Occurrences

Kauṣītakibrāhmaṇa
Śāṅkhāyanāraṇyaka
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Rasaratnākara
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Āyurvedadīpikā
Śukasaptati
Gheraṇḍasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Kauṣītakibrāhmaṇa
KauṣB, 4, 6, 14.0 sa eṣa śraiṣṭhyakāmasya pauruṣakāmasya yajñaḥ //
KauṣB, 4, 6, 15.0 tena śraiṣṭhyakāmaḥ pauruṣakāmo yajate //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 1, 1.0 pratardano ha vai daivodāsir indrasya priyaṃ dhāmopajagāma yuddhena ca pauruṣeṇa ca //
Carakasaṃhitā
Ca, Sū., 11, 3.1 iha khalu puruṣeṇānupahatasattvabuddhipauruṣaparākrameṇa hitamiha cāmuṣmiṃśca loke samanupaśyatā tisra eṣaṇāḥ paryeṣṭavyā bhavanti /
Ca, Sū., 13, 16.2 pauruṣopacaye snehe vyāyāme ceṣyate vasā //
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Nid., 7, 13.1 tasyemāni rūpāṇi bhavanti tad yathā atyātmabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇajñānavacanavijñānāni aniyataś conmādakālaḥ //
Ca, Vim., 8, 122.3 tatra bālam aparipakvadhātum ajātavyañjanaṃ sukumāramakleśasahamasaṃpūrṇabalaṃ śleṣmadhātuprāyam ā ṣoḍaśavarṣaṃ vivardhamānadhātuguṇaṃ punaḥ prāyeṇānavasthitasattvam ā triṃśadvarṣam upadiṣṭaṃ madhyaṃ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṃ balasthitamavasthitasattvam aviśīryamāṇadhātuguṇaṃ pittadhātuprāyam ā ṣaṣṭivarṣam upadiṣṭam ataḥ paraṃ hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṃ bhraśyamānadhātuguṇaṃ vāyudhātuprāyaṃ krameṇa jīrṇamucyate ā varṣaśatam /
Ca, Vim., 8, 122.3 tatra bālam aparipakvadhātum ajātavyañjanaṃ sukumāramakleśasahamasaṃpūrṇabalaṃ śleṣmadhātuprāyam ā ṣoḍaśavarṣaṃ vivardhamānadhātuguṇaṃ punaḥ prāyeṇānavasthitasattvam ā triṃśadvarṣam upadiṣṭaṃ madhyaṃ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṃ balasthitamavasthitasattvam aviśīryamāṇadhātuguṇaṃ pittadhātuprāyam ā ṣaṣṭivarṣam upadiṣṭam ataḥ paraṃ hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṃ bhraśyamānadhātuguṇaṃ vāyudhātuprāyaṃ krameṇa jīrṇamucyate ā varṣaśatam /
Ca, Śār., 2, 44.1 daivaṃ purā yat kṛtamucyate tat tat pauruṣaṃ yattviha karma dṛṣṭam /
Ca, Cik., 2, 2, 32.2 aṣṭāv apatyakāmaiste prayojyāḥ pauruṣārthibhiḥ //
Mahābhārata
MBh, 1, 23, 11.1 kim āhṛtya viditvā vā kiṃ vā kṛtveha pauruṣam /
MBh, 1, 41, 14.2 yena tvāṃ nābhijānīmo loke vikhyātapauruṣam //
MBh, 1, 92, 24.11 vayorūpeṇa sampannaḥ pauruṣeṇa balena ca /
MBh, 1, 94, 57.2 śastranityaśca satataṃ pauruṣe dhuryavasthitaḥ /
MBh, 1, 124, 31.1 baddhakakṣyau mahābāhū pauruṣe paryavasthitau /
MBh, 1, 137, 16.48 khyāpitaṃ yena śūreṇa triṣu lokeṣu pauruṣam /
MBh, 1, 192, 12.1 daivaṃ tu paramaṃ manye pauruṣaṃ tu nirarthakam /
MBh, 1, 192, 12.2 dhig asmatpauruṣaṃ tāta yad dharantīha pāṇḍavāḥ /
MBh, 1, 192, 12.6 asmākaṃ pauruṣaṃ sattvaṃ buddhiścāpi gatā kutaḥ /
MBh, 1, 212, 1.109 pauruṣāṇyupamāṃ kṛtvā prāvardhanta dhanuṣmatām /
MBh, 1, 212, 1.114 tasmāt subhadrā cakame pauruṣād bharatarṣabham /
MBh, 1, 215, 19.1 pauruṣeṇa tu yat kāryaṃ tat kartārau sva pāvaka /
MBh, 2, 4, 21.2 balapauruṣasampannān kṛtāstrān amitaujasaḥ /
MBh, 2, 39, 16.2 nākampata tadā vīraḥ pauruṣe sve vyavasthitaḥ //
MBh, 2, 43, 32.1 daivam eva paraṃ manye pauruṣaṃ tu nirarthakam /
MBh, 2, 43, 34.1 tena daivaṃ paraṃ manye pauruṣaṃ tu nirarthakam /
MBh, 2, 63, 5.1 prayojanaṃ cātmani kiṃ nu manyate parākramaṃ pauruṣaṃ ceha pārthaḥ /
MBh, 3, 33, 16.2 pratyakṣaṃ cakṣuṣā dṛṣṭaṃ tat pauruṣam iti smṛtam //
MBh, 3, 34, 15.1 sa bhavān dṛṣṭimāñ śaktaḥ paśyann ātmani pauruṣam /
MBh, 3, 35, 5.1 yantuṃ nātmā śakyate pauruṣeṇa mānena vīryeṇa ca tāta naddhaḥ /
MBh, 3, 35, 16.1 prāg eva caivaṃ samayakriyāyāḥ kiṃ nābravīḥ pauruṣam āvidānaḥ /
MBh, 3, 35, 19.2 mahāguṇaṃ harati hi pauruṣeṇa tadā vīro jīvati jīvaloke //
MBh, 3, 49, 12.2 ahīnapauruṣā rājan balibhir balavattamāḥ //
MBh, 3, 147, 14.1 uttiṣṭha dehi me mārgaṃ paśya vā me 'dya pauruṣam /
MBh, 3, 157, 53.1 adarśayad adhīkāraṃ pauruṣaṃ ca mahābalaḥ /
MBh, 3, 186, 16.1 eṣa kartā na kriyate kāraṇaṃ cāpi pauruṣe /
MBh, 3, 200, 7.3 nainaṃ prajñā sunītaṃ vā trāyate naiva pauruṣam //
MBh, 3, 226, 9.2 pauruṣād divi deveṣu bhrājase raśmivān iva //
MBh, 3, 236, 2.2 sadā ca pauruṣaudāryaiḥ pāṇḍavān avamanyataḥ //
MBh, 3, 238, 20.1 śatrubhiś cāvahasito mānī pauruṣavarjitaḥ /
MBh, 3, 240, 15.2 sarvaśastrāstramokṣeṇa pauruṣe samavasthitāḥ /
MBh, 3, 285, 4.3 rājānaś ca naravyāghra pauruṣeṇa nibodha tat //
MBh, 4, 1, 24.8 yakṣān krodhābhitāmrākṣān rākṣasāṃścātipauruṣān /
MBh, 4, 29, 12.1 saṃdhiṃ vā tena kṛtvā tu nibadhnīmo 'sya pauruṣam /
MBh, 4, 29, 18.1 kiṃ ca naḥ pāṇḍavaiḥ kāryaṃ hīnārthabalapauruṣaiḥ /
MBh, 4, 36, 20.1 tathā strīṣu pratiśrutya pauruṣaṃ puruṣeṣu ca /
MBh, 4, 36, 33.2 sa eṣa kila niryāto bālabhāvānna pauruṣāt //
MBh, 4, 37, 16.3 bhīṣmo droṇaḥ kṛpo drauṇiḥ pauruṣaṃ tad apūjayan //
MBh, 4, 43, 20.1 hatāśvaṃ virathaṃ pārthaṃ pauruṣe paryavasthitam /
MBh, 4, 44, 15.2 samudraṃ pratared dorbhyāṃ tatra kiṃ nāma pauruṣam //
MBh, 4, 45, 2.2 vijitya ca parāṃ bhūmiṃ nāhuḥ kiṃcana pauruṣam //
MBh, 5, 33, 92.1 yo noddhataṃ kurute jātu veṣaṃ na pauruṣeṇāpi vikatthate 'nyān /
MBh, 5, 36, 21.1 prāpnoti vai vittam asadbalena nityotthānāt prajñayā pauruṣeṇa /
MBh, 5, 40, 30.2 diṣṭam eva kṛtaṃ manye pauruṣaṃ tu nirarthakam //
MBh, 5, 56, 53.2 pauruṣaṃ darśayañ śūro yastiṣṭhed agrataḥ pumān /
MBh, 5, 61, 4.1 prasāditaṃ hyasya mayā mano 'bhūcchuśrūṣayā svena ca pauruṣeṇa /
MBh, 5, 62, 7.1 tasmin dvau śakunau baddhau yugapat samapauruṣau /
MBh, 5, 74, 5.2 ātmanaḥ pauruṣaṃ caiva balaṃ ca na samaṃ paraiḥ //
MBh, 5, 75, 9.1 daivam apyakṛtaṃ karma pauruṣeṇa vihanyate /
MBh, 5, 76, 3.2 na cāntareṇa karmāṇi pauruṣeṇa phalodayaḥ //
MBh, 5, 78, 10.1 imān hi puruṣavyāghrān acintyabalapauruṣān /
MBh, 5, 90, 27.2 prabhāvaṃ pauruṣaṃ buddhiṃ jānāmi tava śatruhan //
MBh, 5, 114, 20.1 haryaśvaḥ satyavacane sthitaḥ sthitvā ca pauruṣe /
MBh, 5, 125, 19.1 udyacched eva na named udyamo hyeva pauruṣam /
MBh, 5, 128, 50.1 ayaṃ kartā na kriyate kāraṇaṃ cāpi pauruṣe /
MBh, 5, 131, 19.1 kuru sattvaṃ ca mānaṃ ca viddhi pauruṣam ātmanaḥ /
MBh, 5, 132, 1.2 athaitasyām avasthāyāṃ pauruṣaṃ hātum icchasi /
MBh, 5, 132, 5.2 anuduṣyeyur apare paśyantastava pauruṣam //
MBh, 5, 132, 38.1 udyacched eva na named udyamo hyeva pauruṣam /
MBh, 5, 133, 29.2 anudarśitarūpo 'si paśyāmi kuru pauruṣam /
MBh, 5, 134, 6.1 prabhāvaṃ pauruṣaṃ buddhiṃ jijñāsantyā mayā tava /
MBh, 5, 156, 4.1 diṣṭam eva paraṃ manye pauruṣaṃ cāpyanarthakam /
MBh, 5, 157, 7.3 pauruṣaṃ darśayan yuddhe kopasya kuru niṣkṛtim //
MBh, 5, 157, 11.2 dvāvarthau yudhyamānasya tasmāt kuruta pauruṣam //
MBh, 5, 157, 14.2 amarṣaṃ darśayādya tvam amarṣo hyeva pauruṣam //
MBh, 5, 158, 32.2 bhīmasenena kaunteya yacca tanmama pauruṣam //
MBh, 5, 187, 1.3 yathā mayā paraṃ śaktyā kṛtaṃ vai pauruṣaṃ mahat //
MBh, 6, 15, 50.1 pauruṣaṃ sarvalokasya paraṃ yasya mahāhave /
MBh, 6, BhaGī 7, 8.2 praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṃ nṛṣu //
MBh, 6, BhaGī 18, 25.1 anubandhaṃ kṣayaṃ hiṃsām anapekṣya ca pauruṣam /
MBh, 6, 49, 2.1 diṣṭam eva paraṃ manye pauruṣād api saṃjaya /
MBh, 6, 49, 11.1 tatrādbhutam apaśyāma dhṛṣṭadyumnasya pauruṣam /
MBh, 6, 49, 28.2 gadāpāṇir avārohat khyāpayan pauruṣaṃ mahat //
MBh, 6, 49, 32.1 tatrādbhutam apaśyāma bhāradvājasya pauruṣam /
MBh, 6, 58, 1.2 daivam eva paraṃ manye pauruṣād api saṃjaya /
MBh, 6, 79, 4.3 darśayānāḥ paraṃ śaktyā pauruṣaṃ puruṣarṣabha //
MBh, 6, 79, 6.1 tathā tat pauruṣaṃ rājaṃstāvakānāṃ mahātmanām /
MBh, 6, 79, 22.2 pauruṣaṃ khyāpayaṃstūrṇaṃ vyadhamat tava vāhinīm //
MBh, 6, 79, 40.1 taṃ vijitya raṇe śūraṃ vikrāntaṃ khyātapauruṣam /
MBh, 6, 80, 17.1 hatāśvaṃ tu rathaṃ tyaktvā dṛṣṭvā rājñastu pauruṣam /
MBh, 6, 92, 30.1 tatrādbhutam apaśyāma kuntīputrasya pauruṣam /
MBh, 6, 112, 89.1 tatrādbhutam apaśyāma tava putrasya pauruṣam /
MBh, 7, 1, 43.1 jāmadagnyābhyanujñātam astre durvārapauruṣam /
MBh, 7, 2, 21.1 saṃprākruṣṭe ruditastrīkumāre parābhūte pauruṣe dhārtarāṣṭre /
MBh, 7, 8, 6.1 vyaktaṃ diṣṭaṃ hi balavat pauruṣād iti me matiḥ /
MBh, 7, 13, 37.1 tat pauruṣam abhūt tatra sūtaputrasya dāruṇam /
MBh, 7, 49, 21.2 imaṃ samīkṣyāprativīryapauruṣaṃ nipātitaṃ devavarātmajātmajam //
MBh, 7, 50, 76.1 aho vaḥ pauruṣaṃ nāsti na ca vo 'sti parākramaḥ /
MBh, 7, 77, 37.2 tat kuruṣva mayi kṣipraṃ paśyāmastava pauruṣam //
MBh, 7, 110, 1.2 daivam eva paraṃ manye dhik pauruṣam anarthakam /
MBh, 7, 117, 9.2 tato jñāsyasi tattvena madvīryabalapauruṣam //
MBh, 7, 120, 29.1 adya yotsye 'rjunam ahaṃ pauruṣaṃ svaṃ vyapāśritaḥ /
MBh, 7, 122, 16.1 dhig astu kṣātram ācāraṃ dhig astu balapauruṣam /
MBh, 7, 127, 15.2 hatvāsmākaṃ pauruṣaṃ hi daivaṃ paścāt karoti naḥ /
MBh, 7, 127, 24.2 śaṅke daivasya tat karma pauruṣaṃ yena nāśitam //
MBh, 7, 166, 34.2 pitur vadham amṛṣyaṃstu vakṣyāmyadyeha pauruṣam //
MBh, 7, 167, 32.2 tanna jātu kṣamed drauṇir jānan pauruṣam ātmanaḥ //
MBh, 7, 172, 5.1 yā śaktir yacca te vīryaṃ yajjñānaṃ yacca pauruṣam /
MBh, 8, 5, 29.2 daivam eva paraṃ manye dhik pauruṣam anarthakam /
MBh, 8, 5, 46.1 palāyamānaḥ kṛpaṇaṃ dīnātmā dīnapauruṣaḥ /
MBh, 8, 6, 3.2 dravac ca svabalaṃ dṛṣṭvā pauruṣeṇa nyavārayat //
MBh, 8, 15, 13.2 vajrasaṃhananaprakhya pradhānabalapauruṣa //
MBh, 8, 17, 53.1 praharasva raṇe bāla paśyāmas tava pauruṣam /
MBh, 8, 26, 50.1 saṃprakruṣṭe ruditastrīkumāre parābhūte pauruṣe dhārtarāṣṭre /
MBh, 8, 29, 19.1 ahaṃ tasya pauruṣaṃ pāṇḍavasya brūyāṃ hṛṣṭaḥ samitau kṣatriyāṇām /
MBh, 8, 29, 19.2 kiṃ tvaṃ mūrkhaḥ prabhaṣan mūḍhacetā mām avocaḥ pauruṣam arjunasya //
MBh, 8, 33, 12.2 tat sarvaṃ darśayasvādya pauruṣaṃ mahad āsthitaḥ /
MBh, 8, 36, 37.2 vyacaranta gaṇaiḥ śūrāḥ khyāpayantaḥ svapauruṣam //
MBh, 8, 52, 31.2 svabāhuvīryād gamaye parābhavaṃ matpauruṣaṃ viddhi paraḥ parebhyaḥ //
MBh, 8, 57, 37.2 tam īdṛśaṃ pratiyotsyāmi pārthaṃ mahāhave paśya ca pauruṣaṃ me //
MBh, 8, 62, 13.1 sa tvaṃ puruṣaśārdūla pauruṣe mahati sthitaḥ /
MBh, 8, 63, 19.1 ubhau viśrutakarmāṇau pauruṣeṇa balena ca /
MBh, 8, 69, 20.2 tvayā sārathinā pārtho yat kuryād adya pauruṣam //
MBh, 9, 10, 24.1 āviṣṭa iva madreśo manyunā pauruṣeṇa ca /
MBh, 9, 13, 33.3 na saṃbhrāntastadā drauṇiḥ pauruṣe sve vyavasthitaḥ //
MBh, 9, 14, 27.1 tatrādbhutam apaśyāma madrarājasya pauruṣam /
MBh, 9, 15, 14.3 tataḥ pauruṣam āsthāya madrarājam apīḍayat //
MBh, 9, 15, 17.1 yathābhāgaṃ yathotsāhaṃ bhavantaḥ kṛtapauruṣāḥ /
MBh, 9, 18, 54.1 tad adbhutam apaśyāma tava putrasya pauruṣam /
MBh, 9, 30, 31.1 kva te tat pauruṣaṃ yātaṃ kva ca mānaḥ suyodhana /
MBh, 9, 59, 13.1 asmākaṃ sahajaṃ mitraṃ pāṇḍavāḥ śuddhapauruṣāḥ /
MBh, 12, 25, 20.2 pauruṣe karmaṇi kṛte nāstyadharmo yudhiṣṭhira //
MBh, 12, 49, 41.1 tato 'rjunasya bāhūṃstu chittvā vai pauruṣānvitaḥ /
MBh, 12, 56, 15.2 pauruṣaṃ hi paraṃ manye daivaṃ niścityam ucyate //
MBh, 12, 105, 23.2 buddhipauruṣasampannāstvayā tulyādhikā janāḥ //
MBh, 12, 105, 24.2 kiṃ nu tvaṃ tair na vai śreyāṃstulyo vā buddhipauruṣaiḥ //
MBh, 12, 106, 1.2 atha cet pauruṣaṃ kiṃcit kṣatriyātmani paśyasi /
MBh, 12, 107, 24.1 nāvamanye ca te buddhiṃ nāvamanye ca pauruṣam /
MBh, 12, 108, 15.1 arthā hyevādhigamyante saṃghātabalapauruṣāt /
MBh, 12, 108, 20.1 prājñāñ śūrānmaheṣvāsān karmasu sthirapauruṣān /
MBh, 12, 124, 65.1 yad anyeṣāṃ hitaṃ na syād ātmanaḥ karma pauruṣam /
MBh, 12, 131, 9.1 udyacched eva na glāyed udyamo hyeva pauruṣam /
MBh, 12, 138, 7.1 nityam udyatadaṇḍaḥ syānnityaṃ vivṛtapauruṣaḥ /
MBh, 12, 171, 12.2 śuddhaṃ hi daivam evedam ato naivāsti pauruṣam //
MBh, 12, 171, 13.1 yadi vāpyupapadyeta pauruṣaṃ nāma karhicit /
MBh, 12, 217, 25.2 kālena vidhṛtaṃ sarvaṃ mā kṛthāḥ śakra pauruṣam //
MBh, 12, 219, 20.1 na mantrabalavīryeṇa prajñayā pauruṣeṇa vā /
MBh, 12, 220, 75.1 tvam eva hi purā vettha yat tadā pauruṣaṃ mama /
MBh, 12, 221, 88.2 śriyai śaśaṃsāmaradṛṣṭapauruṣaḥ śivena tatrāgamanaṃ maharddhimat //
MBh, 12, 224, 51.1 pauruṣaṃ karma daivaṃ ca phalavṛttisvabhāvataḥ /
MBh, 12, 230, 4.1 pauruṣaṃ kāraṇaṃ kecid āhuḥ karmasu mānavāḥ /
MBh, 12, 230, 5.1 pauruṣaṃ karma daivaṃ ca phalavṛttisvabhāvataḥ /
MBh, 12, 289, 47.2 bhayaṃ nidrāṃ tathā śvāsaṃ pauruṣaṃ viṣayāṃstathā //
MBh, 12, 292, 36.2 manuṣyatvācca devatvaṃ devatvāt pauruṣaṃ punaḥ /
MBh, 12, 318, 1.3 nainaṃ prajñā sunītaṃ vā trāyate nāpi pauruṣam //
MBh, 13, 7, 9.2 agnīn upaśayānasya rājapauruṣam ucyate //
MBh, 13, 12, 14.1 pauruṣaṃ vipranaṣṭaṃ me strītvaṃ kenāpi me 'bhavat /
MBh, 13, 40, 45.1 atha vā pauruṣeṇeyam aśakyā rakṣituṃ mayā /
MBh, 15, 23, 6.1 nāgāyutasamaprāṇaḥ khyātavikramapauruṣaḥ /
Manusmṛti
ManuS, 7, 102.1 nityam udyatadaṇḍaḥ syān nityaṃ vivṛtapauruṣaḥ /
ManuS, 7, 159.2 vyastaiś caiva samastaiś ca pauruṣeṇa nayena ca //
Rāmāyaṇa
Rām, Bā, 57, 21.1 daivam eva paraṃ manye pauruṣaṃ tu nirarthakam /
Rām, Ay, 3, 11.1 gandharvarājapratimaṃ loke vikhyātapauruṣam /
Rām, Ay, 17, 22.1 na dṛṣṭapūrvaṃ kalyāṇaṃ sukhaṃ vā patipauruṣe /
Rām, Ay, 20, 13.1 drakṣyanti tv adya daivasya pauruṣaṃ puruṣasya ca /
Rām, Ay, 20, 14.1 adya matpauruṣahataṃ daivaṃ drakṣyanti vai janāḥ /
Rām, Ay, 20, 15.2 pradhāvitam ahaṃ daivaṃ pauruṣeṇa nivartaye //
Rām, Ay, 20, 19.2 prabhaviṣyati duḥkhāya yathograṃ pauruṣaṃ mama //
Rām, Ār, 52, 20.2 pauruṣaṃ balam āśritya trāsam utsṛjya dūrataḥ //
Rām, Ki, 7, 4.1 rāvaṇaṃ sagaṇaṃ hatvā paritoṣyātmapauruṣam /
Rām, Ki, 7, 11.2 pauruṣaṃ śraya śokasya nāntaraṃ dātum arhasi //
Rām, Ki, 8, 37.2 sa me jyeṣṭho ripur bhrātā vālī viśrutapauruṣaḥ //
Rām, Ki, 11, 1.1 rāmasya vacanaṃ śrutvā harṣapauruṣavardhanam /
Rām, Ki, 11, 3.1 vālinaḥ pauruṣaṃ yat tad yac ca vīryaṃ dhṛtiś ca yā /
Rām, Ki, 55, 2.2 bhrātā jaṭāyuṣaḥ śrīmān prakhyātabalapauruṣaḥ //
Rām, Ki, 58, 25.1 śrūyatāṃ tat pravakṣyāmi bhavatāṃ pauruṣāśrayam /
Rām, Ki, 62, 11.2 tam evādyāvagacchāmi balaṃ pauruṣam eva ca //
Rām, Ki, 62, 15.1 atha pavanasamānavikramāḥ plavagavarāḥ pratilabdhapauruṣāḥ /
Rām, Su, 10, 5.1 sītām adṛṣṭvā hyanavāpya pauruṣaṃ vihṛtya kālaṃ saha vānaraiściram /
Rām, Su, 16, 17.1 taṃ cāpratimakarmāṇam acintyabalapauruṣam /
Rām, Su, 35, 15.1 utsāhaḥ pauruṣaṃ sattvam ānṛśaṃsyaṃ kṛtajñatā /
Rām, Su, 37, 10.2 vardhiṣyate dāśaratheḥ pauruṣaṃ madavāptaye //
Rām, Yu, 19, 18.2 ikṣvākūṇām atiratho loke vikhyātapauruṣaḥ //
Rām, Yu, 24, 11.1 hantā parabalaughānām acintyabalapauruṣaḥ /
Rām, Yu, 26, 33.2 anuttameṣūttamapauruṣo balī babhūva tūṣṇīṃ samavekṣya rāvaṇam //
Rām, Yu, 45, 39.1 prahastaṃ tv abhiniryāntaṃ prakhyātabalapauruṣam /
Rām, Yu, 54, 18.1 nirāyudhānāṃ dravatām asaṃgagatipauruṣāḥ /
Rām, Yu, 55, 42.2 śrutapauruṣasampannastasmād garjasi vānara //
Rām, Yu, 55, 106.2 tatastvāṃ bhakṣayiṣyāmi dṛṣṭapauruṣavikramam //
Rām, Yu, 59, 58.2 pauruṣeṇa tu yo yuktaḥ sa tu śūra iti smṛtaḥ //
Rām, Yu, 62, 41.1 tad rākṣasabalaṃ ghoraṃ bhīmavikramapauruṣam /
Rām, Yu, 78, 31.2 pauruṣe cāpratidvandvastad enaṃ jahi rāvaṇim //
Rām, Yu, 93, 2.1 hīnavīryam ivāśaktaṃ pauruṣeṇa vivarjitam /
Rām, Yu, 99, 23.1 na hi tvaṃ śocitavyo me prakhyātabalapauruṣaḥ /
Rām, Yu, 103, 2.2 pauruṣād yad anuṣṭheyaṃ tad etad upapāditam //
Rām, Yu, 103, 4.1 adya me pauruṣaṃ dṛṣṭam adya me saphalaḥ śramaḥ /
Rām, Yu, 108, 7.1 nīrujānnirvraṇāṃścaiva sampannabalapauruṣān /
Rām, Yu, 116, 72.1 pauruṣaṃ vikramo buddhir yasminn etāni nityadā /
Rām, Utt, 74, 13.1 pṛthivyāṃ ye ca puruṣā rājan pauruṣam āgatāḥ /
Rām, Utt, 78, 28.2 strībhūtaścāparaṃ māsaṃ na smariṣyasi pauruṣam //
Rām, Utt, 81, 24.2 strībhūtaḥ pauruṣaṃ lebhe yaccānyad api durlabham //
Saundarānanda
SaundĀ, 1, 52.2 anigūḍhārthivibhavaṃ nigūḍhajñānapauruṣam //
SaundĀ, 7, 15.1 chittvā ca bhittvā ca hi yānti tāni svapauruṣāccaiva suhṛdbalācca /
Amarakośa
AKośa, 2, 352.2 ūrdhvavistṛtadoḥ pāṇinṛmāne pauruṣaṃ triṣu //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 12.2 balapauruṣakāriṇyaḥ sāgarāmbhas tridoṣakṛt //
AHS, Sū., 10, 22.1 tṛṭkārśyapauruṣabhraṃśasrotorodhamalagrahān /
AHS, Utt., 4, 1.3 lakṣayej jñānavijñānavākceṣṭābalapauruṣam /
AHS, Utt., 39, 48.2 pañcāravindam iti tat prathitaṃ pṛthivyāṃ prabhraṣṭapauruṣabalapratibhair niṣevyam //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 167.1 praśastaṃ dinam adyaivaṃ tenāyaṃ pauruṣārjitaḥ /
BKŚS, 18, 24.2 tam indhayati yan mitra tatra kiṃ nāma pauruṣam //
BKŚS, 18, 699.2 daivapauruṣayuktasya śrīr iva ślāghyajanmanaḥ //
BKŚS, 21, 55.1 parivrāḍ abravīd daivaṃ pauruṣād balavattaram /
BKŚS, 21, 172.1 tat tena yena kṛtaduṣkarapauruṣeṇa vākyaṃ na bhinnatamasaḥ kṛtam apramāṇam /
Daśakumāracarita
DKCar, 1, 2, 3.1 kumārā mārābhirāmā rāmādyapauruṣā ruṣā bhasmīkṛtārayo rayopahasitasamīraṇā raṇābhiyānena yānenābhyudayāśaṃsaṃ rājānamakārṣuḥ /
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
DKCar, 2, 1, 21.1 sa tu svabhāvadhīraḥ sarvapauruṣātibhūmiḥ sahiṣṇutaikapratikriyāṃ daivīmeva tāmāpadamavadhārya smara tasyā haṃsagāmini haṃsakathāyāḥ //
DKCar, 2, 2, 293.1 sā tu pratipannārtheva jīva ciram prasīdantu te devatāḥ devo 'pyaṅgarājaḥ pauruṣaprīto mocayatu tvām ete 'pi bhadramukhāstava dayantām iti kṣaṇādapāsarat //
DKCar, 2, 8, 116.0 dyūte 'pi dravyarāśes tṛṇavattyāgād anupamānam āśayaudāryam jayaparājayānavasthānāddharṣavivādayor avidheyatvam pauruṣaikanimittasyāmarṣasya vṛddhiḥ akṣahastabhūmyādigocarāṇāmatyantadurupalakṣyāṇāṃ kūṭakarmaṇāmupalakṣaṇādanantabuddhinaipuṇyam ekaviṣayopasaṃhārāccittasyāticitramaikāgryam adhyavasāyasahacareṣu sāhaseṣvatiratiḥ atikarkaśapuruṣapratisaṃsargād ananyadharṣaṇīyatā mānāvadhāraṇam akṛpaṇaṃ ca śarīrayāpanamiti //
Harivaṃśa
HV, 25, 8.2 jijñāsāṃ pauruṣe cakre na caskande 'tha pauruṣam //
HV, 25, 8.2 jijñāsāṃ pauruṣe cakre na caskande 'tha pauruṣam //
Kirātārjunīya
Kir, 1, 9.2 vibhajya naktaṃdinam astatandriṇā vitanyate tena nayena pauruṣam //
Kir, 2, 7.2 avasīdati yat surair api tvayi saṃbhāvitavṛtti pauruṣam //
Kir, 2, 13.2 vinipātanivartanakṣamaṃ matam ālambanam ātmapauruṣam //
Kir, 2, 17.2 jananātha tavānujanmanāṃ kṛtam āviṣkṛtapauruṣair bhujaiḥ //
Kir, 2, 35.2 vigaṇayya nayanti pauruṣaṃ vijitakrodharayā jigīṣavaḥ //
Kir, 13, 14.1 iti tena vicintya cāpanāma prathamaṃ pauruṣacihnam ālalambe /
Kir, 13, 32.1 sphuṭapauruṣam āpapāta pārthas tam atha prājyaśaraḥ śaraṃ jighṛkṣuḥ /
Kir, 13, 33.2 kṛtaśaktir avāṅmukho gurutvāj janitavrīḍa ivātmapauruṣeṇa //
Kir, 13, 41.1 hrepayann ahimatejasaṃ tviṣā sa tvam ittham upapannapauruṣaḥ /
Kir, 14, 23.2 samānavīryānvayapauruṣeṣu yaḥ karoty atikrāntim asau tiraskriyā //
Kir, 14, 43.2 yayuḥ kṣaṇād apratipattimūḍhatāṃ mahānubhāvaḥ pratihanti pauruṣam //
Kir, 14, 63.2 balīyasā tad vidhineva pauruṣaṃ balaṃ nirastaṃ na rarāja jiṣṇunā //
Kir, 15, 17.1 bhavadbhir adhunārātiparihāpitapauruṣaiḥ /
Kir, 15, 28.2 yuṣmābhir unnatiṃ nītaṃ nirastam iha pauruṣam //
Kir, 16, 9.1 asmin yaśaḥpauruṣalolupānām arātibhiḥ pratyurasaṃ kṣatānām /
Kir, 16, 49.1 sāphalyam astre ripupauruṣasya kṛtvā gate bhāgya ivāpavargam /
Kir, 16, 63.2 vidhir iva viparītaḥ pauruṣaṃ nyāyavṛtteḥ sapadi tad upaninye riktatāṃ nīlakaṇṭhaḥ //
Kir, 17, 1.2 dhṛtiṃ guruśrīr guruṇābhipuṣyan svapauruṣeṇeva śarāsanena //
Kāmasūtra
KāSū, 2, 7, 21.1 pāruṣyaṃ rabhasatvaṃ ca pauruṣaṃ teja ucyate /
Kūrmapurāṇa
KūPur, 1, 6, 10.1 dṛṣṭvā daṃṣṭrāgravinyastāṃ pṛthivīṃ prathitapauruṣam /
KūPur, 1, 10, 2.1 atha dīrgheṇa kālena tatrāpratimapauruṣau /
KūPur, 1, 15, 34.2 imaṃ deśaṃ samāgantuṃ kṣipramarhasi pauruṣāt //
KūPur, 1, 21, 59.1 dudruvuste bhayagrastā dṛṣṭvā tasyātipauruṣam /
Liṅgapurāṇa
LiPur, 1, 68, 21.1 kroṣṭuś ca śṛṇu rājarṣer vaṃśamuttamapauruṣam /
LiPur, 1, 70, 256.2 pauruṣaṃ karma daivaṃ ca phalavṛttisvabhāvataḥ //
Matsyapurāṇa
MPur, 44, 14.2 kroṣṭoḥ śṛṇuta rājarṣer vaṃśamuttamapauruṣam //
MPur, 138, 12.2 praharāśu sthito'smyatra ehi darśaya pauruṣam //
MPur, 148, 35.1 labdhvā janma na yaḥ kaścidghaṭayetpauruṣaṃ naraḥ /
MPur, 148, 71.2 tasmād durjanam ākrāntuṃ śreyānpauruṣasaṃśrayaḥ //
MPur, 150, 3.2 sa vicintya yamo bāṇāngrasanasyātipauruṣam //
MPur, 150, 105.2 tānamarṣācca samprekṣya dānavaścaṇḍapauruṣaḥ //
MPur, 150, 128.2 tato baddhabhujaṃ daityaṃ viphalīkṛtapauruṣam //
MPur, 150, 215.1 dānavendrairnavāmbhodasacchāyaiḥ pauruṣotkaṭaiḥ /
MPur, 151, 11.2 abhyadravadraṇe kruddho daityānīke tu pauruṣāt //
MPur, 153, 61.2 tatprahāram acintyaiva nimirnirbhayapauruṣaḥ //
MPur, 153, 125.1 mayaiṣa lakṣito daityo'dhiṣṭhitaḥ prāptapauruṣaḥ /
MPur, 154, 538.2 koṭisaṃkhyā hyasaṃkhyātā nānāvikhyātapauruṣāḥ /
MPur, 159, 28.2 dṛṣṭaṃ te pauruṣaṃ śakra raṇeṣu śataśo mayā /
Suśrutasaṃhitā
Su, Sū., 5, 29.2 pauruṣaṃ puruṣaśreṣṭho brahmātmānaṃ dhruvo bhruvau //
Su, Nid., 3, 19.1 bastir vastiśiraścaiva pauruṣaṃ vṛṣaṇau gudaḥ /
Tantrākhyāyikā
TAkhy, 2, 274.1 na mantrabalavīryeṇa prajñayā pauruṣeṇa vā /
Viṣṇupurāṇa
ViPur, 6, 1, 23.1 samānapauruṣaṃ ceto bhāvi vipreṣu vai kalau /
Yājñavalkyasmṛti
YāSmṛ, 1, 350.2 tatra daivam abhivyaktaṃ pauruṣaṃ paurvadehikam //
Śatakatraya
ŚTr, 1, 88.2 ity aiśvaryabalānvito 'pi balabhid bhagnaḥ paraiḥ saṅgare tad vyaktaṃ nanu daivam eva śaraṇaṃ dhig dhig vṛthā pauruṣam //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 36.2 tvāṃ duḥstham ūnapadam ātmani pauruṣeṇa sampādayan yaduṣu ramyam abibhradaṅgam //
BhāgPur, 2, 7, 9.1 yadvenam utpathagataṃ dvijavākyavajraniṣpluṣṭapauruṣabhagaṃ niraye patantam /
BhāgPur, 3, 11, 27.2 manvādibhir idaṃ viśvam avaty uditapauruṣaḥ //
BhāgPur, 3, 17, 16.1 tāv ādidaityau sahasā vyajyamānātmapauruṣau /
BhāgPur, 3, 18, 4.2 tvāṃ yogamāyābalam alpapauruṣaṃ saṃsthāpya mūḍha pramṛje suhṛcchucaḥ //
BhāgPur, 3, 19, 12.1 svapauruṣe pratihate hatamāno mahāsuraḥ /
BhāgPur, 3, 25, 35.2 ye 'nyonyato bhāgavatāḥ prasajya sabhājayante mama pauruṣāṇi //
BhāgPur, 4, 15, 25.2 hrīmantaḥ paramodārāḥ pauruṣaṃ vā vigarhitam //
BhāgPur, 4, 16, 2.2 venāṅgajātasya ca pauruṣāṇi te vācaspatīnāmapi babhramurdhiyaḥ //
BhāgPur, 8, 7, 7.2 āsan svapauruṣe naṣṭe daivenātibalīyasā //
Bhāratamañjarī
BhāMañj, 1, 708.1 na pauruṣeṇa na tyāgānna nītyā vā pṛthāsutāḥ /
BhāMañj, 5, 20.1 ityukte rauhiṇeyena sātyakiḥ satyapauruṣaḥ /
BhāMañj, 7, 500.2 avārayanmahānīkaṃ sātyakiḥ satyapauruṣaḥ //
BhāMañj, 13, 918.2 ācāragatisaṃlāpaṃ pauruṣaṃ strī bibharti ca //
BhāMañj, 13, 1291.1 daivaṃ sapauruṣaṃ rājñā bhīṣmaḥ pṛṣṭo 'bravītpunaḥ /
BhāMañj, 13, 1292.2 pauruṣaṃ karma puruṣairyathā yatra yadā kṛtam /
Garuḍapurāṇa
GarPur, 1, 111, 33.2 daivaṃ tasya pramāṇaṃ hi kartavyaṃ pauruṣaṃ sadā //
GarPur, 1, 113, 44.1 na mantrabalavīryeṇa prajñayā pauruṣeṇa ca /
Gītagovinda
GītGov, 3, 20.1 pāṇau mā kuru cūtasāyakam amum mā cāpam āropaya krīḍānirjitaviśva mūrchitajanāghātena kim pauruṣam /
GītGov, 12, 18.2 niṣpandā jaghanasthalī śithilā dorvalliḥ utkampitam vakṣaḥ mīlitam akṣi pauruṣarasaḥ strīṇām kutaḥ sidhyati //
Hitopadeśa
Hitop, 0, 33.3 daivaṃ nihatya kuru pauruṣam ātmaśaktyā yatne kṛte yadi na sidhyati ko 'tra doṣaḥ //
Hitop, 1, 124.3 atyantavimukhe daive vyarthe yatne ca pauruṣe /
Hitop, 3, 140.2 upajāpaś cirārodho 'vaskandas tīvrapauruṣam /
Hitop, 4, 58.11 aṅkam āruhya suptaṃ hi hatvā kiṃ nāma pauruṣam //
Kathāsaritsāgara
KSS, 2, 5, 5.2 apauruṣakṛtaṃ loke naiva syāllāghavaṃ ca vaḥ //
KSS, 3, 4, 64.2 sāmrājye pauruṣādhīne paśyandeśamakāraṇam //
KSS, 3, 4, 66.2 saṃpatsu hi susattvānāmekahetuḥ svapauruṣam //
KSS, 3, 4, 221.2 svapauruṣaphalarddhyeva priyayā saṃgatastayā //
KSS, 3, 4, 389.2 vilasatsattvasaṃrambhaṃ svapauruṣamivāmbudhim //
KSS, 3, 5, 1.2 rājan daivānukūlyaṃ ca vidyate pauruṣaṃ ca te //
KSS, 4, 1, 132.2 purogair nīyamānasya hetumātraṃ svapauruṣam //
KSS, 4, 2, 188.2 sudhārthaṃ darśayāmāsa garuḍo guru pauruṣam //
KSS, 6, 1, 172.2 āpannatrāṇavikalaiḥ kiṃ prāṇaiḥ pauruṣeṇa vā //
Rasaratnākara
RRĀ, Ras.kh., 3, 202.2 unnataṃ pauruṣaṃ yāvadvistāreṇa tadardhakam //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 86.2 ūrdhvaṃ vistṛtadoṣpāṇir nṛmānaṃ pauruṣaṃ viduḥ //
RājNigh, Manuṣyādivargaḥ, 102.1 śukraṃ puṃstvaṃ reto bījaṃ vīryaṃ ca pauruṣaṃ kathitam /
Skandapurāṇa
SkPur, 19, 26.3 sa dustarāṇi durgāṇi taratyaśrāntapauruṣaḥ //
SkPur, 19, 27.1 hrīpauruṣaudāryavihārasattvaiḥ samanvitaḥ sojjvalacāruveṣaḥ /
Tantrāloka
TĀ, 1, 36.2 dvidhā pauruṣabauddhatvabhidoktaṃ śivaśāsane //
TĀ, 1, 41.2 vikasvaraṃ tadvijñānaṃ pauruṣaṃ nirvikalpakam //
TĀ, 1, 48.1 dīkṣayā galite 'pyantarajñāne pauruṣātmani /
TĀ, 8, 129.1 ye vidyāpauruṣe ye ca śmaśānādiprasādhane /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 2, 33, 1.0 pauruṣārthibhiriti śukrārthibhiḥ //
Śukasaptati
Śusa, 7, 9.18 aṅkamāruhya suptaṃ hi hantuṃ kiṃ nāma pauruṣam //
Śusa, 27, 2.17 uktaśca hataka anena pauruṣeṇa kṣayaṃ vrajasi /
Gheraṇḍasaṃhitā
GherS, 5, 28.1 elājātilavaṅgaṃ ca pauruṣaṃ jambu jāmbalam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 31, 8.1 pavitratvaṃ labhantyete pauruṣeṇa vinā nṛṇām /
SkPur (Rkh), Revākhaṇḍa, 97, 23.2 saṃyuktaḥ putrabhṛtyaiśca pauruṣe mahati sthitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 24.1 tripauruṣā bhavedvidyā tripuruṣaṃ na bhaveddhanam /
SkPur (Rkh), Revākhaṇḍa, 189, 30.1 dṛṣṭvā pañca varāhānvai pauruṣe mahati sthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 32.2 pauruṣe kriyamāṇe 'pi na siddhirjāyate yadi //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 185.2 sarvāmoghodyamo 'nantakīrtiniḥsīmapauruṣaḥ //