Occurrences

Avadānaśataka
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara

Avadānaśataka
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
Mahābhārata
MBh, 1, 1, 79.1 tatprītyā caiva sarveṣāṃ paurāṇāṃ harṣasambhavaḥ /
MBh, 1, 68, 13.101 paurāṇāṃ tad vacaḥ śrutvā tūṣṇīṃbhūtā śakuntalā /
MBh, 1, 102, 14.1 gṛheṣu kurumukhyānāṃ paurāṇāṃ ca narādhipa /
MBh, 1, 113, 40.22 daśa cāṣṭau ca vijñeyāḥ paurāṇāṃ yajñasaṃhitāḥ /
MBh, 1, 129, 12.1 śrutā me jalpatāṃ tāta paurāṇām aśivā giraḥ /
MBh, 1, 129, 12.3 yudhiṣṭhirānuraktānāṃ paurāṇām aśivāni ca /
MBh, 1, 129, 18.59 śrutā me jalpatāṃ vācaḥ paurāṇām aśivā giraḥ /
MBh, 1, 130, 1.34 teṣāṃ śrutvā tu vākyāni paurāṇām aśivāni ca /
MBh, 1, 130, 5.2 guṇavāṃllokavikhyātaḥ paurāṇāṃ ca susaṃmataḥ /
MBh, 1, 213, 21.8 purastād eva paurāṇāṃ saṃśayaḥ samajāyata /
MBh, 3, 76, 7.1 dvāri dvāri ca paurāṇāṃ puṣpabhaṅgaḥ prakalpitaḥ /
MBh, 3, 106, 8.2 dharmaṃ saṃrakṣamāṇena paurāṇāṃ hitam icchatā //
MBh, 3, 106, 10.3 yaṃ śaibyā janayāmāsa paurāṇāṃ sa hi dārakān /
MBh, 3, 106, 13.1 paurāṇāṃ vacanaṃ śrutvā ghoraṃ nṛpatisattamaḥ /
MBh, 3, 106, 16.2 paurāṇāṃ hitakāmena sagareṇa vivāsitaḥ //
MBh, 12, 57, 9.1 asamañjāḥ sarayvāṃ prāk paurāṇāṃ bālakānnṛpa /
MBh, 12, 59, 70.1 rakṣaṇaṃ caiva paurāṇāṃ svarāṣṭrasya vivardhanam /
MBh, 12, 69, 25.2 tannādadīta sahasā paurāṇāṃ rakṣaṇāya vai //
MBh, 15, 16, 19.2 vīryavanto mahātmānaḥ paurāṇāṃ ca hite ratāḥ //
MBh, 15, 45, 40.2 paurāṇāṃ ca mahārāja śrutvā rājñastadā gatim //
Rāmāyaṇa
Rām, Bā, 37, 21.2 paurāṇām ahite yuktaḥ pitrā nirvāsitaḥ purāt //
Rām, Ay, 6, 25.1 evaṃvidhaṃ kathayatāṃ paurāṇāṃ śuśruvus tadā /
Rām, Ay, 41, 24.1 mohanārthaṃ tu paurāṇāṃ sūtaṃ rāmo 'bravīd vacaḥ /
Rām, Utt, 31, 12.1 śrutvā viśravasaḥ putraḥ paurāṇām arjunaṃ gatam /
Rām, Utt, 44, 2.2 paurāṇāṃ mama sītāyāṃ yādṛśī vartate kathā //
Rām, Utt, 47, 12.3 yathāpavādaṃ paurāṇāṃ tathaiva raghunandana //
Rām, Utt, 49, 7.2 paurāṇāṃ vacanaṃ śrutvā nṛśaṃsaṃ pratibhāti me //
Rām, Utt, 97, 16.2 paurāṇāṃ dṛḍhabhaktiṃ ca bāḍham ityeva so 'bravīt //
Amarakośa
AKośa, 2, 484.1 rājyāṅgāni prakṛtayaḥ paurāṇāṃ śreṇayo 'pi ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 77.1 krandatām atha paurāṇāṃ paśyatāṃ cordhvacakṣuṣām /
BKŚS, 5, 325.1 athāśrūyanta paurāṇāṃ jalpitāni gṛhe gṛhe /
BKŚS, 16, 43.1 śṛṇomi sma ca paurāṇāṃ jalpatām itaretaram /
BKŚS, 20, 302.1 kim etad iti paurāṇāṃ yāvad vākyaṃ samāpyate /
Daśakumāracarita
DKCar, 2, 6, 278.1 vimarśena ca tasyāḥ śākinītvamaikamatyena paurāṇāmabhimatamāsīt //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 22.1 bhagavāṃstatra bandhūnāṃ paurāṇām anuvartinām /
BhāgPur, 4, 25, 54.1 andhāvamīṣāṃ paurāṇāṃ nirvākpeśaskṛtāvubhau /
Bhāratamañjarī
BhāMañj, 1, 827.2 vāreṇa bhuṅkte paurāṇāmekaṃ sa puruṣaṃ sadā //
BhāMañj, 1, 1196.2 paurāṇāmabhavatko 'pi tatkīrtigaṇanādaraḥ //
Hitopadeśa
Hitop, 3, 145.2 rājyāṅgāni prakṛtayaḥ paurāṇāṃ śreṇayo 'pi ca //
Kathāsaritsāgara
KSS, 2, 6, 34.1 rājñāṃ saṃmānanārthaṃ ca paurāṇāṃ ca yathocitam /