havam //
ṚV, 8, 54, 1.2 te stobhanta ūrjam āvan ghṛtaścutam paurāso nakṣan dhītibhiḥ //
Arthaśāstra
ArthaŚ, 1, 12, 6.1 tān rājā svaviṣaye mantripurohitasenāpatiyuvarājadauvārikāntarvaṃśikapraśāstṛsamāhartṛsaṃnidhātṛpradeṣṭṛnāyakapauravyāvahārikakārmāntikamantripariṣadadhyakṣadaṇḍadurgāntapālāṭavikeṣu śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśān bhaktitaḥ sāmarthyayogāccāpasarpayet //
ArthaŚ, 1, 13, 1.1 kṛtamahāmātrāpasarpaḥ paurajānapadān apasarpayet //
ArthaŚ, 1, 13, 3.1 sarvaguṇasampannaścāyaṃ rājā śrūyate na cāsya kaścid guṇo dṛśyate yaḥ paurajānapadān daṇḍakarābhyāṃ pīḍayati iti //
ArthaŚ, 1, 14, 7.1 yathā madāndho hastī mattenādhiṣṭhito yad yad āsādayati tat sarvaṃ pramṛdnāti evam ayam aśāstracakṣur andho rājā paurajānapadavadhāyābhyutthitaḥ śakyam asya pratihastiprotsāhanenāpakartum amarṣaḥ kriyatām iti kruddhavargam upajāpayet //
ArthaŚ, 1, 19, 9.1 dvitīye paurajānapadānāṃ kāryāṇi paśyet //
ArthaŚ, 2, 1, 16.1 alpakośo hi rājā paurajānapadān eva grasate //
ArthaŚ, 2, 9, 25.1 yo mahatyarthasamudaye sthitaḥ kadaryaḥ saṃnidhatte 'vanidhatte 'vasrāvayati vā saṃnidhatte svaveśmani avanidhatte paurajānapadeṣu avasrāvayati paraviṣaye tasya sattrī mantrimitrabhṛtyabandhupakṣam āgatiṃ gatiṃ ca dravyāṇām upalabheta //
ArthaŚ, 2, 14, 1.1 sauvarṇikaḥ paurajānapadānāṃ rūpyasuvarṇam āveśanibhiḥ kārayet //
ArthaŚ, 4, 5, 13.1 gṛhītān samāhartā paurajānapadānāṃ darśayet coragrahaṇīṃ vidyām adhīte rājā tasyopadeśād ime corā gṛhītāḥ bhūyaśca grahīṣyāmi vārayitavyo vaḥ svajanaḥ pāpācāra iti //
ArthaŚ, 4, 9, 28.2 śodhayeyuśca śuddhāste paurajānapadān damaiḥ //
Avadānaśataka
AvŚat, 1, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 2, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālīm upaniśritya viharati markaṭahradatīre kūṭāgāraśālāyām /
AvŚat, 3, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 4, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 6, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 7, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 8, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 9, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 10, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 11, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati nadyā ajiravatyā adhastān nāvikagrāme /
AvŚat, 12, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ kauravyeṣu janapadacārikāṃ caran kauravyaṃ nagaram anuprāptaḥ /
AvŚat, 13, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 14, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 14, 5.18 tataḥ sa janakāyo labdhaprasādo rājāmātyapaurāś ca buddhaṃ śaraṇaṃ gatāḥ dharmaṃ saṃghaṃ ca śaraṇaṃ gatāḥ //
AvŚat, 15, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 16, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 16, 3.8 rājagṛhanivāsinaś ca paurā dharmavegaprāptā rājānam upasaṃkramyaivam ūcuḥ muṣyante deva mahārāja rājagṛhanivāsinaḥ paurāḥ yatra nāma devāḥ pramattāḥ santaḥ pramādavihāriṇo divyān viṣayān apahāya bhagavantaṃ pūjayanti /
AvŚat, 16, 3.8 rājagṛhanivāsinaś ca paurā dharmavegaprāptā rājānam upasaṃkramyaivam ūcuḥ muṣyante deva mahārāja rājagṛhanivāsinaḥ paurāḥ yatra nāma devāḥ pramattāḥ santaḥ pramādavihāriṇo divyān viṣayān apahāya bhagavantaṃ pūjayanti /
AvŚat, 16, 4.2 tato rājagṛhanivāsinaḥ paurāḥ saparivārā hṛṣṭatuṣṭapramuditā udagraprītisaumanasyajātāḥ puṣpagandhamālyāny ādāya bhagavantaṃ darśanāyopasaṃkrāntāḥ /
AvŚat, 17, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 17, 5.6 tatas tair gāndharvikair rājāmātyapaurajanapadasahāyaiḥ sarvā śrāvastī nagarī apagatapāṣāṇaśarkarakaṭhallā gandhodakapariṣiktā nānāpuṣpāvakīrṇā vicitradhūpadhūpitā puṣpavitānamaṇḍitā /
AvŚat, 18, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 18, 5.9 taddhaitukaṃ yāvad āvarjitā rājāmātyapaurāḥ //
AvŚat, 19, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
AvŚat, 19, 1.4 tato rājā bimbisāraḥ svayam eva bhagavato mūrdhni śataśalākaṃ chatraṃ dhārayati pariśeṣāḥ paurāḥ bhikṣusahasrasya //
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 19, 4.5 taddhaitukaṃ ca āvarjitā māgadhakāḥ paurāḥ //
AvŚat, 20, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe /
AvŚat, 21, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho magadheṣu janapadeṣu cārikāṃ caran gaṅgātīram anuprāptaḥ /
AvŚat, 22, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 22, 1.9 tato bhagavatā padmarāgasadṛśā prabhā utsṛṣṭā sakalā śrāvastī avabhāsitā taddhaitukaṃ ca rājāmātyapaurāḥ āvarjitāḥ //
AvŚat, 23, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe /
Buddhacarita
BCar, 1, 87.2 nṛpatirapi jagāma paurasaṃghair divam amarair maghavān ivārcyamānaḥ //
BCar, 2, 34.2 dhṛtyendriyāśvāṃś capalān vijigye bandhūṃśca paurāṃśca guṇairjigāya //
BCar, 2, 45.1 tasmiṃstathā bhūmipatau pravṛtte bhṛtyāśca paurāśca tathaiva ceruḥ /
BCar, 3, 10.2 śanaiḥ śanai rājapathaṃ jagāhe pauraiḥ samantādabhivīkṣyamāṇaḥ //
BCar, 3, 25.1 kīrṇaṃ tathā rājapathaṃ kumāraḥ paurairvinītaiḥ śucidhīraveṣaiḥ /
Carakasaṃhitā
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Lalitavistara
LalVis, 1, 47.1 tena khalu punaḥ samayena bhagavān śrāvastīṃ mahānagarīmupaniśritya viharati sma satkṛto gurukṛto mānitaḥ pūjitaśca tisṛṇāṃ pariṣadāṃ rājñāṃ rājakumārāṇāṃ rājamantriṇāṃ rājamahāmātrāṇāṃ rājapādamūlikānāṃ kṣatriyabrāhmaṇagṛhapatyamātyapārṣadyānāṃ paurajānapadānām anyatīrthikaśramaṇabrāhmaṇacarakaparivrājakānām //
Mahābhārata
MBh, 1, 1, 74.2 śiṣṭāśca varṇāḥ paurā ye te harṣāccukruśur bhṛśam //
MBh, 1, 1, 79.1 tatprītyā caiva sarveṣāṃ paurāṇāṃ harṣasambhavaḥ /
MBh, 1, 2, 105.3 paurānugamanaṃ caiva dharmaputrasya dhīmataḥ /
MBh, 1, 55, 7.1 tāṃstathā rūpavīryaujaḥsampannān paurasaṃmatān /
MBh, 1, 63, 11.1 sudūram anujagmustaṃ paurajānapadāstadā /
MBh, 1, 68, 13.101 paurāṇāṃ tad vacaḥ śrutvā tūṣṇīṃbhūtā śakuntalā /
MBh, 1, 80, 24.2 paurajānapadaistuṣṭair ityukto nāhuṣastadā /
MBh, 1, 102, 13.2 paurajānapadāḥ sarve babhūvuḥ satatotsavāḥ //
MBh, 1, 102, 14.1 gṛheṣu kurumukhyānāṃ paurāṇāṃ ca narādhipa /
MBh, 1, 105, 22.3 pratītamanaso hṛṣṭāḥ paurajānapadaiḥ saha //
MBh, 1, 105, 25.2 yathārhaṃ mānayāmāsa paurajānapadān api //
MBh, 1, 105, 27.2 harṣayan sarvaśaḥ paurān viveśa gajasāhvayam //
MBh, 1, 110, 24.2 pauravṛddhāśca ye tatra nivasantyasmadāśrayāḥ /
MBh, 1, 113, 40.22 daśa cāṣṭau ca vijñeyāḥ paurāṇāṃ yajñasaṃhitāḥ /
MBh, 1, 117, 17.2 upopaviviśuḥ sarve paurajānapadā api //
MBh, 1, 118, 25.1 tāṃ prekṣya patitām ārtāṃ paurajānapado janaḥ /
MBh, 1, 119, 3.2 ādāya viviśuḥ paurāḥ puraṃ vāraṇasāhvayam //
MBh, 1, 119, 4.2 paurajānapadāḥ sarve mṛtaṃ svam iva bāndhavam //
MBh, 1, 129, 4.1 guṇaiḥ samuditān dṛṣṭvā paurāḥ pāṇḍusutāṃstadā /
MBh, 1, 129, 11.2 paurānurāgasaṃtaptaḥ paścād idam abhāṣata //
MBh, 1, 129, 12.1 śrutā me jalpatāṃ tāta paurāṇām aśivā giraḥ /
MBh, 1, 129, 12.3 yudhiṣṭhirānuraktānāṃ paurāṇām aśivāni ca /
MBh, 1, 129, 18.23 guṇaiḥ samuditān dṛṣṭvā paurāḥ pāṇḍusutāṃstadā /
MBh, 1, 129, 18.59 śrutā me jalpatāṃ vācaḥ paurāṇām aśivā giraḥ /
MBh, 1, 130, 1.22 paurajānapadānāṃ ca prītir eṣu viśeṣataḥ /
MBh, 1, 130, 1.24 paurajānapadaiḥ sārdhaṃ viprā jalpanti nityaśaḥ /
MBh, 1, 130, 1.33 rājan duḥkhaśatāviṣṭāḥ paurāḥ śatasahasraśaḥ /
MBh, 1, 130, 1.34 teṣāṃ śrutvā tu vākyāni paurāṇām aśivāni ca /
MBh, 1, 130, 5.2 guṇavāṃllokavikhyātaḥ paurāṇāṃ ca susaṃmataḥ /
MBh, 1, 131, 13.4 purohitāṃśca paurāṃśca /
MBh, 1, 133, 5.2 paurāśca puruṣavyāghrān anvayuḥ śokakarśitāḥ //
MBh, 1, 133, 13.1 tāṃstathāvādinaḥ paurān duḥkhitān duḥkhakarśitaḥ /
MBh, 1, 133, 18.1 paureṣu tu nivṛtteṣu viduraḥ sarvadharmavit /
MBh, 1, 133, 25.1 nivṛtte vidure caiva bhīṣme paurajane tathā /
MBh, 1, 134, 5.1 satkṛtāste tu pauraiśca paurān satkṛtya cānaghāḥ /
MBh, 1, 134, 5.1 satkṛtāste tu pauraiśca paurān satkṛtya cānaghāḥ /
MBh, 1, 134, 8.1 arcitāśca naraiḥ pauraiḥ pāṇḍavā bharatarṣabhāḥ /
MBh, 1, 136, 10.3 tad avekṣya gṛhaṃ dīptam āhuḥ paurāḥ kṛśānanāḥ //
MBh, 1, 136, 11.1 paurā ūcuḥ /
MBh, 1, 137, 16.5 anye paurajanāścaivam anvaśocanta pāṇḍavān /
MBh, 1, 145, 7.14 iti pṛṣṭaḥ sadā pauraiḥ kṣudhitaḥ kila pāṇḍavaḥ //
MBh, 1, 151, 1.22 tasya bhuktavataḥ paurā yathāvat samupārjitam /
MBh, 1, 151, 1.26 prayayau tūryanirghoṣaiḥ pauraiśca parivāritaḥ /
MBh, 1, 152, 19.10 iti satkṛtya taṃ paurāḥ parivavruḥ samantataḥ /
MBh, 1, 176, 15.1 tataḥ paurajanāḥ sarve sāgaroddhūtaniḥsvanāḥ /
MBh, 1, 176, 26.1 mañceṣu ca parārdhyeṣu paurajānapadā janāḥ /
MBh, 1, 190, 7.2 draṣṭuṃ vivāhaṃ paramapratītā dvijāśca paurāśca yathāpradhānāḥ //
MBh, 1, 192, 7.199 pare 'pyabhiyayur hṛṣṭāḥ puraṃ paurasukhāvahāḥ /
MBh, 1, 197, 27.1 śrutvā ca jīvataḥ pārthān paurajānapado janaḥ /
MBh, 1, 200, 8.1 kurvāṇāḥ paurakāryāṇi sarvāṇi puruṣarṣabhāḥ /
MBh, 1, 211, 6.1 paurāśca pādacāreṇa yānair uccāvacaistathā /
MBh, 1, 213, 12.15 evaṃ bruvantaḥ paurāste janavādaṃ janāḥ prabho /
MBh, 1, 213, 20.17 pauraiḥ puravaraiḥ prītyā parayā cābhinanditaḥ /
MBh, 1, 213, 20.23 yathārhaṃ mānayāmāsa paurajānapadān api /
MBh, 1, 213, 21.8 purastād eva paurāṇāṃ saṃśayaḥ samajāyata /
MBh, 1, 213, 35.1 sampūjyamānaḥ pauraiśca brāhmaṇaiśca sahasraśaḥ /
MBh, 1, 213, 56.6 vṛṣṇipravīrāḥ pārthaiśca pauraiśca paramārcitāḥ /
MBh, 2, 2, 16.9 pṛṣṭhato 'nuyayau kṛṣṇam ṛtvik paurajanair vṛtaḥ //
MBh, 2, 5, 83.1 kaccit paurā na sahitā ye ca te rāṣṭravāsinaḥ /
MBh, 2, 16, 23.6 paurair anugatasyaiva patnībhyāṃ sahitasya ca /
MBh, 2, 16, 30.14 paurair anugataścāpi viveśa svapuraṃ punaḥ /
MBh, 2, 17, 24.11 dṛṣṭvā pauraistadā samyag gadā caiva niveditā /
MBh, 2, 71, 23.2 iti paurāḥ suduḥkhārtāḥ krośanti sma samantataḥ //
MBh, 3, 1, 11.1 vrajatas tān viditvā tu paurāḥ śokābhipīḍitāḥ /
MBh, 3, 1, 39.1 nivṛtteṣu tu paureṣu rathān āsthāya pāṇḍavāḥ /
MBh, 3, 5, 3.1 evaṃ gate vidura yad adya kāryaṃ paurāś ceme katham asmān bhajeran /
MBh, 3, 24, 5.1 tataḥ kuruśreṣṭham upetya paurāḥ pradakṣiṇaṃ cakrur adīnasattvāḥ /
MBh, 3, 24, 9.2 paurān imāñjānapadāṃś ca sarvān hitvā prayātaḥ kva nu dharmarājaḥ //
MBh, 3, 34, 77.1 paurajānapadāḥ sarve prāyaśaḥ kurunandana /
MBh, 3, 56, 11.1 tataḥ paurajanaḥ sarvo mantribhiḥ saha bhārata /
MBh, 3, 56, 12.2 eṣa paurajanaḥ sarvo dvāri tiṣṭhati kāryavān //
MBh, 3, 56, 15.1 rājan paurajano dvāri tvāṃ didṛkṣur avasthitaḥ /
MBh, 3, 58, 9.2 paurā na tasmin satkāraṃ kṛtavanto yudhiṣṭhira //
MBh, 3, 76, 7.1 dvāri dvāri ca paurāṇāṃ puṣpabhaṅgaḥ prakalpitaḥ /
MBh, 3, 77, 29.3 praviśya sāntvayāmāsa paurāṃśca niṣadhādhipaḥ //
MBh, 3, 90, 19.3 ye cāpyanugatāḥ paurā rājabhaktipuraskṛtāḥ //
MBh, 3, 90, 22.2 tato bhūyiṣṭhaśaḥ paurā gurubhārasamāhitāḥ /
MBh, 3, 106, 8.2 dharmaṃ saṃrakṣamāṇena paurāṇāṃ hitam icchatā //
MBh, 3, 106, 10.3 yaṃ śaibyā janayāmāsa paurāṇāṃ sa hi dārakān /
MBh, 3, 106, 11.1 tataḥ paurāḥ samājagmur bhayaśokapariplutāḥ /
MBh, 3, 106, 13.1 paurāṇāṃ vacanaṃ śrutvā ghoraṃ nṛpatisattamaḥ /
MBh, 3, 106, 16.2 paurāṇāṃ hitakāmena sagareṇa vivāsitaḥ //
MBh, 3, 228, 25.2 paurāś cānuyayuḥ sarve sahadārā vanaṃ ca tat //
MBh, 3, 229, 7.1 sa ca paurajanaḥ sarvaḥ sainikāś ca sahasraśaḥ /
MBh, 3, 261, 36.2 paurajānapadaiḥ sārdhaṃ rāmānayanakāṅkṣayā //
MBh, 3, 261, 39.1 rāmastu punar āśaṅkya paurajānapadāgamam /
MBh, 3, 277, 6.1 yajvā dānapatir dakṣaḥ paurajānapadapriyaḥ /
MBh, 3, 299, 5.3 yuktācārāśca yuktāśca paurasya svajanasya ca //
MBh, 4, 63, 49.1 sabhājyamānaḥ pauraiśca strībhir jānapadaistathā /
MBh, 5, 2, 7.1 eteṣu sarveṣu samāgateṣu paureṣu vṛddheṣu ca saṃgateṣu /
MBh, 5, 71, 29.1 garhayiṣyāmi caivainaṃ paurajānapadeṣvapi /
MBh, 5, 87, 4.1 paurāśca bahulā rājan hṛṣīkeśaṃ didṛkṣavaḥ /
MBh, 5, 112, 5.3 apīḍya rājā paurān hi yo nau kuryāt kṛtārthinau //
MBh, 5, 113, 19.1 kośadhānyabalopetaṃ priyapauraṃ dvijapriyam /
MBh, 5, 116, 13.2 paurajānapadārthaṃ tu mamārtho nātmabhogataḥ //
MBh, 5, 145, 29.1 tataḥ paurā mahārāja mātā kālī ca me śubhā /
MBh, 5, 147, 18.1 paurajānapadānāṃ ca saṃmataḥ sādhusatkṛtaḥ /
MBh, 5, 147, 22.1 taṃ brāhmaṇāśca vṛddhāśca paurajānapadaiḥ saha /
MBh, 11, 9, 21.1 bhṛśam udvignamanasaste paurāḥ kurusaṃkṣaye /
MBh, 12, 26, 36.2 paurajānapadāmātyāḥ sa rājā rājasattamaḥ //
MBh, 12, 39, 9.1 tataḥ prakṛtayaḥ sarvāḥ paurajānapadāstathā /
MBh, 12, 41, 8.2 paurajānapadān sarvān visṛjya kurunandanaḥ /
MBh, 12, 41, 18.1 paurajānapadānāṃ ca yāni kāryāṇi nityaśaḥ /
MBh, 12, 57, 8.2 asamañjāḥ suto jyeṣṭhastyaktaḥ paurahitaiṣiṇā //
MBh, 12, 57, 9.1 asamañjāḥ sarayvāṃ prāk paurāṇāṃ bālakānnṛpa /
MBh, 12, 57, 34.1 agūḍhavibhavā yasya paurā rāṣṭranivāsinaḥ /
MBh, 12, 57, 38.1 yaḥ satkaroti jñānāni neyaḥ paurahite rataḥ /
MBh, 12, 58, 9.1 puraguptir aviśvāsaḥ paurasaṃghātabhedanam /
MBh, 12, 59, 70.1 rakṣaṇaṃ caiva paurāṇāṃ svarāṣṭrasya vivardhanam /
MBh, 12, 60, 3.2 kena paurāśca bhṛtyāśca vardhante bharatarṣabha //
MBh, 12, 69, 25.2 tannādadīta sahasā paurāṇāṃ rakṣaṇāya vai //
MBh, 12, 69, 26.1 yathā putrāstathā paurā draṣṭavyāste na saṃśayaḥ /
MBh, 12, 69, 59.2 paurebhyo nṛpater vāpi svādhīnān kārayeta tān //
MBh, 12, 69, 70.2 pālayitvā tathā paurān paratra sukham edhate //
MBh, 12, 78, 34.1 ya evaṃ vartate rājā paurajānapadeṣviha /
MBh, 12, 84, 34.1 yo 'mitraiḥ saha sambaddho na paurān bahu manyate /
MBh, 12, 84, 43.1 paurajānapadā yasmin viśvāsaṃ dharmato gatāḥ /
MBh, 12, 87, 19.1 bāhyam ābhyantaraṃ caiva paurajānapadaṃ janam /
MBh, 12, 88, 22.1 paurajānapadān sarvān saṃśritopāśritāṃstathā /
MBh, 12, 92, 43.2 paurajānapadāścaiva goptavyāḥ svā yathā prajāḥ //
MBh, 12, 95, 5.1 paurajānapadā yasya svanuraktāḥ supūjitāḥ /
MBh, 12, 118, 10.2 rājñastrivargavettāraṃ paurajānapadapriyam //
MBh, 12, 119, 19.2 paurakāryahitānveṣī bhava kauravanandana //
MBh, 12, 129, 1.3 viraktapaurarāṣṭrasya nirdravyanicayasya ca //
MBh, 12, 137, 103.1 yastu rañjayate rājā paurajānapadān guṇaiḥ /
MBh, 12, 137, 104.1 svayaṃ samupajānan hi paurajānapadakriyāḥ /
MBh, 12, 246, 10.1 indriyāṇi janāḥ paurāstadarthaṃ tu parā kṛtiḥ /
MBh, 12, 246, 11.1 yadartham upajīvanti paurāḥ sahapureśvarāḥ /
MBh, 12, 246, 12.2 paurāścāpi manastrastāsteṣām api calā sthitiḥ //
MBh, 12, 246, 15.2 taṃ cādāya janaṃ pauraṃ rajase samprayacchati //
MBh, 13, 12, 12.2 dāreṣu cāsmadīyeṣu paurajānapadeṣu ca //
MBh, 13, 12, 16.1 putrā dārāśca bhṛtyāśca paurajānapadāśca te /
MBh, 13, 33, 3.1 paurajānapadāṃścāpi brāhmaṇāṃśca bahuśrutān /
MBh, 13, 53, 44.1 tau dṛṣṭvā pauravargastu bhṛśaṃ śokaparāyaṇaḥ /
MBh, 13, 152, 13.1 paurajānapadaiścaiva mantrivṛddhaiśca pārthivaḥ /
MBh, 13, 153, 1.2 tataḥ kuntīsuto rājā paurajānapadaṃ janam /
MBh, 13, 154, 16.2 kṛṣṇena bharatastrībhir ye ca paurāḥ samāgatāḥ //
MBh, 14, 51, 53.2 pitṛṣvasāyāśca tathā mahābhujo viniryayau paurajanābhisaṃvṛtaḥ //
MBh, 14, 62, 23.2 sampūjyamānāḥ pauraiśca brāhmaṇaiśca manīṣibhiḥ //
MBh, 14, 69, 14.2 veśmāni samalaṃcakruḥ paurāścāpi janādhipa //
MBh, 15, 9, 26.1 paurajānapadānāṃ ca śaucāśaucaṃ yudhiṣṭhira /
MBh, 15, 11, 18.2 kośena paurair daṇḍena ye cānye priyakāriṇaḥ //
MBh, 15, 13, 11.3 samavetāṃśca tān sarvān paurajānapadān atha //
MBh, 15, 14, 17.1 ityuktāstena te rājñā paurajānapadā janāḥ /
MBh, 15, 15, 1.2 evam uktāstu te tena paurajānapadā janāḥ /
MBh, 15, 16, 19.2 vīryavanto mahātmānaḥ paurāṇāṃ ca hite ratāḥ //
MBh, 15, 16, 21.2 na pṛṣṭhataḥ kariṣyanti paurajānapadā janāḥ //
MBh, 15, 21, 12.1 tanniryāṇe duḥkhitaḥ pauravargo gajāhvaye 'tīva babhūva rājan /
MBh, 15, 22, 6.1 nivṛtte pauravarge tu rājā sāntaḥpurastadā /
MBh, 15, 24, 24.2 śocatāṃ śocyamānānāṃ paurajānapadair janaiḥ //
MBh, 15, 28, 2.1 tathā paurajanaḥ sarvaḥ śocann āste janādhipam /
MBh, 15, 28, 7.1 ākumāraṃ ca paurāste cintāśokasamāhatāḥ /
MBh, 15, 29, 22.1 yaśca paurajanaḥ kaścid draṣṭum icchati pārthivam /
MBh, 15, 30, 5.1 paurajānapadāścaiva yānair bahuvidhaistathā /
MBh, 15, 31, 2.1 sa ca paurajanaḥ sarvo ye ca rāṣṭranivāsinaḥ /
MBh, 15, 31, 16.2 paurajānapadāścaiva dadṛśustaṃ narādhipam //
MBh, 15, 33, 1.3 sahito bhrātṛbhiḥ sarvaiḥ paurajānapadaistathā //
MBh, 15, 33, 5.2 śatravo guravaḥ paurā bhṛtyā vā svajano 'pi vā //
MBh, 15, 40, 3.2 paurajānapadaścāpi janaḥ sarvo yathāvayaḥ //
MBh, 15, 45, 40.2 paurāṇāṃ ca mahārāja śrutvā rājñastadā gatim //
MBh, 15, 47, 11.1 paurajānapadāścaiva rājabhaktipuraskṛtāḥ /
MBh, 16, 8, 13.1 ityuktāstena te paurāḥ pārthenākliṣṭakarmaṇā /
MBh, 16, 8, 20.2 dvārakāvāsinaḥ paurāḥ sarva eva nararṣabha //
MBh, 16, 8, 34.2 vīrahīnaṃ vṛddhabālaṃ paurajānapadāstathā /
MBh, 17, 1, 15.1 te śrutvaiva vacastasya paurajānapadā janāḥ /
MBh, 17, 1, 17.1 tato 'numānya dharmātmā paurajānapadaṃ janam /
MBh, 17, 1, 23.3 paurair anugato dūraṃ sarvair antaḥpuraistathā //
Manusmṛti
ManuS, 2, 134.1 daśābdākhyaṃ paurasakhyaṃ pañcābdākhyaṃ kalābhṛtām /
Rāmāyaṇa
Rām, Bā, 1, 25.1 paurair anugato dūraṃ pitrā daśarathena ca /
Rām, Bā, 6, 1.2 dīrghadarśī mahātejāḥ paurajānapadapriyaḥ //
Rām, Bā, 10, 23.2 paurebhyaḥ preṣayāmāsa dūtān vai śīghragāminaḥ /
Rām, Bā, 10, 24.1 tataḥ prahṛṣṭāḥ paurās te śrutvā rājānam āgatam /
Rām, Bā, 12, 10.2 tathā paurajanasyāpi kartavyā bahuvistarāḥ //
Rām, Bā, 37, 21.2 paurāṇām ahite yuktaḥ pitrā nirvāsitaḥ purāt //
Rām, Bā, 57, 10.2 prādravan sahitā rāma paurā ye 'syānugāminaḥ //
Rām, Bā, 76, 7.1 rājapraveśasumukhaiḥ paurair maṅgalavādibhiḥ /
Rām, Ay, 1, 12.1 pitur ājñāṃ puraskṛtya paurakāryāṇi sarvaśaḥ /
Rām, Ay, 2, 18.1 te tam ūcur mahātmānaṃ paurajānapadaiḥ saha /
Rām, Ay, 2, 25.2 paurān svajanavan nityaṃ kuśalaṃ paripṛcchati //
Rām, Ay, 2, 31.1 abhyantaraś ca bāhyaś ca paurajānapado janaḥ /
Rām, Ay, 3, 32.1 te cāpi paurā nṛpater vacas tacchrutvā tadā lābham iveṣṭam āpya /
Rām, Ay, 4, 1.1 gateṣv atha nṛpo bhūyaḥ paureṣu saha mantribhiḥ /
Rām, Ay, 6, 10.1 tataḥ paurajanaḥ sarvaḥ śrutvā rāmābhiṣecanam /
Rām, Ay, 6, 17.2 rājamārgaḥ kṛtaḥ śrīmān paurai rāmābhiṣecane //
Rām, Ay, 6, 25.1 evaṃvidhaṃ kathayatāṃ paurāṇāṃ śuśruvus tadā /
Rām, Ay, 12, 24.2 dadarśa paurān vividhān mahādhanān upasthitān dvāram upetya viṣṭhitān //
Rām, Ay, 23, 13.2 anuvrajitum icchanti paurajānapadās tathā //
Rām, Ay, 41, 18.1 yathaite niyamaṃ paurāḥ kurvanty asmannivartane /
Rām, Ay, 41, 21.1 paurā hy ātmakṛtād duḥkhād vipramocyā nṛpātmajaiḥ /
Rām, Ay, 41, 24.1 mohanārthaṃ tu paurāṇāṃ sūtaṃ rāmo 'bravīd vacaḥ /
Rām, Ay, 41, 25.2 yathā na vidyuḥ paurā māṃ tathā kuru samāhitaḥ //
Rām, Ay, 41, 29.1 prabhātāyāṃ tu śarvaryāṃ paurās te rāghavaṃ vinā /
Rām, Ay, 42, 15.2 iti paurastriyo bhartṝn duḥkhārtās tat tad abruvan //
Rām, Ay, 46, 35.1 ārtanādo hi yaḥ paurair muktas tadvipravāsane /
Rām, Ay, 48, 22.1 bhagavann ita āsannaḥ paurajānapado janaḥ /
Rām, Ay, 55, 20.2 hatā saputrāsmi hatāś ca paurāḥ sutaś ca bhāryā ca tava prahṛṣṭau //
Rām, Ay, 89, 15.1 tvaṃ paurajanavad vyālān ayodhyām iva parvatam /
Rām, Ay, 94, 55.2 āśaṃsante mahāprājña paurajānapadaiḥ saha //
Rām, Ay, 98, 55.2 paurajānapadān sarvāṃs trātu sarvam idaṃ bhavān //
Rām, Ay, 103, 19.1 āsīnas tv eva bharataḥ paurajānapadaṃ janam /
Rām, Ay, 103, 20.1 te tam ūcur mahātmānaṃ paurajānapadā janāḥ /
Rām, Ay, 103, 27.2 uvāca rāmaḥ samprekṣya paurajānapadaṃ janam //
Rām, Ay, 104, 11.2 paurajānapadāṃś cāpi raktān rañjayituṃ tathā //
Rām, Yu, 100, 16.2 ājahrur atha saṃhṛṣṭāḥ paurāstasmai niśācarāḥ //
Rām, Yu, 108, 16.2 abhiṣecaya cātmānaṃ paurān gatvā praharṣaya //
Rām, Yu, 109, 19.2 gurūṃśca suhṛdaścaiva paurāṃśca tanayaiḥ saha //
Rām, Yu, 113, 31.2 parimoktuṃ vyavasyanti paurā vai dharmavatsalāḥ //
Rām, Yu, 116, 38.1 tato hy abhyucchrayan paurāḥ patākās te gṛhe gṛhe /
Rām, Utt, 11, 37.2 sadārapauraḥ sāmātyaḥ savāhanadhano gataḥ //
Rām, Utt, 31, 12.1 śrutvā viśravasaḥ putraḥ paurāṇām arjunaṃ gatam /
Rām, Utt, 32, 72.1 sa kīryamāṇaḥ kusumākṣatotkarair dvijaiḥ sapauraiḥ puruhūtasaṃnibhaḥ /
Rām, Utt, 40, 17.2 kathayanti pure paurā janā janapadeṣu ca //
Rām, Utt, 41, 18.1 pūrvāhṇe paurakṛtyāni kṛtvā dharmeṇa dharmavit /
Rām, Utt, 42, 5.1 mām āśritāni kānyāhuḥ paurajānapadā janāḥ /
Rām, Utt, 42, 8.2 bhūyiṣṭhaṃ svapure pauraiḥ kathyate puruṣarṣabha //
Rām, Utt, 42, 11.2 kathayante yathā paurā janā janapadeṣu ca //
Rām, Utt, 42, 13.1 śṛṇu rājan yathā paurāḥ kathayanti śubhāśubham /
Rām, Utt, 44, 2.2 paurāṇāṃ mama sītāyāṃ yādṛśī vartate kathā //
Rām, Utt, 44, 3.1 paurāpavādaḥ sumahāṃstathā janapadasya ca /
Rām, Utt, 44, 10.2 paurāpavādaḥ sumahāṃstathā janapadasya ca //
Rām, Utt, 46, 13.2 paurāpavādabhītena grāhyaṃ devi na te 'nyathā //
Rām, Utt, 47, 11.1 yathā bhrātṛṣu vartethāstathā paureṣu nityadā /
Rām, Utt, 47, 12.1 yat tvaṃ paurajanaṃ rājan dharmeṇa samavāpnuyāḥ /
Rām, Utt, 47, 12.3 yathāpavādaṃ paurāṇāṃ tathaiva raghunandana //
Rām, Utt, 49, 7.2 paurāṇāṃ vacanaṃ śrutvā nṛśaṃsaṃ pratibhāti me //
Rām, Utt, 49, 8.2 maithilīṃ prati samprāptaḥ paurair hīnārthavādibhiḥ //
Rām, Utt, 69, 5.1 tataḥ pitari svaryāte paurā mām abhyaṣecayan /
Rām, Utt, 75, 10.1 sa nikṣipya sutaṃ jyeṣṭhaṃ paureṣu parameśvaram /
Rām, Utt, 97, 9.2 paurān duḥkhena saṃtaptān vasiṣṭho vākyam abravīt //
Rām, Utt, 97, 14.1 paureṣu yadi te prītir yadi sneho hyanuttamaḥ /
Rām, Utt, 97, 16.2 paurāṇāṃ dṛḍhabhaktiṃ ca bāḍham ityeva so 'bravīt //
Rām, Utt, 98, 3.2 putrayor abhiṣekaṃ ca paurānugamanaṃ tathā //
Saundarānanda
SaundĀ, 1, 49.1 yatra te hṛṣṭamanasaḥ pauraprīticikīrṣayā /
SaundĀ, 3, 26.2 paurajanamapi ca tatpravaṇaṃ nijagāda dharmavinayaṃ vināyakaḥ //
Agnipurāṇa
AgniPur, 6, 30.1 uṣitvā tamasātīre rātrau paurān vihāya ca /
AgniPur, 6, 31.2 paurā janā striyaḥ sarvā rurudū rājayoṣitaḥ //
AgniPur, 11, 12.2 sapauraḥ sānujaḥ sītāputro janapadānvitaḥ //
Amarakośa
AKośa, 2, 484.1 rājyāṅgāni prakṛtayaḥ paurāṇāṃ śreṇayo 'pi ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 26.1 so 'haṃ paurajanaṃ bhṛtyān antaḥpuravicāriṇaḥ /
BKŚS, 3, 20.2 abhistambham agād vītabhayapaurajanāvṛtaḥ //
BKŚS, 3, 73.1 anujñātāvagāhāṃś ca paśyan paurakumārakān /
BKŚS, 3, 77.1 krandatām atha paurāṇāṃ paśyatāṃ cordhvacakṣuṣām /
BKŚS, 5, 82.2 pauram antaḥpuraṃ caiva dānādibhir amānayat //
BKŚS, 5, 284.2 sapauraśreṇivargaś ca yānam adhyāsta bhūpatiḥ //
BKŚS, 5, 297.1 pūjitāmaraviprāgnigurupaurānujīvinā /
BKŚS, 5, 325.1 athāśrūyanta paurāṇāṃ jalpitāni gṛhe gṛhe /
BKŚS, 8, 31.1 anye 'pi madanujñātāḥ prītāḥ paurakumārakāḥ /
BKŚS, 9, 31.1 tataḥ paurair madīyaiś ca vicinvadbhir itas tataḥ /
BKŚS, 16, 37.1 ahaṃ ca dattako nāma vaṇik paurapuraskṛtaḥ /
BKŚS, 16, 43.1 śṛṇomi sma ca paurāṇāṃ jalpatām itaretaram /
BKŚS, 18, 6.2 aputrān ātmanaḥ paurāḥ saputrān api menire //
BKŚS, 18, 135.2 svagṛhābhimukhaṃ prāyāṃ pauradhikkārakāritaḥ //
BKŚS, 18, 599.2 sphītair hemātisargaiś ca pauraśreṇim avardhayam //
BKŚS, 18, 612.2 paurair harṣakṛtotsāhair na kṣuṇṇaḥ katham apy aham //
BKŚS, 19, 30.2 nirgacchāmi sma campāyāḥ pauranetrotpalārcitaḥ //
BKŚS, 20, 301.1 athottānamukhāḥ paurāḥ khaṃ paśyantaḥ samantataḥ /
BKŚS, 20, 302.1 kim etad iti paurāṇāṃ yāvad vākyaṃ samāpyate /
BKŚS, 22, 28.2 vyāharanti sma taṃ paurās tataḥ kurubhakākhyayā //
BKŚS, 22, 91.2 atṛptadṛṣṭayo 'paśyan varaṃ pauraparaṃparāḥ //
BKŚS, 22, 112.1 tataḥ paurasamūhasya jāmātari tathāvidhe /
BKŚS, 22, 145.2 dṛṣṭvā dhutakaraiḥ paurair adhikṣiptaḥ prajāpatiḥ //
BKŚS, 22, 162.1 mattapramattapaure ca nṛtyadbhṛtyanirantare /
BKŚS, 22, 184.2 bhrāmyatsaṃbhrāntapauraṃ tat sā prātaḥ prāviśat puram //
BKŚS, 22, 190.1 tatas tanmadhurālāparaktapaurapuraḥsarā /
BKŚS, 22, 261.2 na hy aujjayanakāḥ paurāḥ sthirān nidadhate nidhīn //
BKŚS, 22, 298.2 āptāś ca śreṣṭhinaḥ paurāḥ paritaḥ samupāviśan //
BKŚS, 25, 4.1 rājamārge mayā dṛṣṭaḥ paurasaṃghātasaṃkaṭe /
BKŚS, 27, 16.1 paurasaṃghātasaṃbādhaṃ rājamārgaṃ vyatītya ca /
Daśakumāracarita
DKCar, 1, 4, 19.2 paurajanasākṣikabhavanmandiramānītayā anayā toyajākṣyā saha krīḍannāyuṣmān yadi bhaviṣyati tadā pariṇīya taruṇīṃ manorathān nirviśa iti /
DKCar, 1, 4, 26.1 tato gateṣu katipayadineṣu paurajanasamakṣaṃ siddhādeśaprakāreṇa vivāhya tāmindumukhīṃ pūrvasaṃkalpitān surataviśeṣān yatheṣṭamanvabhūvam /
DKCar, 1, 5, 2.1 tasminnatiramaṇīye kāle 'vantisundarī nāma mānasāranandinī priyavayasyayā bālacandrikayā saha nagaropāntaramyodyāne vihārotkaṇṭhayā paurasundarīsamavāyasamanvitā kasyaciccūtapotakasya chāyāśītale saikatatale gandhakusumaharidrākṣatacīnāmbarādinānāvidhena parimaladravyanikareṇa manobhavamarcayantī reme //
DKCar, 1, 5, 23.9 ahamindrajālavidyayā mālavendraṃ mohayan paurajanasamakṣameva tattanayāpariṇayaṃ racayitvā kanyāntaḥpurapraveśaṃ kārayiṣyāmīti vṛttānta eṣa rājakanyakāyai sakhīmukhena pūrvameva kathayitavyaḥ iti /
DKCar, 2, 1, 18.1 so 'pi kopādāgatya nirdahanniva dahanagarbhayā dṛśā niśāmyotpannapratyabhijñaḥ kathaṃ sa evaiṣa madanujamaraṇanimittabhūtāyāḥ pāpāyā bālacandrikāyāḥ patyuratyabhiniviṣṭavittadarpasya vaideśikavaṇikputrasya puṣpodbhavasya mitraṃ rūpamattaḥ kalābhimānī naikavidhavipralambhopāyapāṭavāvarjitamūḍhapaurajanamithyāropitavitathadevatānubhāvaḥ kapaṭadharmakañcuko nigūḍhapāpaśīlaścapalo brāhmaṇabruvaḥ //
DKCar, 2, 2, 54.1 hṛṣṭena ca rājñā mahārhai ratnālaṅkārair mahatā ca paribarheṇānugṛhya visṛṣṭā vāramukhyābhiḥ pauramukhyaiśca gaṇaśaḥ praśasyamānā svabhavanamagatvaiva tam ṛṣim abhāṣata bhagavan ayamañjaliḥ ciramanugṛhīto 'yaṃ dāsajanaḥ svārtha idānīmanuṣṭheyaḥ iti //
DKCar, 2, 2, 78.1 tasya ca mama ca vapurvasunī nimittīkṛtya vairaṃ vairopajīvibhiḥ pauradhūrtair udapādyata //
DKCar, 2, 2, 85.1 kṛtaś cāham anayā malamallakaśeṣaḥ hṛtasarvasvatayā cāpavāhitaḥ prapadya lokopahāsalakṣyatāmakṣamaśca soḍhuṃ dhikkṛtāni pauravṛddhānāmiha jaināyatane muninaikenopadiṣṭamokṣavartmā sukara eṣa veṣo veśanirgatānām ityudīrṇavairāgyas tadapi kaupīnam ajahām //
DKCar, 2, 2, 228.1 tathā bruvāṇaśca pauramukhyaiḥ sāmarṣaṃ niṣidhyāpavāhito 'bhūt //
DKCar, 2, 2, 268.1 paṭaccaracchedaśeṣo 'rthapatir arthamattaḥ sarvapaurajanasamakṣaṃ niravāsyata //
DKCar, 2, 3, 31.1 anujāḥ punaratibahavaḥ tairapi ghaṭante paurajānapadāḥ //
DKCar, 2, 3, 144.1 vapuś cedidaṃ tavābhimataṃ saha suhṛnmantribhiranujaiḥ paurajānapadaiśca sampradhārya teṣāmapyanumate karmaṇyabhimukhena steyam iti //
DKCar, 2, 3, 156.1 abhramacca paurajānapadeṣv iyam adbhutāyamānā vārtā rājā kila vikaṭavarmā devīmantrabalena devayogyaṃ vapurāsādayiṣyati //
DKCar, 2, 3, 192.1 pauravṛddhaśca pāñcālikaḥ paritrātaśca sārthavāhaḥ svanatināmno yavanādvajramekaṃ vasuṃdharāmūlyaṃ ladhīyasārdheṇa labhyamiti mamaikānte 'mantrayetām //
DKCar, 2, 5, 104.1 tanmūle ca mahati kolāhale krandatsu parijaneṣu rudatsu sakhījaneṣu śocatsu paurajaneṣu kiṃkartavyatāmūḍhe sāmātye pārthive tvamāsthānīmetya māṃ sthāpayitvā vakṣyasi deva sa eṣa me jāmātā tavārhati śrībhujārādhanam //
DKCar, 2, 6, 198.1 astyasmatprātiveśyo vaṇigabhijanena vibhavena rājāntaraṅgabhāvena ca sarvapaurānatītya vartate //
DKCar, 2, 6, 216.1 paurāgragaṇyaścāsīt //
DKCar, 2, 6, 220.1 tacchrutvā lubdhena tu daṇḍavāhinā pauravṛddhasaṃnidhau nidhipatidattasya kanyāṃ kanakavatīṃ moṣeṇāpahṛtyāsmatpure nivasatyeṣa durmatirbalabhadraḥ //
DKCar, 2, 6, 242.1 dṛṣṭvā cātyārūḍhamanmatho nirgatya pauramukhyebhyaḥ śmaśānarakṣāmayācata //
DKCar, 2, 6, 278.1 vimarśena ca tasyāḥ śākinītvamaikamatyena paurāṇāmabhimatamāsīt //
DKCar, 2, 6, 303.1 saha tena martumicchatyananyanātho 'nuraktaḥ pauravṛddhalokaḥ ityaśrumukhīnāṃ prajānām ākrandam aśṛṇuma //
DKCar, 2, 8, 128.0 sāmantapaurajānapadamukhyāśca samānaśīlatayopārūḍhaviśrambheṇa rājñā sajānayaḥ pānagoṣṭhīṣvabhyantarīkṛtāḥ svaṃ svamācāram atyacāriṣuḥ //
DKCar, 2, 8, 198.0 punarāryaprāyānpauravṛddhānāptāṃśca mantrivṛddhānekānte bravītu devī svapne 'dya me devyā vindhyavāsinyā kṛtaḥ prasādaḥ //
DKCar, 2, 8, 223.0 devī tu pūrvedyureva yathārhamagnisaṃskāraṃ mālavāya dattvā pracaṇḍavarmaṇe caṇḍavarmaṇe ca tāmavasthāmaśmakendropadhikṛtāmeva saṃdiśya uttaredyuḥ pratyuṣasyeva pūrvasaṃketitapaurāmātyasāmantavṛddhaiḥ sahābhyetya bhagavatīmarcayitvā samarcanapratyakṣaṃ parīkṣitakukṣivaijanyaṃ tadbhavanaṃ pidhāya dattadṛṣṭiḥ saha janena sthitvā paṭīyāṃsaṃ paṭahaśabdamakārayat //
Divyāvadāna
Divyāv, 8, 1.0 buddho bhavāñ śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ paurairbrāhmaṇairgṛhapatibhiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāṃllābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ //
Divyāv, 8, 521.0 aśrauṣurvārāṇasīnivāsinaḥ paurā brahmadattaśca kāśirājaḥ supriyo mahāsārthavāhaḥ pūrṇena varṣaśatena saṃsiddhayātraḥ pūrṇamanorathaḥ svagṛhamanuprāpta iti //
Divyāv, 8, 523.0 pauravargaḥ supriyaṃ sārthavāhaṃ saṃrādhayāmāsa //
Divyāv, 8, 532.0 atrāntarāt kālagate brahmadatte kāśirājani paurāmātyaiḥ supriyo mahāsārthavāho rājābhiṣekeṇābhiṣiktaḥ //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 10, 15.1 tato rājñā brahmadattena vārāṇasyāṃ ghaṇṭāvaghoṣaṇaṃ kāritam śṛṇvantu bhavanto vārāṇasīnivāsinaḥ paurāḥ //
Divyāv, 11, 2.1 ekasmin samaye bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairasurairyakṣairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñ jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālyāṃ viharati sma markaṭahradatīre kūṭāgāraśālāyām //
Divyāv, 12, 1.1 sa bhagavān rājagṛhe viharati veṇuvane kalandakanivāpe satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrairdhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhairdevair nāgairyakṣairasurairgaruḍaiḥ kinnarairmahoragairiti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavāñjñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho divyānāṃ mānuṣyāṇāṃ ca bhagavānanupalipto viharati padmapatramivāmbhasā //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Divyāv, 19, 110.1 so 'pyantaḥpurakumārāmātyapaurajānapadaparivṛto rājagṛhānnirgantumārabdhaḥ //
Harivaṃśa
HV, 18, 8.2 āmantrya paurān prītātmā brāhmaṇān svasti vācya ca /
HV, 19, 20.2 dṛṣṭvā babhūvur asvasthāḥ paurāś cāgantavaś ca ha //
HV, 22, 10.2 paurajānapadais tyakto na lebhe śarma karhicit //
Kumārasaṃbhava
KumSaṃ, 6, 39.2 yakṣāḥ kiṃpuruṣāḥ paurā yoṣito vanadevatāḥ //
KumSaṃ, 7, 51.1 tasyopakaṇṭhe ghananīlakaṇṭhaḥ kutūhalād unmukhapauradṛṣṭaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 678.1 nānāpaurasamūhas tu naigamaḥ parikīrtitaḥ /
Kāvyālaṃkāra
KāvyAl, 3, 56.1 madāndhamātaṃgavibhinnasālā hatapravīrā drutabhītapaurāḥ /
Kūrmapurāṇa
KūPur, 1, 25, 35.1 śrutvā paurajanāstūrṇaṃ kṛṣṇāgamanamuttamam /
Liṅgapurāṇa
LiPur, 1, 66, 74.1 paurajānapadaistyakto na lebhe śarma karhicit /
LiPur, 1, 80, 18.1 prāsādaśṛṅgeṣvatha pauranāryaḥ sahasraśaḥ puṣpaphalākṣatādyaiḥ /
Matsyapurāṇa
MPur, 34, 28.2 paurajānapadais tuṣṭairityukto nāhuṣastadā /
MPur, 48, 20.2 sauvīrāścaiva paurāśca nṛgasya kekayāstathā //
MPur, 49, 52.1 pṛthusenasya paurastu paurānnīpo 'tha jajñivān /
MPur, 49, 52.1 pṛthusenasya paurastu paurānnīpo 'tha jajñivān /
Meghadūta
Megh, Pūrvameghaḥ, 29.2 vidyuddāmasphuritacakitais tatra paurāṅganānāṃ lolāpāṅgair yadi na ramase locanair vañcito 'si //
Viṣṇupurāṇa
ViPur, 1, 19, 30.2 cāreṣu pauravargeṣu śaṅkiteṣvitareṣu ca //
ViPur, 4, 12, 24.1 vijayinaṃ ca rājānam aśeṣapaurabhṛtyaparijanāmātyasametā śaibyā draṣṭum adhiṣṭhānadvāram āgatā //
ViPur, 4, 24, 128.2 tato bhṛtyāṃś ca paurāṃś ca jigīṣante tathā ripūn //
ViPur, 5, 18, 26.1 mathurānagarīpauranayanānāṃ mahotsavaḥ /
ViPur, 5, 20, 39.1 ityevaṃ varṇite paurai rāme kṛṣṇe ca tatkṣaṇāt /
ViPur, 5, 21, 6.3 yathāvadabhipūjyātha cakratuḥ pauramānanam //
ViPur, 5, 34, 42.1 sabhūbhṛdbhṛtyapaurāṃ tu sāśvamātaṅgamānavām /
Ṭikanikayātrā
Ṭikanikayātrā, 7, 14.2 gurubudhasaurāḥ paurāḥ pauraḥ sūryo 'pi pūrvāhṇe //
Ṭikanikayātrā, 7, 14.2 gurubudhasaurāḥ paurāḥ pauraḥ sūryo 'pi pūrvāhṇe //
Ṭikanikayātrā, 7, 15.1 yāyibhir anukūlasthair yānaṃ paurair vigṛhya cāsīnam /
Ṭikanikayātrā, 7, 15.2 pauretarair api śubhair yāyād ardhena sainyasya //
Ṭikanikayātrā, 9, 30.1 antarmukhāḥ paurabhayaṃ vihaṃgāḥ prakārasaṃsthā vinivedayanti /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 22.1 bhagavāṃstatra bandhūnāṃ paurāṇām anuvartinām /
BhāgPur, 4, 8, 15.2 niśamya tatpauramukhān nitāntaṃ sā vivyathe yad gaditaṃ sapatnyā //
BhāgPur, 4, 17, 2.2 paurānjānapadānśreṇīḥ prakṛtīḥ samapūjayat //
BhāgPur, 4, 21, 6.2 paurāñ jānapadāṃstāṃstānprītaḥ priyavarapradaḥ //
BhāgPur, 4, 25, 54.1 andhāvamīṣāṃ paurāṇāṃ nirvākpeśaskṛtāvubhau /
BhāgPur, 10, 2, 15.2 aho visraṃsito garbha iti paurā vicukruśuḥ //
BhāgPur, 10, 3, 48.1 tayā hṛtapratyayasarvavṛttiṣu dvāḥstheṣu paureṣvapi śāyiteṣvatha /
Bhāratamañjarī
BhāMañj, 1, 661.2 cacāra raṅge paurastrīkaṭākṣotpalamālitaḥ //
BhāMañj, 1, 704.1 gīyamānaguṇānpaurairvidyāvikramaśālinaḥ /
BhāMañj, 1, 733.1 prasthitānpāṇḍutanayānpaurāḥ śaṅkitacetasaḥ /
BhāMañj, 1, 734.1 ajātaśatruvacasā nivṛtte pauramaṇḍale /
BhāMañj, 1, 741.1 tatra taiḥ pūjitāḥ pauraiḥ pūjayanto dvijottamān /
BhāMañj, 1, 752.2 ityaśrugadgadagiro niśi paurāḥ pracukruśuḥ //
BhāMañj, 1, 827.2 vāreṇa bhuṅkte paurāṇāmekaṃ sa puruṣaṃ sadā //
BhāMañj, 1, 856.2 pare 'hni saṃhatāḥ paurā nihataṃ dadṛśurbakam //
BhāMañj, 1, 1190.2 ānandaḥ pauravṛndānāmastu taddarśanodyataḥ //
BhāMañj, 1, 1196.2 paurāṇāmabhavatko 'pi tatkīrtigaṇanādaraḥ //
BhāMañj, 13, 585.2 bhedanāya sadā kuryātpareṣāṃ paurasāntvanam //
BhāMañj, 14, 176.2 viveśa pūjitaḥ paurairvijayī hastināpuram //
BhāMañj, 15, 32.2 gāvalganisakhaḥ paurānāmantrya vidurānugaḥ //
BhāMañj, 15, 40.2 papraccha kuśalaṃ kośe paure janapade tathā //
BhāMañj, 16, 55.2 vṛṣṇipaurāṅganā jahrurnirvivekā vanecarāḥ //
BhāMañj, 16, 64.2 sabāṣpaṃ paurasaṃghātairabhitaḥ parivāritaḥ //
BhāMañj, 17, 6.1 agnīnutsṛjya salile paurānāśvāsya duḥkhitān /
Hitopadeśa
Hitop, 3, 145.2 rājyāṅgāni prakṛtayaḥ paurāṇāṃ śreṇayo 'pi ca //
Kathāsaritsāgara
KSS, 1, 2, 82.2 api vitatamahotsavaḥ samagraḥ samajani pāṭaliputrapauralokaḥ //
KSS, 1, 3, 78.1 tadidaṃ divyaṃ nagaraṃ māyāracitaṃ sapauramata eva /
KSS, 1, 4, 35.1 tasmān madhūtsavākṣiptapauraloke gṛhaṃ mama /
KSS, 2, 2, 211.2 pīyamāna ivotpakṣmarājibhiḥ pauralocanaiḥ //
KSS, 2, 4, 24.1 sa tatra dadṛśe paurairavamānakalaṅkitaḥ /
KSS, 2, 4, 25.2 paurāḥ sambhūya sakalāścakrurmaraṇaniścayam //
KSS, 2, 4, 26.2 so 'tha caṇḍamahāsenaḥ paurān kṣobhād avārayat //
KSS, 2, 4, 185.2 pratyabhijñātavānsarvaḥ pauralokaḥ sarājakaḥ //
KSS, 2, 5, 184.1 tataḥ sarvānsamānīya rājā paurānsakautukaḥ /
KSS, 2, 5, 186.1 atha tām avadad rājā sarve paurā ime sthitāḥ /
KSS, 2, 6, 18.1 dadṛśuścātra paurāstaṃ vatsarājaṃ vadhūsakham /
KSS, 2, 6, 19.1 harmyāgrasthāśca pidadhuḥ pauranāryo mukhairnabhaḥ /
KSS, 2, 6, 34.1 rājñāṃ saṃmānanārthaṃ ca paurāṇāṃ ca yathocitam /
KSS, 3, 2, 74.2 samantātpauralokasya mānasaṃ ca mahotsavaḥ //
KSS, 3, 4, 11.2 paurastrīṇāṃ ca ko 'pyāsīttatra taddarśanotsavaḥ //
KSS, 3, 5, 12.1 utsavavyagrapaure ca vihite vratapāraṇe /
KSS, 3, 6, 223.1 viveśa caināṃ paurastrīnayanotpalakānane /
KSS, 4, 2, 13.2 pauranārījanotpakṣmalocanāścaryadāyibhiḥ //
KSS, 4, 3, 86.2 nivartate sma sa samaṃ pūrṇaiḥ pauramanorathaiḥ //
KSS, 5, 1, 56.1 ityevaṃ cāvadan paurāḥ śrutvā tāṃ tatra ghoṣaṇām /
KSS, 5, 1, 213.1 paurāśca sarve gehebhyo balād bālān na tatyajuḥ /
KSS, 5, 1, 223.1 kramānniyuktāścānye 'pi paurāstatra tathaiva tat /
Āryāsaptaśatī
Āsapt, 2, 427.2 haṭṭavilāsini bhavatī param ekā paurasarvasvam //
Śukasaptati
Śusa, 23, 41.2 tatastasminsarvo 'pi paurajanaḥ prīto babhūva /
Haṃsadūta
Haṃsadūta, 1, 40.3 muhus tatrābhīrīsamudayaśironyastavipadas tavākṣṇor ānandaṃ vidadhati purā pauravanitāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 170, 23.1 paurā jānapadāḥ sarve aśrupūrṇamukhāstadā /
SkPur (Rkh), Revākhaṇḍa, 172, 6.2 tatra rājā samāyātaḥ paurajānapadaiḥ saha //