Occurrences

Garuḍapurāṇa
Rasaratnākara
Rasendrasārasaṃgraha
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Rasārṇavakalpa
Uḍḍāmareśvaratantra

Garuḍapurāṇa
GarPur, 1, 19, 31.2 pañcāṅgaṃ tu śirīṣasya mūlaṃ gṛñjanajaṃ tathā //
Rasaratnākara
RRĀ, Ras.kh., 4, 20.2 pañcāṅgaṃ badarīcūrṇamabhratulyaṃ niyojayet //
RRĀ, Ras.kh., 4, 44.1 brahmavṛkṣasya pañcāṅgaṃ chāyāśuṣkaṃ sucūrṇitam /
RRĀ, Ras.kh., 4, 60.1 śvetapālāśapañcāṅgaṃ cūrṇitaṃ madhunā saha /
RRĀ, Ras.kh., 4, 64.4 revatyāṃ vātha sampūjya muṇḍīpañcāṅgamuddharet //
RRĀ, Ras.kh., 4, 67.3 chāyāśuṣkaṃ devadālīpañcāṅgaṃ cūrṇayettataḥ /
RRĀ, Ras.kh., 4, 78.2 hastikarṇasya pañcāṅgaṃ chāyāśuṣkaṃ vicūrṇitam //
RRĀ, Ras.kh., 4, 82.1 rudantyāścaiva pañcāṅgaṃ chāyāśuṣkaṃ vicūrṇayet /
RRĀ, Ras.kh., 5, 17.2 pañcāṅgaṃ nīlikābhṛṅgatriphalālohacūrṇakam //
RRĀ, V.kh., 2, 32.1 puṣpāṇi caiva vākucyāḥ pañcāṅgaṃ nimbakasya ca /
RRĀ, V.kh., 2, 32.2 dhātrīvṛkṣasya pañcāṅgaṃ gorambhā cājamūtrakam //
RRĀ, V.kh., 8, 34.1 meṣaśṛṅgyāstu pañcāṅgaṃ strīstanyena tu peṣayet /
RRĀ, V.kh., 9, 21.1 meṣaśṛṃgyāstu pañcāṅgaṃ strīstanyena tu peṣayet /
RRĀ, V.kh., 10, 72.2 pañcāṅgaṃ mūlakaṃ dagdhvā tilakāṇḍaṃ ca tatsamam //
RRĀ, V.kh., 20, 39.1 pañcāṅgaṃ rājavṛkṣasya kvāthamaṣṭāvaśeṣitam /
RRĀ, V.kh., 20, 76.1 raktacitrakapañcāṅgaṃ chāyāśuṣkaṃ vicūrṇayet /
Rasendrasārasaṃgraha
RSS, 1, 137.1 tataścottaravāruṇyāḥ pañcāṅgaṃ golake kṣipet /
Rasārṇava
RArṇ, 6, 25.1 apāmārgasya pañcāṅgamabhrakaṃ ca supeṣitam /
RArṇ, 6, 107.1 piṣṭvāmalakapañcāṅgaṃ gaurābhām indravāruṇīm /
RArṇ, 12, 125.1 tasyāḥ pañcāṅgamādāya haragaurīsamanvitam /
RArṇ, 12, 127.1 tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye /
RArṇ, 12, 130.1 tasyāḥ pañcāṅgam ādāya bhāvayettu manaḥśilām /
Ānandakanda
ĀK, 1, 15, 43.1 pañcāṅgaṃ brahmavṛkṣasya vidhivattatsamāharet /
ĀK, 1, 15, 52.1 cūrṇayecchvetapālāśapañcāṅgaṃ śoṣayetpriye /
ĀK, 1, 15, 64.2 sa pañcāṅgaṃ harenmuṇḍīṃ samyak śītena vāriṇā //
ĀK, 1, 15, 74.5 devadālyāśca pañcāṅgaṃ chāyāyāṃ śoṣayetsudhīḥ //
ĀK, 1, 15, 79.1 pañcāṅgaṃ cūrṇayeddevadālyā vastreṇa śodhayet /
ĀK, 1, 15, 99.2 pañcāṅgaṃ hastikarṇyāśca kuryācchāyāviśoṣitam //
ĀK, 1, 15, 109.1 pañcāṅgaṃ ca rudantyāśca chāyāśuṣkaṃ vicūrṇayet /
ĀK, 1, 15, 128.2 kāle kāle yathāprāptaṃ pañcāṅgaṃ sindhuvārakāt //
ĀK, 1, 23, 66.1 kākodumbarapañcāṅgaṃ ṣoḍaśāṃśe jale kṣipet /
ĀK, 1, 23, 351.1 tasyāḥ pañcāṅgamādāya haragaurīsamanvitam /
ĀK, 1, 23, 353.1 tasyāḥ pañcāṅgamādāya pūrvoktavidhinā priye /
ĀK, 1, 23, 728.2 timirasya tu pañcāṅgaṃ peṭārībījasaṃyutam //
ĀK, 1, 24, 192.1 śālmalyāścaiva pañcāṅgaṃ rasaṃ tatra vinikṣipet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 13.3 tataścottaravāruṇyā pañcāṅgaṃ golakaṃ kṣipet /
Rasārṇavakalpa
RAK, 1, 319.1 pañcāṅgaṃ tasya saṃgṛhya chāyāśuṣkaṃ tu kārayet /
Uḍḍāmareśvaratantra
UḍḍT, 2, 51.1 kṛṣṇadhattūrapañcāṅgaṃ samabhāgaṃ tu kārayet /
UḍḍT, 11, 4.1 ḍimbasyānīya pañcāṅgaṃ sarṣapatailapācitam /