Occurrences

Atharvaprāyaścittāni
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Muṇḍakopaniṣad
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Agnipurāṇa
Amarakośa
Kūrmapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa

Atharvaprāyaścittāni
AVPr, 6, 3, 2.0 yajñaś ca tvā vāyuś ca śṛṇītām ahaś ca tvā rātrīś ca śṛṇītāṃ darśaś ca tvā paurṇamāsaś ca śṛṇītāṃ yajñaś ca tvā dakṣiṇā ca śṛṇītāṃ dakṣaś ca tvā mānasaś ca śṛṇītām arkaś ca tvāśvamedhaś ca śṛṇītām //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 14.0 darśe vā paurṇamāse vāgnisamādhānaṃ kurvīta //
GobhGS, 1, 9, 14.0 ā sāyamāhuteḥ prātarāhutir nātyety ā prātarāhuteḥ sāyamāhutir āmāvāsyāyāḥ paurṇamāsaṃ nātyety ā paurṇamāsyā āmāvāsyam //
Gopathabrāhmaṇa
GB, 1, 5, 9, 5.0 katham eṣāṃ paurṇamāsam anantaritaṃ bhavati //
GB, 2, 1, 12, 7.0 darśo vā etayoḥ pūrvaḥ paurṇamāsa uttaraḥ //
GB, 2, 1, 12, 8.0 atha yat parastāt paurṇamāsa ārabhyate tad yathā pūrvaṃ kriyate //
GB, 2, 1, 12, 9.0 tad yat paurṇamāsam ārabhamāṇaḥ sarasvatyai caruṃ nirvapet sarasvate dvādaśakapālam amāvāsyā vai sarasvatī paurṇamāsaḥ sarasvān iti //
GB, 2, 1, 12, 9.0 tad yat paurṇamāsam ārabhamāṇaḥ sarasvatyai caruṃ nirvapet sarasvate dvādaśakapālam amāvāsyā vai sarasvatī paurṇamāsaḥ sarasvān iti //
GB, 2, 1, 20, 23.0 atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe vaiśvadeveneṣṭaṃ bhavati //
GB, 2, 1, 22, 17.0 atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe varuṇapraghāsair iṣṭaṃ bhavati //
GB, 2, 1, 25, 30.0 atha yat parastāt paurṇamāsena yajate tathā hāsya pūrvapakṣe sākamedhair iṣṭaṃ bhavati //
GB, 2, 1, 26, 5.0 yady u na mathyate paurṇamāsam eva tantraṃ bhavati //
GB, 2, 1, 26, 6.0 pratiṣṭhā vai paurṇamāsam //
Kauṣītakibrāhmaṇa
KauṣB, 1, 2, 1.0 paurṇamāsaṃ prathamāyai tantraṃ bhavati //
KauṣB, 3, 5, 16.0 paurṇamāsena vā indro vṛtram ahan //
KauṣB, 4, 8, 7.0 etayeṣṭvātha paurṇamāsena yajeta //
KauṣB, 5, 2, 29.0 atha yat parastāt paurṇamāsena yajate //
KauṣB, 5, 5, 25.0 atha yat parastāt paurṇamāsena yajate //
KauṣB, 5, 9, 31.0 atha yat parastāt paurṇamāsena yajate //
KauṣB, 5, 10, 8.0 yady u na mathyate paurṇamāsam eva tantraṃ bhavati //
KauṣB, 5, 10, 9.0 pratiṣṭhā vai paurṇamāsaṃ pratiṣṭhityā eva //
Khādiragṛhyasūtra
KhādGS, 2, 1, 1.0 paurṇamāsopakramau darśapūrṇamāsau //
KhādGS, 2, 1, 2.0 dārśaṃ cetpūrvamupapadyeta paurṇamāseneṣṭvātha tatkuryāt //
KhādGS, 2, 2, 7.0 sarvo 'parapakṣaḥ paurṇamāsasya //
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 19.0 gṛheṣu paurṇamāsaṃ samārūḍhanirmathitayos tathā cet //
KātyŚS, 5, 11, 3.0 paurṇamāsadharmā barhirvarjam //
KātyŚS, 6, 10, 17.0 darvihomāḥ paurṇamāsadharmā juhotyaviśeṣāt //
KātyŚS, 15, 1, 18.0 paurṇamāsena kṛṣṇapakṣān etyāmāvāsyena śuklān ā śunāsīrīyāt //
Kāṭhakasaṃhitā
KS, 7, 5, 2.0 agnīṣomayor vā etad bhāgadheyaṃ yat paurṇamāsam //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 3.1 yasyāgnihotram adarśam apaurṇamāsam acāturmāsyam anāgrayaṇam atithivarjitaṃ ca /
Pāraskaragṛhyasūtra
PārGS, 1, 5, 9.1 cittaṃ ca cittiś cākūtaṃ cākūtiś ca vijñātaṃ ca vijñātiś ca manaś ca śakvarīś ca darśaś ca paurṇamāsaṃ ca bṛhac ca rathantaraṃ ca /
Taittirīyasaṃhitā
TS, 2, 5, 2, 7.8 kiṃdevatyam paurṇamāsam iti /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 1, 9.0 candramasam ūnaṃ pūrṇaṃ vā vijñāya pūrvasmin parvaṇi paurṇamāsena yakṣya ity uktvā keśaśmaśrūṇi vāpayitvopavasati //
Vaitānasūtra
VaitS, 1, 4, 24.1 darśapaurṇamāsau triṃśataṃ varṇāni /
VaitS, 1, 4, 25.1 paurṇamāsyāṃ paurṇamāsam aparedyuś ca /
VaitS, 2, 4, 2.1 pūrvaṃ paurṇamāsam ārabhamāṇaḥ sarasvatyai ca caruṃ sarasvate dvādaśakapālaṃ sarasvati vrateṣu yasya vratam iti //
VaitS, 3, 2, 1.1 agnihotraṃ ca mā paurṇamāsaś ca yajñaḥ purastāt pratyañcam ubhau kāmaprau bhūtvā kṣityā sahāviśatām /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 24.1 etat tv api paurṇamāsāt //
Śatapathabrāhmaṇa
ŚBM, 2, 6, 2, 19.2 samārohyāgnā udavasāyeva hyetena yajate na hi tadavakalpate yaduttaravedāvagnihotraṃ juhuyāt tasmādudavasyati gṛhānitvā nirmathyāgnī paurṇamāsena yajata utsannayajña iva vā eṣa yaccāturmāsyānyathaiṣa kᄆptaḥ pratiṣṭhito yajño yatpaurṇamāsaṃ tat kᄆptenaivaitad yajñenāntataḥ pratitiṣṭhati tasmād udavasyati //
ŚBM, 2, 6, 2, 19.2 samārohyāgnā udavasāyeva hyetena yajate na hi tadavakalpate yaduttaravedāvagnihotraṃ juhuyāt tasmādudavasyati gṛhānitvā nirmathyāgnī paurṇamāsena yajata utsannayajña iva vā eṣa yaccāturmāsyānyathaiṣa kᄆptaḥ pratiṣṭhito yajño yatpaurṇamāsaṃ tat kᄆptenaivaitad yajñenāntataḥ pratitiṣṭhati tasmād udavasyati //
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena vā indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //
ŚBM, 6, 2, 2, 19.1 sa vā iṣṭvaiva paurṇamāsena /
ŚBM, 6, 2, 2, 19.2 atha paśumālabheta paurṇamāsena vā indro vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhata tathaivaitad yajamānaḥ paurṇamāsenaiva vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhate //
ŚBM, 6, 2, 2, 19.2 atha paśumālabheta paurṇamāsena vā indro vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhata tathaivaitad yajamānaḥ paurṇamāsenaiva vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 3, 7.0 ā paurṇamāsād darśasyānatītaḥ kāla ā darśāt paurṇamāsasya //
ŚāṅkhGS, 1, 3, 7.0 ā paurṇamāsād darśasyānatītaḥ kāla ā darśāt paurṇamāsasya //
Mahābhārata
MBh, 1, 7, 8.2 darśaśca paurṇamāsaśca devānāṃ pitṛbhiḥ saha //
MBh, 3, 211, 12.1 darśe ca paurṇamāse ca yasyeha havir ucyate /
MBh, 3, 211, 30.1 darśaṃ ca paurṇamāsaṃ ca yasya tiṣṭhet pratiṣṭhitam /
MBh, 3, 246, 6.1 darśaṃ ca paurṇamāsaṃ ca kurvan vigatamatsaraḥ /
MBh, 9, 49, 30.1 darśaṃ ca paurṇamāsaṃ ca ye yajanti tapodhanāḥ /
MBh, 12, 29, 107.1 darśena paurṇamāsena cāturmāsyaiḥ punaḥ punaḥ /
MBh, 12, 261, 19.2 darśaṃ ca paurṇamāsaṃ ca agnihotraṃ ca dhīmatām /
Manusmṛti
ManuS, 4, 25.2 darśena cārdhamāsānte paurṇamāsena caiva hi //
Agnipurāṇa
AgniPur, 20, 11.1 paurṇamāsaś ca sambhūtyāṃ marīcerabhavat sutaḥ /
Amarakośa
AKośa, 2, 455.2 darśaśca paurṇamāsaśca yāgau pakṣāntayoḥ pṛthak //
Kūrmapurāṇa
KūPur, 1, 12, 4.1 marīcerapi saṃbhūtiḥ paurṇamāsamasūyata /
KūPur, 1, 12, 5.2 virajāḥ parvataścaiva paurṇamāsasya tau sutau //
KūPur, 2, 24, 1.3 darśena caiva pakṣānte paurṇamāsena caiva hi //
KūPur, 2, 27, 9.1 darśena paurṇamāsena yajet niyataṃ dvijaḥ /
Viṣṇupurāṇa
ViPur, 1, 10, 6.1 patnī marīceḥ saṃbhūtiḥ paurṇamāsam asūyata /
Bhāgavatapurāṇa
BhāgPur, 11, 18, 8.1 agnihotraṃ ca darśaś ca paurṇamāsaś ca pūrvavat /
Garuḍapurāṇa
GarPur, 1, 5, 11.1 patni marīceḥ sambhūtiḥ paurṇamāsamasūyata /