Occurrences

Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Matsyapurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Tantrasāra
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 26, 7.2 sūktaṃ ca pauruṣaṃ japtvā mucyate gurutalpagaḥ //
Mahābhārata
MBh, 5, 77, 3.1 tatra vai pauruṣaṃ brūyur āsekaṃ yatnakāritam /
MBh, 12, 292, 42.2 tathaiva pauruṣaṃ liṅgam anumānāddhi paśyati //
Manusmṛti
ManuS, 11, 252.2 japitvā pauruṣaṃ sūktaṃ mucyate gurutalpagaḥ //
Matsyapurāṇa
MPur, 58, 33.2 japeyuḥ pauruṣaṃ sūktaṃ pūrvato bahvṛcaḥ pṛthak //
MPur, 58, 35.1 vairājyaṃ pauruṣaṃ sūktaṃ sauvarṇaṃ rudrasaṃhitām /
Viṣṇusmṛti
ViSmṛ, 65, 15.1 evam abhyarcya tu japet sūktaṃ vai pauruṣaṃ tataḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 1.2 jagṛhe pauruṣaṃ rūpaṃ bhagavān mahadādibhiḥ //
BhāgPur, 10, 2, 17.1 sa bibhratpauruṣaṃ dhāma bhrājamāno yathā raviḥ /
BhāgPur, 10, 3, 28.2 rūpaṃ cedaṃ pauruṣaṃ dhyānadhiṣṇyaṃ mā pratyakṣaṃ māṃsadṛśāṃ kṛṣīṣṭhāḥ //
Bhāratamañjarī
BhāMañj, 5, 651.1 dattaṃ vinimayāttena sā rūpaṃ prāpya pauruṣam /
Tantrasāra
TantraS, 1, 7.0 tatra adhyavasāyātmakaṃ buddhiniṣṭham eva jñānaṃ pradhānam tad eva ca abhyasyamānaṃ pauruṣam api ajñānaṃ nihanti vikalpasaṃvidabhyāsasya avikalpāntatāparyavasānāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 42.1 śrīsūktaṃ pauruṣaṃ sūktaṃ pāvamānaṃ vṛṣākapim /