Occurrences

Avadānaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Garuḍapurāṇa
Mātṛkābhedatantra
Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasārṇavakalpa
Uḍḍāmareśvaratantra
Yogaratnākara

Avadānaśataka
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 17, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 18, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 23, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 74.2 tato gṛhṇātv iyaṃ vidyāḥ pañcāṅgaparivāritāḥ //
Daśakumāracarita
DKCar, 2, 8, 238.0 ataḥ pañcāṅgamantramūlaḥ dvirūpaprabhāvaskandhaḥ caturgaṇotsāhaviṭapaḥ dvisaptatiprakṛtipatraḥ ṣaḍguṇakisalayaḥ śaktisiddhipuṣpaphalaśca nayavanaspatirneturupakaroti //
Divyāvadāna
Divyāv, 8, 69.1 atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānām ekarakṣāṇām ekavīrāṇām advayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānām udārārṣabhasamyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānām āryāṣṭāṅgamārgadeśikānām āryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām /
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Kirātārjunīya
Kir, 2, 12.1 prabhavaḥ khalu kośadaṇḍayoḥ kṛtapañcāṅgavinirṇayo nayaḥ /
Liṅgapurāṇa
LiPur, 2, 26, 11.1 aghoraṃ pañcadhā kṛtvā pañcāṅgasahitaṃ punaḥ /
Matsyapurāṇa
MPur, 53, 65.1 pañcāṅgāni purāṇeṣu ākhyānakamiti smṛtam /
Garuḍapurāṇa
GarPur, 1, 19, 31.2 pañcāṅgaṃ tu śirīṣasya mūlaṃ gṛñjanajaṃ tathā //
Mātṛkābhedatantra
MBhT, 13, 22.2 pañcāṅgasya pramāṇena sarvakarma samāpayet //
Rasaprakāśasudhākara
RPSudh, 3, 50.1 śālmalī nimbapaṃcāṃgaṃ kalhāraśca guḍūcikā /
Rasaratnākara
RRĀ, R.kh., 2, 32.1 kāṣṭhodumbarapañcāṅgaiḥ kaṣāyaṃ ṣoḍaśāṃśakam /
RRĀ, R.kh., 5, 47.1 tataścottaravāruṇyāḥ pañcāṅge golake kṣipet /
RRĀ, Ras.kh., 2, 12.2 bhṛṅgarājasya pañcāṅgaṃ cūrṇayet triphalāsamam //
RRĀ, Ras.kh., 3, 121.1 pañcāṅgacūrṇaṃ madhvājyai rudantyutthaṃ lihedanu /
RRĀ, Ras.kh., 4, 20.2 pañcāṅgaṃ badarīcūrṇamabhratulyaṃ niyojayet //
RRĀ, Ras.kh., 4, 44.1 brahmavṛkṣasya pañcāṅgaṃ chāyāśuṣkaṃ sucūrṇitam /
RRĀ, Ras.kh., 4, 60.1 śvetapālāśapañcāṅgaṃ cūrṇitaṃ madhunā saha /
RRĀ, Ras.kh., 4, 64.4 revatyāṃ vātha sampūjya muṇḍīpañcāṅgamuddharet //
RRĀ, Ras.kh., 4, 67.3 chāyāśuṣkaṃ devadālīpañcāṅgaṃ cūrṇayettataḥ /
RRĀ, Ras.kh., 4, 78.2 hastikarṇasya pañcāṅgaṃ chāyāśuṣkaṃ vicūrṇitam //
RRĀ, Ras.kh., 4, 82.1 rudantyāścaiva pañcāṅgaṃ chāyāśuṣkaṃ vicūrṇayet /
RRĀ, Ras.kh., 5, 17.2 pañcāṅgaṃ nīlikābhṛṅgatriphalālohacūrṇakam //
RRĀ, Ras.kh., 7, 40.1 śālmalyāścaiva pañcāṅgarasaṃ tatra vinikṣipet /
RRĀ, V.kh., 2, 32.1 puṣpāṇi caiva vākucyāḥ pañcāṅgaṃ nimbakasya ca /
RRĀ, V.kh., 2, 32.2 dhātrīvṛkṣasya pañcāṅgaṃ gorambhā cājamūtrakam //
RRĀ, V.kh., 3, 27.2 pañcāṅgaṃ śarapuṅkhāyāḥ śaśadantāḥ śilājatu //
RRĀ, V.kh., 8, 16.2 sarvatulyaṃ viṣaṃ yojyaṃ pañcāṅgaṃ raktacitrakāt //
RRĀ, V.kh., 8, 34.1 meṣaśṛṅgyāstu pañcāṅgaṃ strīstanyena tu peṣayet /
RRĀ, V.kh., 9, 21.1 meṣaśṛṃgyāstu pañcāṅgaṃ strīstanyena tu peṣayet /
RRĀ, V.kh., 10, 16.2 pañcāṅgaṃ vāsakācūrṇaṃ tvakcūrṇaṃ cārjunasya vai //
RRĀ, V.kh., 10, 72.2 pañcāṅgaṃ mūlakaṃ dagdhvā tilakāṇḍaṃ ca tatsamam //
RRĀ, V.kh., 13, 21.1 ajāpañcāṅgasaṃyuktaṃ pūrvavatsattvapātanam /
RRĀ, V.kh., 17, 36.1 paṃcāṃgaṃ devadālyutthaṃ cūrṇaṃ bhāvyaṃ ca taddravaiḥ /
RRĀ, V.kh., 20, 39.1 pañcāṅgaṃ rājavṛkṣasya kvāthamaṣṭāvaśeṣitam /
RRĀ, V.kh., 20, 76.1 raktacitrakapañcāṅgaṃ chāyāśuṣkaṃ vicūrṇayet /
Rasendracintāmaṇi
RCint, 3, 69.2 dagdhaṃ kāṇḍaṃ tilānāṃ ca pañcāṅgaṃ mūlakasya ca //
RCint, 7, 63.2 pañcāṅgottaravāruṇyā liptaṃ mūṣāgataṃ puṭaiḥ //
Rasendracūḍāmaṇi
RCūM, 10, 41.1 payo dadhi ghṛtaṃ mūtraṃ viṭ ca pañcāṅgam ucyate /
RCūM, 16, 96.1 pañcāṅgamūlakakṣārakṣiptakṣālitagojalaiḥ /
Rasendrasārasaṃgraha
RSS, 1, 137.1 tataścottaravāruṇyāḥ pañcāṅgaṃ golake kṣipet /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 267.2, 1.0 pañcāṅgapītadevadālīkhaṇḍāni kṛtvā karpare jvālayitvā gāḍhaṃ bhasma kriyate tatastasyā eva devadālyā rasena bhāvanā tasya bhasmano dātavyā //
RAdhyṬ zu RAdhy, 269.2, 1.0 śvetadevadālipañcāṅgakhaṇḍāni kṛtvā karpare jvālayitvā bhasma kṛtvaikaviṃśatibhāvanāṃ gomūtreṇa bhasmano dattvā pūrvavat ṣaḍlohamadhye śvetadevadālībhasma lepyam //
Rasārṇava
RArṇ, 6, 25.1 apāmārgasya pañcāṅgamabhrakaṃ ca supeṣitam /
RArṇ, 6, 91.1 śarapuṅkhasya pañcāṅgaṃ peṣyaṃ strīrajasā tataḥ /
RArṇ, 6, 107.1 piṣṭvāmalakapañcāṅgaṃ gaurābhām indravāruṇīm /
RArṇ, 9, 11.2 dagdhakāṇḍais tilānāṃ tu pañcāṅgaṃ mūlakasya ca //
RArṇ, 12, 125.1 tasyāḥ pañcāṅgamādāya haragaurīsamanvitam /
RArṇ, 12, 127.1 tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye /
RArṇ, 12, 130.1 tasyāḥ pañcāṅgam ādāya bhāvayettu manaḥśilām /
RArṇ, 12, 136.1 tasya pañcāṅgacūrṇena pāradaṃ saha mardayet /
RArṇ, 14, 150.1 timirasya tu pañcāṅgaṃ mārjārībījasaṃyutam /
Rājanighaṇṭu
RājNigh, Miśrakādivarga, 39.2 ekatra militaṃ taccet pañcāṅgamiti saṃjñitam //
Ānandakanda
ĀK, 1, 4, 187.1 ajāpañcāṅgasaṃyuktam amlamūtragaṇairyutam /
ĀK, 1, 4, 444.2 vāśāpañcāṅgacūrṇaṃ ca taccūrṇaṃ kakubhasya ca //
ĀK, 1, 15, 43.1 pañcāṅgaṃ brahmavṛkṣasya vidhivattatsamāharet /
ĀK, 1, 15, 52.1 cūrṇayecchvetapālāśapañcāṅgaṃ śoṣayetpriye /
ĀK, 1, 15, 64.1 mūlaṃ nālaṃ phalaṃ puṣpaṃ patraṃ pañcāṅgam īritam /
ĀK, 1, 15, 64.2 sa pañcāṅgaṃ harenmuṇḍīṃ samyak śītena vāriṇā //
ĀK, 1, 15, 74.5 devadālyāśca pañcāṅgaṃ chāyāyāṃ śoṣayetsudhīḥ //
ĀK, 1, 15, 79.1 pañcāṅgaṃ cūrṇayeddevadālyā vastreṇa śodhayet /
ĀK, 1, 15, 99.2 pañcāṅgaṃ hastikarṇyāśca kuryācchāyāviśoṣitam //
ĀK, 1, 15, 109.1 pañcāṅgaṃ ca rudantyāśca chāyāśuṣkaṃ vicūrṇayet /
ĀK, 1, 15, 124.1 pañcāṅgacūrṇaṃ nirguṇḍyāstilatailena sevitam /
ĀK, 1, 15, 126.1 sindhuvārakapañcāṅgacūrṇaṃ madhughṛtaplutam /
ĀK, 1, 15, 128.2 kāle kāle yathāprāptaṃ pañcāṅgaṃ sindhuvārakāt //
ĀK, 1, 15, 263.2 atha jyotirdrumasyāpi pañcāṅgānyāharet priye //
ĀK, 1, 15, 458.1 pañcāṅgaṃ śālmalergrāhyaṃ tatsamaṃ vijayārajaḥ /
ĀK, 1, 23, 66.1 kākodumbarapañcāṅgaṃ ṣoḍaśāṃśe jale kṣipet /
ĀK, 1, 23, 351.1 tasyāḥ pañcāṅgamādāya haragaurīsamanvitam /
ĀK, 1, 23, 353.1 tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye /
ĀK, 1, 23, 358.1 tasya pañcāṅgacūrṇena pāradaṃ saha mardayet /
ĀK, 1, 23, 728.2 timirasya tu pañcāṅgaṃ peṭārībījasaṃyutam //
ĀK, 1, 24, 192.1 śālmalyāścaiva pañcāṅgaṃ rasaṃ tatra vinikṣipet /
ĀK, 2, 7, 53.2 ajāpañcāṅgasaṃyuktaṃ pūrvavat sattvapātanam //
ĀK, 2, 8, 82.2 pañcāṅgaṃ śarapuṃkhasya hyasthinī kharameṣayoḥ //
ĀK, 2, 8, 83.2 puṣpāṇi caiva vākucyāḥ pañcāṅgaṃ timirasya ca //
ĀK, 2, 8, 84.1 dhātrīvṛkṣasya pañcāṅgaṃ gorambhā vājimūtrakam /
ĀK, 2, 8, 92.1 pañcāṅgaṃ śarapuṃkhāyāḥ śaśadantaṃ śilājatu /
ĀK, 2, 8, 183.1 tataścottaravāruṇyāḥ pañcāṅgair golake kṣipet /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 87.1 tatastu meṣadugdhasya pañcāṅge golakaṃ kṣipet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 9.0 tataḥ paścāt vaikrāntaṃ meṣadugdhaṃ tasya pañcāṅgaṃ tasya golakaṃ kṛtvā tatra vaikrāntaṃ melayitvā paścānmūṣāpuṭe saṃrudhyāgnau pacet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 10.0 meṣadugdhaṃ meṣadugdhikā tasyāḥ pañcāṅgamityarthaḥ pañcāṅgaṃ tvakpatrapuṣpaphalamūlāni //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 10.0 meṣadugdhaṃ meṣadugdhikā tasyāḥ pañcāṅgamityarthaḥ pañcāṅgaṃ tvakpatrapuṣpaphalamūlāni //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 12.0 kecit tu meṣadugdhasyetyasya sthāne latāstūttaravāruṇyā iti paṭhanti tasmāt pañcāṅgaṃ laghvindravāruṇyā grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 13.3 tataścottaravāruṇyā pañcāṅgaṃ golakaṃ kṣipet /
Haribhaktivilāsa
HBhVil, 2, 132.2 pañcāṅgapramukhair nyāsaiḥ kuryāt śrīkṛṣṇasācchiśum //
HBhVil, 5, 235.1 tac ca pañcāṅganyāsena sākāraṃ sveṣṭadaivatam /
HBhVil, 5, 235.2 vicintya pañcāṅgādīni nyasyet tasmin yathātmani //
Mugdhāvabodhinī
MuA zu RHT, 7, 7.2, 7.0 kiṃviśiṣṭān kusumaphalaśiphātvakpalāśairupetān kusumāni prasūnāni pratītāni śiphā mūlaṃ tvaktvacā pravālā nūtanapallavāḥ etaiḥ pañcāṅgāhvayair upetān saṃyutān //
Rasārṇavakalpa
RAK, 1, 186.1 tasya pañcāṅgacūrṇena pāradaṃ saha mardayet /
RAK, 1, 319.1 pañcāṅgaṃ tasya saṃgṛhya chāyāśuṣkaṃ tu kārayet /
Uḍḍāmareśvaratantra
UḍḍT, 2, 51.1 kṛṣṇadhattūrapañcāṅgaṃ samabhāgaṃ tu kārayet /
UḍḍT, 9, 8.2 etat samaṃ svapañcāṅgamale nītvaikatāṃ sudhīḥ //
UḍḍT, 11, 4.1 ḍimbasyānīya pañcāṅgaṃ sarṣapatailapācitam /
Yogaratnākara
YRā, Dh., 312.1 tatastu meṣadugdhyāstu pañcāṅge golakaṃ kṣipet /