Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Manusmṛti
Matsyapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 1, 12.0 ārabdhayajño vā eṣa ārabdhadevato yo darśapūrṇamāsābhyāṃ yajata āmāvāsyena vā haviṣeṣṭvā paurṇamāsena vā tasminn eva haviṣi tasmin barhiṣi dīkṣetaiṣo ekā dīkṣā //
Atharvaveda (Śaunaka)
AVŚ, 7, 80, 2.1 vṛṣabhaṃ vājinaṃ vayaṃ paurṇamāsaṃ yajāmahe /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 1.0 āmāvāsyena vā paurṇamāsena vā haviṣā yakṣyamāṇo bhavati //
BaudhŚS, 18, 5, 18.0 atha paurṇamāsavaimṛdhābhyām iṣṭvottaraiḥ prayujāṃ havirbhir yajate //
BaudhŚS, 18, 6, 17.0 atha paurṇamāsavaimṛdhābhyām iṣṭvottaraiḥ prayujāṃ havirbhir yajate //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 6.0 āmāvāsyena haviṣā pūrvapakṣam abhiyajate paurṇamāsenāparapakṣam //
GobhGS, 4, 8, 11.0 paurṇamāsyāṃ rātrau khadiraśaṅkuśataṃ juhuyād āyuḥkāmaḥ //
Gopathabrāhmaṇa
GB, 1, 3, 21, 3.0 na paurṇamāsena yajñena yajeta //
GB, 1, 3, 22, 1.0 agnihotraṃ ca mā paurṇamāsaś ca yajñaḥ purastāt pratyañcam ubhau kāmaprau bhūtvā kṣityā sahāviśatām //
Kauṣītakibrāhmaṇa
KauṣB, 1, 4, 11.0 atho hāsya paurṇamāsāt tantrād anitaṃ bhavati //
KauṣB, 4, 10, 4.0 paurṇamāsaṃ vāmāvāsyaṃ vā haviṣkurvīta navānām ubhayasyāptyai //
KauṣB, 4, 10, 5.0 api vā paurṇamāse vāmāvāsye vā havīṃṣyanuvartayed devatānām aparihāṇāya //
KauṣB, 8, 2, 15.0 atho hāsya paurṇamāsāt tantrād anitaṃ bhavati //
Khādiragṛhyasūtra
KhādGS, 4, 1, 12.0 ardhamāsavratī paurṇamāsyāṃ rātrau nābhimātraṃ pragāhyāvidāsini hrade 'kṣatataṇḍulānāsyena juhuyād udake vṛkṣa iveti pañcabhiḥ pārthivaṃ karma //
KhādGS, 4, 3, 1.0 ardhamāsavratī paurṇamāsyāṃ rātrau śaṅkuśataṃ juhuyād ekākṣaryayāyasānvayakāmaḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 4, 9.1 mūlaphalair upavasathaṃ kṛtvā māsam upavased araṇye nistāntavo munir yā rauhiṇī vā pauṣī vā paurṇamāsī syāt tad ahar udyantam ādityam upatiṣṭhetod vayaṃ tamasas parīty etena /
Taittirīyasaṃhitā
TS, 1, 6, 9, 7.0 ya evaṃ vidvān paurṇamāsīṃ yajate yāvad ukthyenopāpnoti tāvad upāpnoti //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 2, 1.0 yajamāno 'gniṃ gṛhṇāmi surathaṃ vasūn rudrān imām ūrjam iti trīn āhavanīye 'nvādhīyamāne japati paurṇamāsaṃ havir iti paurṇamāsyām āmāvāsyaṃ havir ity amāvāsyāyām //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 3.4 paurṇamāsaṃ havir idaṃ juṣantām āmāvāsyaṃ havir idaṃ juṣantām /
Āpastambagṛhyasūtra
ĀpGS, 7, 28.1 paurṇamāsyāṃ paurṇamāsī yasyāṃ kriyate //
Manusmṛti
ManuS, 6, 9.2 darśam askandayan parva paurṇamāsaṃ ca yogataḥ //
Matsyapurāṇa
MPur, 50, 62.2 paurṇamāsena haviṣā iṣṭvā tasminprajāpatim /
MPur, 135, 18.1 candrodayātsamudbhūtaḥ paurṇamāsa ivārṇavaḥ /
MPur, 135, 38.1 candrodayātsamudbhūtaḥ paurṇamāsa ivārṇavaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 3, 1.0 upoṣya paurṇamāsena haviṣā yajate //