Occurrences

Rasaprakāśasudhākara
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā

Rasaprakāśasudhākara
RPSudh, 3, 50.1 śālmalī nimbapaṃcāṃgaṃ kalhāraśca guḍūcikā /
Rasaratnākara
RRĀ, V.kh., 3, 27.2 pañcāṅgaṃ śarapuṅkhāyāḥ śaśadantāḥ śilājatu //
RRĀ, V.kh., 8, 16.2 sarvatulyaṃ viṣaṃ yojyaṃ pañcāṅgaṃ raktacitrakāt //
RRĀ, V.kh., 10, 16.2 pañcāṅgaṃ vāsakācūrṇaṃ tvakcūrṇaṃ cārjunasya vai //
RRĀ, V.kh., 17, 36.1 paṃcāṃgaṃ devadālyutthaṃ cūrṇaṃ bhāvyaṃ ca taddravaiḥ /
Rasendracintāmaṇi
RCint, 3, 69.2 dagdhaṃ kāṇḍaṃ tilānāṃ ca pañcāṅgaṃ mūlakasya ca //
Rasendracūḍāmaṇi
RCūM, 10, 41.1 payo dadhi ghṛtaṃ mūtraṃ viṭ ca pañcāṅgam ucyate /
Rasārṇava
RArṇ, 6, 91.1 śarapuṅkhasya pañcāṅgaṃ peṣyaṃ strīrajasā tataḥ /
RArṇ, 9, 11.2 dagdhakāṇḍais tilānāṃ tu pañcāṅgaṃ mūlakasya ca //
RArṇ, 14, 150.1 timirasya tu pañcāṅgaṃ mārjārībījasaṃyutam /
Rājanighaṇṭu
RājNigh, Miśrakādivarga, 39.2 ekatra militaṃ taccet pañcāṅgamiti saṃjñitam //
Ānandakanda
ĀK, 1, 15, 64.1 mūlaṃ nālaṃ phalaṃ puṣpaṃ patraṃ pañcāṅgam īritam /
ĀK, 1, 15, 458.1 pañcāṅgaṃ śālmalergrāhyaṃ tatsamaṃ vijayārajaḥ /
ĀK, 2, 8, 82.2 pañcāṅgaṃ śarapuṃkhasya hyasthinī kharameṣayoḥ //
ĀK, 2, 8, 83.2 puṣpāṇi caiva vākucyāḥ pañcāṅgaṃ timirasya ca //
ĀK, 2, 8, 84.1 dhātrīvṛkṣasya pañcāṅgaṃ gorambhā vājimūtrakam /
ĀK, 2, 8, 92.1 pañcāṅgaṃ śarapuṃkhāyāḥ śaśadantaṃ śilājatu /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 9.0 tataḥ paścāt vaikrāntaṃ meṣadugdhaṃ tasya pañcāṅgaṃ tasya golakaṃ kṛtvā tatra vaikrāntaṃ melayitvā paścānmūṣāpuṭe saṃrudhyāgnau pacet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 10.0 meṣadugdhaṃ meṣadugdhikā tasyāḥ pañcāṅgamityarthaḥ pañcāṅgaṃ tvakpatrapuṣpaphalamūlāni //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 10.0 meṣadugdhaṃ meṣadugdhikā tasyāḥ pañcāṅgamityarthaḥ pañcāṅgaṃ tvakpatrapuṣpaphalamūlāni //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 12.0 kecit tu meṣadugdhasyetyasya sthāne latāstūttaravāruṇyā iti paṭhanti tasmāt pañcāṅgaṃ laghvindravāruṇyā grāhyam //