Occurrences

Mahābhārata
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Yājñavalkyasmṛti
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 201, 7.3 grīṣme pañcāgnisaṃyuktāvekī utthātapāratau /
Matsyapurāṇa
MPur, 35, 16.2 pañcāgnimadhye ca tapastepe saṃvatsaraṃ punaḥ //
MPur, 146, 60.1 tāvaccāvāṅmukhaḥ kālaṃ tāvatpañcāgnimadhyagaḥ /
MPur, 156, 9.2 grīṣme pañcāgnisaṃtaptā varṣāsu ca jaloṣitā //
Vaikhānasadharmasūtra
VaikhDhS, 1, 6.1 gṛhasthaḥ sapatnīkaḥ pañcāgnibhis tretāgnibhirvā gṛhād vanāśramaṃ yāsyann āhitāgnir anāhitāgniś caupāsanam araṇyāmāropya gṛhe mathitvā śrāmaṇakīyavidhānenādhāyāghāraṃ hutvāśrāmaṇakāgnim ādāya tṛtīyam āśramaṃ gacchet /
VaikhDhS, 1, 8.2 kālāśikā uddaṇḍasaṃvṛttā aśmakuṭṭā udagraphalino dantolūkhalikā uñchavṛttikāḥ saṃdarśanavṛttikāḥ kapotavṛttikā mṛgacārikā hastādāyinaḥ śailaphalakādino 'rkadagdhāśino bailvāśinaḥ kusumāśinaḥ pāṇḍupattrāśinaḥ kālāntarabhojina ekakālikāś catuṣkālikāḥ kaṇṭakaśāyino vīrāsanaśāyinaḥ pañcāgnimadhyaśāyino dhūmāśinaḥ pāṣāṇaśāyino 'bhyavagāhina udakumbhavāsino mauninaś cāvākśirasaḥ sūryapratimukhā ūrdhvabāhukā ekapādasthitāś ceti vividhācārā bhavantīti vijñāyate //
Viṣṇupurāṇa
ViPur, 3, 15, 3.2 mātulo 'tha taponiṣṭhaḥ pañcāgnyabhiratastathā /
Yājñavalkyasmṛti
YāSmṛ, 3, 52.1 grīṣme pañcāgnimadhyastho varṣāsu sthaṇḍileśayaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 33.2 kecitpañcāgnimadhyasthāḥ kecidekāntasaṃsthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 14.2 tatāpa pañcāgnitapobhir ugraistataśca toṣaṃ samagāt sa devaḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 12.1 grīṣme pañcāgnisaṃtapto varṣāsu sthaṇḍileśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 80.2 grīṣme pañcāgnimadhyastho varṣāsu sthaṇḍileśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 17.2 grīṣme pañcāgnimadhyastho varṣāsu sthaṇḍileśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 31.1 vāyubhakṣo nirāhāro grīṣme pañcāgnimadhyagaḥ /