Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Sātvatatantra

Mahābhārata
MBh, 1, 61, 28.2 pauravo nāma rājarṣiḥ sa babhūva nareṣviha /
MBh, 1, 62, 3.2 pauravāṇāṃ vaṃśakaro duḥṣanto nāma vīryavān /
MBh, 1, 67, 15.3 pradāne pauravaśreṣṭha śṛṇu me samayaṃ prabho //
MBh, 1, 67, 23.18 śakuntalā pauravāṇāṃ duḥṣantaṃ jagmuṣī patim /
MBh, 1, 67, 33.4 śakuntalā pauravāṇāṃ duḥṣantahitakāmyayā /
MBh, 1, 68, 2.8 āhartā vājimedhasya śatasaṃkhyasya pauravaḥ /
MBh, 1, 68, 9.18 tasmād bhadre 'dya yātavyaṃ samīpaṃ pauravasya ha /
MBh, 1, 68, 9.27 pariṣvajya ca bāhubhyāṃ mūrdhnyupāghrāya pauravam /
MBh, 1, 68, 9.34 tasmin kāle svarājyastho mām anusmara paurava /
MBh, 1, 68, 9.35 abhivādya muneḥ pādau pauravo vākyam abravīt /
MBh, 1, 68, 9.72 śaktastvaṃ pratigantuṃ ca munibhiḥ saha paurava //
MBh, 1, 68, 11.7 tathetyuktvā tu kaṇvaṃ ca mātaraṃ pauravo 'bravīt /
MBh, 1, 68, 11.10 abhivādya muneḥ pādau gantum aicchat sa pauravaḥ /
MBh, 1, 68, 13.44 vardhamānapuradvāraṃ praviśann eva pauravaḥ /
MBh, 1, 68, 13.54 ityuktvā sahitāḥ kecid anvagacchanta pauravam /
MBh, 1, 68, 13.77 adṛṣṭapūrvān paśyan vai rājamārgeṇa pauravaḥ /
MBh, 1, 68, 59.1 āhartā vājimedhasya śatasaṃkhyasya paurava /
MBh, 1, 69, 29.5 ātmā caiva suto nāma tenaiva tava paurava /
MBh, 1, 69, 32.2 śākuntalaṃ mahātmānaṃ dauḥṣantiṃ bhara paurava //
MBh, 1, 69, 34.1 tacchrutvā pauravo rājā vyāhṛtaṃ vai divaukasām /
MBh, 1, 70, 2.1 yādavānām imaṃ vaṃśaṃ pauravāṇāṃ ca sarvaśaḥ /
MBh, 1, 80, 27.1 pūrostu pauravo vaṃśo yatra jāto 'si pārthiva /
MBh, 1, 82, 3.2 kathayitvā kathāstāta śakreṇa saha pauravaḥ /
MBh, 1, 89, 19.1 tataḥ putriṇam ātmānaṃ jñātvā pauravanandanaḥ /
MBh, 1, 89, 39.1 athābhyaṣiñcat sāmrājye sarvakṣatrasya pauravam /
MBh, 1, 90, 9.2 pūroḥ pauravāḥ //
MBh, 1, 93, 16.2 darśayāmāsa rājendra purā pauravanandana //
MBh, 1, 94, 38.1 pauravaḥ svapuraṃ gatvā puraṃdarapuropamam /
MBh, 1, 94, 38.3 pauraveṣu tataḥ putraṃ yauvarājye 'bhyaṣecayat /
MBh, 1, 94, 39.1 pauravāñ śaṃtanoḥ putraḥ pitaraṃ ca mahāyaśāḥ /
MBh, 1, 109, 20.1 pauravāṇām ṛṣīṇāṃ ca teṣām akliṣṭakarmaṇām /
MBh, 1, 160, 14.1 śuśrūṣur anahaṃvādī śuciḥ pauravanandanaḥ /
MBh, 1, 163, 23.7 pauravā ājamīḍhāśca bhāratā bharatarṣabha /
MBh, 1, 167, 3.1 atha cintāṃ samāpede punaḥ pauravanandana /
MBh, 1, 199, 25.61 rājadhānī tu sarveṣāṃ pauravāṇāṃ mahābhuja /
MBh, 1, 199, 35.3 pauravāṇām adhipatiḥ kuntīputro yudhiṣṭhiraḥ /
MBh, 1, 199, 36.3 pauravāṇām adhipatiḥ kuntīputro yudhiṣṭhiraḥ /
MBh, 1, 209, 24.20 citravāhanadāyādaṃ dharmāt pauravanandanam /
MBh, 2, 24, 13.2 abhyagacchanmahātejāḥ pauravaṃ puruṣarṣabhaḥ //
MBh, 2, 24, 14.2 dhvajinyā vyajayad rājan puraṃ pauravarakṣitam //
MBh, 2, 24, 15.1 pauravaṃ tu vinirjitya dasyūn parvatavāsinaḥ /
MBh, 5, 4, 14.2 supārśvaśca subāhuśca pauravaśca mahārathaḥ //
MBh, 5, 164, 19.1 pauravo rājaśārdūlastava rājanmahārathaḥ /
MBh, 6, 17, 26.1 tasya pauravakāliṅgau kāmbojaśca sudakṣiṇaḥ /
MBh, 6, 52, 13.2 cedikāśikarūṣaiśca pauravaiścābhisaṃvṛtaḥ //
MBh, 6, 57, 20.1 damanaṃ cāpi dāyādaṃ pauravasya mahātmanaḥ /
MBh, 6, 111, 27.1 droṇaputraṃ śiner naptā dhṛṣṭaketustu pauravam /
MBh, 6, 112, 13.1 pauravo dhṛṣṭaketuṃ ca śarair āsādya saṃyuge /
MBh, 6, 112, 14.1 tathaiva pauravaṃ yuddhe dhṛṣṭaketur mahārathaḥ /
MBh, 6, 112, 15.1 pauravastu dhanuśchittvā dhṛṣṭaketor mahārathaḥ /
MBh, 6, 112, 16.1 so 'nyat kārmukam ādāya pauravaṃ niśitaiḥ śaraiḥ /
MBh, 6, 112, 22.1 pauravo dhṛṣṭaketuṃ tu śaṅkhadeśe mahāsinā /
MBh, 6, 112, 23.1 cedirājo 'pi samare pauravaṃ puruṣarṣabham /
MBh, 6, 112, 25.1 tataḥ svaratham āropya pauravaṃ tanayastava /
MBh, 7, 13, 45.2 rathenābhyapatad rājan saubhadraṃ pauravo nadan //
MBh, 7, 13, 47.1 pauravastvatha saubhadraṃ śaravrātair avākirat /
MBh, 7, 13, 48.1 saubhadraḥ pauravaṃ tvanyair viddhvā saptabhir āśugaiḥ /
MBh, 7, 13, 49.2 samādattārjunistūrṇaṃ pauravāntakaraṃ śaram //
MBh, 7, 13, 53.1 sa pauravarathasyeṣām āplutya sahasā nadan /
MBh, 7, 13, 56.2 pauravaṃ patitaṃ dṛṣṭvā nāmṛṣyata jayadrathaḥ //
MBh, 7, 13, 58.1 tataḥ saindhavam ālokya kārṣṇir utsṛjya pauravam /
MBh, 7, 31, 63.2 jaghāna candravarmāṇaṃ bṛhatkṣatraṃ ca pauravam //
MBh, 7, 36, 6.1 pauravo vṛṣasenaśca visṛjantaḥ śitāñ śarān /
MBh, 7, 86, 28.1 ye ca sauvīrakā yodhāstathā saindhavapauravāḥ /
MBh, 7, 145, 46.2 pauravāṃśca maheṣvāsān gāṇḍīvaninado mahān //
MBh, 7, 171, 56.1 kirīṭī bhīmasenaśca vṛddhakṣatraśca pauravaḥ /
MBh, 7, 171, 58.1 saptabhiśca śitair bāṇaiḥ pauravaṃ drauṇir ārdayat /
MBh, 7, 171, 64.1 sa pauravaṃ rathaśaktyā nihatya chittvā rathaṃ tilaśaścāpi bāṇaiḥ /
MBh, 7, 172, 9.2 yuvarāje hate caiva vṛddhakṣatre ca paurave /
MBh, 9, 23, 25.1 śrutāyuṣi hate śūre jalasaṃdhe ca paurave /
MBh, 12, 49, 67.1 asti pauravadāyādo viḍūrathasutaḥ prabho /
Rāmāyaṇa
Rām, Ki, 42, 11.2 vāhlīkān ṛṣikāṃś caiva pauravān atha ṭaṅkaṇān //
Harivaṃśa
HV, 15, 14.2 brahmadattasya paurāṇaṃ pauravasya mahātmanaḥ //
HV, 15, 34.1 tasyānvavāye mahati mahān pauravanandanaḥ /
HV, 16, 34.2 nīpānām īśvaro rājā vibhrājaḥ pauravānvayaḥ //
HV, 22, 7.1 sa rathaḥ pauravāṇāṃ tu sarveṣām abhavat tadā /
HV, 22, 7.2 yāvat tava sanāmā vai pauravo janamejaya //
HV, 23, 91.1 pauravasya mahārāja brahmarṣeḥ kauśikasya ca /
HV, 23, 126.2 duḥṣantaṃ pauravaṃ cāpi lebhe putram akalmaṣam //
HV, 23, 127.2 pauravaṃ turvasor vaṃśaḥ praviveśa nṛpottama //
Matsyapurāṇa
MPur, 14, 17.1 pauravasyātmajau dvau tu samudrāṃśasya śaṃtanoḥ /
MPur, 48, 2.2 duṣyantaḥ pauravasyāpi tasya putro hy akalmaṣaḥ //
MPur, 49, 79.2 nṛpaṃjayācca viratha ityete pauravāḥ stutāḥ //
Viṣṇupurāṇa
ViPur, 4, 16, 5.1 tataśca pauravaṃ duṣyantaṃ putram akalpayat //
ViPur, 4, 19, 55.1 ugrāyudhāt kṣemyaḥ kṣemyāt sudhīras tasmād ripuñjayaḥ tasmācca bahuratha ity ete pauravāḥ //
ViPur, 4, 24, 117.1 devāpiḥ pauravo rājā maruś cekṣvākuvaṃśajaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 12, 16.2 eṣa hyasmin prajātantau purūṇāṃ pauravarṣabha //
BhāgPur, 3, 1, 2.2 pauravendragṛhaṃ hitvā praviveśātmasāt kṛtam //
BhāgPur, 4, 13, 49.2 ṛṣīnsametānabhivandya sāśravo nyavedayanpaurava bhartṛviplavam //
Bhāratamañjarī
BhāMañj, 1, 534.1 vyuṣitāśvaḥ purā rājā pauravo yajvanāṃ varaḥ /
BhāMañj, 5, 588.2 citrāyudhaḥ satyadhṛtiḥ senābinduśca pauravaḥ //
BhāMañj, 7, 21.1 abhimanyurathākṛṣya rathātkeśeṣu pauravam /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 177.1 pauravendrapurastrībhyo dvārakāgamanotsavaḥ /