Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣiparāśara
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 8, 3.0 tad āhur ya āhitāgnir amāvāsyām paurṇamāsīṃ vātīyāt kā tatra prāyaścittir iti so 'gnaye pathikṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vetthā hi vedho 'dhvana ā devānām api panthām aganmety āhutiṃ vāhavanīye juhuyād agnaye pathikṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 11, 2.0 pūrvām paurṇamāsīm upavased iti paiṅgyam uttarām iti kauṣītakaṃ yā pūrvā paurṇamāsī sānumatir yottarā sā rākā //
AB, 7, 11, 2.0 pūrvām paurṇamāsīm upavased iti paiṅgyam uttarām iti kauṣītakaṃ yā pūrvā paurṇamāsī sānumatir yottarā sā rākā //
AB, 7, 11, 5.0 pūrvām paurṇamāsīm upavased anirjñāya purastād amāvāsyāyāṃ candramasaṃ yad upaiti yad yajate tena somaṃ krīṇanti tenottarām uttarām upavased uttarāṇi ha vai somo yajate somam anu daivatam etad vai devasomaṃ yac candramās tasmād uttarām upavaset //
Atharvaprāyaścittāni
AVPr, 2, 2, 16.0 pāthikṛtīty ācakṣate paurṇamāsyamāvāsyeti cātipanne //
Atharvaveda (Paippalāda)
AVP, 1, 102, 1.1 paurṇamāsī prathamā yajñiyāsīd ahnāṃ rātrīṇām atiśarvareṣu /
AVP, 1, 102, 2.1 pūrṇā paścād uta pūrṇā purastāt paurṇamāsī madhyata uj jigāya /
Atharvaveda (Śaunaka)
AVŚ, 7, 80, 1.1 pūrṇā paścāduta pūrṇā purastādunmadhyataḥ paurṇamāsī jigāya /
AVŚ, 7, 80, 4.1 paurṇamāsī prathamā yajñiyāsīd ahnāṃ rātrīṇām atiśarvareṣu /
AVŚ, 15, 2, 2.6 amāvāsyā ca paurṇamāsī ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 16, 1.0 yo 'sya prathamo 'pānaḥ sā paurṇamāsī //
AVŚ, 15, 17, 9.0 yad ādityam abhisaṃviśanty amāvāsyāṃ caiva tat paurṇamāsīṃ ca //
Baudhāyanadharmasūtra
BaudhDhS, 1, 12, 16.1 śrāvaṇyāṃ paurṇamāsyām āṣāḍhyāṃ vopākṛtya taiṣyāṃ māghyāṃ votsṛjeyuḥ /
BaudhDhS, 1, 21, 5.1 paurṇamāsyaṣṭakāmāvāsyāgnyutpātabhūmikampaśmaśānadeśapatiśrotriyaikatīrthaprayāṇeṣv ahorātram anadhyāyaḥ //
BaudhDhS, 3, 7, 5.1 amāvāsyāyāṃ paurṇamāsyāṃ vā keśaśmaśrulomanakhāni vāpayitvā brahmacārikalpena vratam upaiti //
BaudhDhS, 3, 8, 23.1 evam ekopacayenā paurṇamāsyāḥ //
BaudhDhS, 3, 8, 24.1 paurṇamāsyāṃ sthālīpākasya juhoty agnaye yā tithiḥ syān nakṣatrebhyaś ca sadaivatebhyaḥ //
BaudhDhS, 4, 5, 26.1 amāvāsyāṃ nirāhāraḥ paurṇamāsyāṃ tilāśanaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 7, 1.1 atha śūlagavaḥ saṃvatsare saṃvatsare mārgaśīrṣyāṃ paurṇamāsyāṃ kriyeta //
BaudhGS, 2, 11, 4.1 yady u vai samasta upariṣṭānmāghyāḥ paurṇamāsyā aparapakṣasya saptamyām aṣṭamyāṃ navamyāmiti kriyetāpi vāṣṭamyāmeva //
BaudhGS, 3, 1, 2.1 śrāvaṇyāṃ paurṇamāsyāṃ kriyetāpi vā āṣāḍhyām //
BaudhGS, 3, 9, 2.1 taiṣyāṃ paurṇamāsyāṃ kriyetāpi vā māghyām //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 5, 16.0 agnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 16, 21.0 athopastīryottarasya puroḍāśasyāparārdhād avadyann āhāgnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 17, 18.0 avatte sviṣṭakṛti sruveṇa pārvaṇau homau juhoty ṛṣabhaṃ vājinaṃ vayam pūrṇamāsaṃ yajāmahe sa no dohatāṃ suvīryam rāyaspoṣaṃ sahasriṇaṃ prāṇāya surādhase pūrṇamāsāya svāheti paurṇamāsyām //
BaudhŚS, 16, 12, 6.0 dvādaśa paurṇamāsyo dvādaśāṣṭakā dvādaśāmāvāsyāḥ //
BaudhŚS, 16, 13, 4.0 te caturahe purastān māghyai paurṇamāsyai dīkṣante //
BaudhŚS, 16, 13, 7.0 yady u vā etasyām evaikāṣṭakāyāṃ samāṃ vijijñāsante caturaha eva purastāt phālgunyai vā caitryai vā paurṇamāsyai dīkṣante //
BaudhŚS, 18, 11, 3.0 sa purastān mārgaśīrṣyai paurṇamāsyā āmāvāsyena haviṣeṣṭvā saptadaśa mārutīḥ pṛśnīr vatsatarīr ālabhate //
Bhāradvājagṛhyasūtra
BhārGS, 2, 1, 2.0 śrāvaṇyāṃ paurṇamāsyām upakalpayate 'kṣatadhānāś cākṣatasaktūṃśca jātyaṃ cāñjanam //
BhārGS, 2, 2, 1.0 tata āgrahāyaṇyāṃ paurṇamāsyām evam evaitat karma kriyate //
BhārGS, 2, 2, 4.8 paurṇamāsī pūrayantyāyātyaparāparam /
BhārGS, 3, 1, 6.1 pārvaṇaḥ paurṇamāsyām amāvāsyāyāṃ vā rohiṇyāṃ mṛgaśirasi punarvasvor vā madhyaṃdina ādadhīta //
BhārGS, 3, 8, 2.0 śravaṇāpakṣa oṣadhīṣu jātāsu hastena paurṇamāsyāṃ vopākarma //
BhārGS, 3, 8, 8.0 taiṣīpakṣasya rohiṇyāṃ paurṇamāsyāṃ votsargo 'pi vā māghyām //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 5.0 yad ahaḥ pūrṇaś candramāḥ syāt tāṃ paurṇamāsīm upavaset //
BhārŚS, 1, 1, 9.0 tatraiṣo 'tyantapradeśo ye kecana paurṇamāsīm amāvāsyāṃ vā dharmā anārabhyāmnāyanta ubhayatraiva te kriyante //
BhārŚS, 1, 6, 1.1 śvo bhūte idhmābarhiṣī vratopete paurṇamāsyāṃ kuryāt //
BhārŚS, 1, 6, 3.1 yāthākāmī paurṇamāsyām ity aparam //
BhārŚS, 1, 19, 13.0 evam evottaraṃ puroḍāśaṃ nirvapaty agnīṣomābhyām iti paurṇamāsyām indrāgnibhyām iti amāvāsyāyām asaṃnayataḥ //
BhārŚS, 1, 25, 8.1 athābhimṛśaty agnaye tveti dakṣiṇaṃ piṇḍam agniṣomābhyāṃ tvety uttaraṃ paurṇamāsyām indrāgnibhyām ity amāvāsyāyām asaṃnayataḥ //
Chāndogyopaniṣad
ChU, 5, 2, 4.1 atha yadi mahaj jigamiṣet amāvāsyāyām dīkṣitvā paurṇamāsyāṃ rātrau sarvauṣadhasya mantham dadhimadhunor upamathya jyeṣṭhāya śreṣṭhāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 4, 7.0 ṣaṣṭhādau trikadrukānabhiplavaṃ copadadhyāt so 'ṣṭādaśādhikaḥ paurṇamāsīprasavas tairyagayanika ādityasya //
Gautamadharmasūtra
GautDhS, 2, 7, 37.1 kārtikī phālgunyāṣāḍhī paurṇamāsī //
GautDhS, 3, 9, 4.1 śvobhūtāṃ paurṇamāsīm upavaset //
GautDhS, 3, 9, 12.1 paurṇamāsyāṃ pañcadaśa grāsān bhuktvaikāpacayenāparapakṣam aśnīyāt //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 2.0 saṃdhyāṃ paurṇamāsīm upavaset //
GobhGS, 1, 5, 7.0 yaḥ paramo vikarṣaḥ sūryacandramasoḥ sā paurṇamāsī yaḥ paramaḥ saṃkarṣaḥ sāmāvāsyā //
GobhGS, 1, 8, 23.0 āgneyo vāgnīṣomīyo vāhitāgneḥ paurṇamāsyām //
GobhGS, 1, 9, 14.0 ā sāyamāhuteḥ prātarāhutir nātyety ā prātarāhuteḥ sāyamāhutir āmāvāsyāyāḥ paurṇamāsaṃ nātyety ā paurṇamāsyā āmāvāsyam //
GobhGS, 3, 3, 21.0 paurṇamāsīṣu //
GobhGS, 3, 7, 2.0 paurṇamāsyāṃ kṛtyam //
GobhGS, 3, 8, 1.0 āśvayujyāṃ paurṇamāsyāṃ pṛṣātake pāyasaś carū raudraḥ //
GobhGS, 4, 5, 28.0 paurṇamāsyāṃ rātrāv avidāsini hrade nābhimātram avagāhyākṣatataṇḍulān ṛganteṣv āsyena juhuyāt svāhety udake //
Gopathabrāhmaṇa
GB, 1, 1, 39, 14.0 yā hy emā bāhyāḥ śarīrān mātrās tad yathaitat paurṇamāsīm aṣṭakām amāvāsyāṃ śraddhāṃ dīkṣāṃ yajñaṃ dakṣiṇās tān etenāsminn āpyāyayati //
GB, 1, 5, 23, 2.1 agnyādheyam agnihotraṃ paurṇamāsyamāvāsye /
GB, 2, 1, 5, 1.0 na vai paurṇamāsyāṃ nāmāvāsyāyāṃ dakṣiṇā dīyante //
GB, 2, 1, 10, 1.0 yā pūrvā paurṇamāsī sānumatiḥ //
GB, 2, 1, 19, 2.0 phālgunyāṃ paurṇamāsyāṃ cāturmāsyāni prayuñjīta //
GB, 2, 1, 19, 3.0 mukhaṃ vā etat saṃvatsarasya yat phālgunī paurṇamāsī mukham uttare phālgunyau pucchaṃ pūrve //
GB, 2, 1, 19, 5.0 tad yat phālgunyāṃ paurṇamāsyāṃ cāturmāsyair yajate mukhata evaitat saṃvatsaraṃ prayuṅkte //
GB, 2, 1, 19, 10.0 aṣṭau vai catasṛṇāṃ paurṇamāsīnāṃ havīṃṣi bhavanti //
GB, 2, 1, 19, 11.0 catasṛṇāṃ vai paurṇamāsīnāṃ vaiśvadevaṃ samāsaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 14, 2.1 māghyāḥ paurṇamāsyā yo 'parapakṣas tasyāṣṭamīm ekāṣṭaketyācakṣate //
HirGS, 2, 16, 2.1 tadyā paurṇamāsī śravaṇena yuñjyāt tasyām upariṣṭāt sāyamagnihotrasya dakṣiṇāgnim upasamādadhāty aupāsanam anāhitāgniḥ //
HirGS, 2, 17, 2.1 mārgaśīrṣyāṃ paurṇamāsyāmagnimupasamādhāya saṃparistīrya payasi sthālīpākaṃ śrapayitvābhighāryodvāsya vyāhṛtiparyantaṃ kṛtvā juhotīḍāyai sṛptaṃ ghṛtavaccarācaraṃ jātavedo haviridaṃ juṣasva /
HirGS, 2, 17, 2.8 paurṇamāsī pūrayanty āyānty aparāparān /
HirGS, 2, 18, 2.1 śravaṇāpakṣa oṣadhīṣu jātāsu hastena paurṇamāsyāṃ vādhyāyopākarma //
HirGS, 2, 18, 8.1 taiṣīpakṣasya rohiṇyāṃ paurṇamāsyāṃ votsargaḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 3, 8.0 agnaye 'gnīṣomābhyām iti paurṇamāsyām //
Kauśikasūtra
KauśS, 1, 1, 32.0 yā pūrvā paurṇamāsī sānumatir yottarā sā rākā //
KauśS, 1, 5, 5.0 pūrṇā paścāt iti paurṇamāsyām //
KauśS, 3, 1, 1.0 pūrvasya pūrvasyāṃ paurṇamāsyām astamita udakānte kṛṣṇacailaparihito nirṛtikarmāṇi prayuṅkte //
KauśS, 3, 4, 25.0 evaṃ paurṇamāsyām ājyotān //
KauśS, 3, 7, 23.0 saṃpatkāmaḥ śvetena paurṇamāsyām //
KauśS, 9, 4, 26.1 sthālīpākābhyām agniṃ cāgniṣomau ca paurṇamāsyām //
KauśS, 13, 2, 7.1 trīṇi parvāṇi karmaṇaḥ paurṇamāsyamāvāsye puṇyaṃ nakṣatram //
Kauṣītakibrāhmaṇa
KauṣB, 3, 1, 5.0 pūrvāṃ paurṇamāsīm upavased iti paiṅgyam //
KauṣB, 3, 1, 8.0 pūrvāṃ paurṇamāsīm upavased anirjñāya purastād amāvāsyāyāṃ candramasam //
KauṣB, 3, 5, 15.0 atha yat paurṇamāsyāṃ vārtraghnāvājyabhāgau bhavataḥ //
KauṣB, 3, 7, 17.0 atha yat paurṇamāsyām agnīṣomau yajati //
KauṣB, 4, 1, 6.0 atho āmāvāsyam evaitat pratyāharati yat paurṇamāsyām indraṃ yajati //
KauṣB, 4, 4, 2.0 dākṣāyaṇayajñenaiṣyan phālgunyāṃ paurṇamāsyāṃ prayuṅkte //
KauṣB, 4, 4, 3.0 mukhaṃ vā etat saṃvatsarasya yat phālgunī paurṇamāsī //
KauṣB, 4, 5, 2.0 iḍādadhena iṣyann etasyām eva paurṇamāsyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 5, 8.0 sārvaseniyajñena iṣyann etasyām eva paurṇamāsyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 5, 13.0 śaunakayajñena iṣyann etasyām eva paurṇamāsyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 6, 3.0 brahma vai paurṇamāsī //
KauṣB, 4, 7, 2.0 munyayaneneṣyann etasyām eva paurṇamāsyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 7, 6.0 turāyaṇeneṣyann etasyām eva paurṇamāsyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 8, 6.0 yadi paurṇamāsī //
KauṣB, 5, 1, 2.0 cāturmāsyāni prayuñjānaḥ phālgunyāṃ paurṇamāsyāṃ prayuṅkte //
KauṣB, 5, 1, 3.0 mukhaṃ vā etat saṃvatsarasya yat phālgunī paurṇamāsī //
KauṣB, 5, 1, 8.0 tad yat phālgunyāṃ paurṇamāsyāṃ vaiśvadevena yajeta //
KauṣB, 5, 1, 14.0 aṣṭau vai catasṛṇāṃ paurṇamāsīnāṃ havīṃṣi bhavanti //
KauṣB, 5, 1, 15.0 catasṛṇāṃ vai paurṇamāsīnāṃ vaiśvadevaṃ samāsaḥ //
Khādiragṛhyasūtra
KhādGS, 2, 1, 3.0 akurvan paurṇamāsīmākāṅkṣedityeke //
KhādGS, 2, 2, 2.0 agnīṣomīyaḥ paurṇamāsyām āhitāgneḥ //
KhādGS, 3, 2, 1.0 śrāvaṇyāṃ paurṇamāsyāṃ gṛhyādagnim atipraṇīya pratidiśamupalimpedadhike prakrame //
Kātyāyanaśrautasūtra
KātyŚS, 5, 11, 15.0 saṃvatsarepsoḥ phālgunyuddṛṣṭe śunāsīrīyeṇeṣṭvā somena paśuneṣṭyā vā yajeta paurṇamāsyām //
KātyŚS, 15, 9, 20.0 tadante keśavapanīyo 'tirātraḥ paurṇamāsīsutyaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 17.0 amāvasyāṃ paurṇamāsīṃ ca //
KāṭhGS, 59, 2.0 kārttikyāṃ paurṇamāsyāṃ revatyāṃ vāśvayujyasya gavāṃ madhye suṣamiddham agniṃ kṛtvā pauṣṇaṃ caruṃ payasi śrapayitvā pūṣā gā anvetu na iti pauṣṇasya juhoti //
Kāṭhakasaṃhitā
KS, 6, 6, 59.0 paurṇamāsīṃ ca rātrīm amāvasyāṃ ca juhuyāt //
KS, 10, 5, 1.0 agnaye pathikṛte 'ṣṭākapālaṃ nirvaped yasya paurṇamāsī vāmāvasyā vātipadyeta //
KS, 10, 5, 2.0 bahiṣpathaṃ vā eṣa eti yasya paurṇamāsī vāmāvasyā vātipadyate //
KS, 12, 8, 19.0 yā pūrvā paurṇamāsī sānumatiḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 9, 61.0 prajāpater vā etau stanau yat paurṇamāsī cāmāvāsyā ca //
MS, 1, 6, 9, 62.0 yat paurṇamāsyāṃ vāmāvāsyāyāṃ vāgnim ādhatte prajāpatim eva prattaṃ duhe //
MS, 1, 6, 9, 63.0 devānāṃ vā ete sadohavirdhāne yat paurṇamāsī cāmāvāsyā ca //
MS, 1, 6, 9, 64.0 yat paurṇamāsyāṃ vāmāvāsyāyāṃ vāgnim ādhatta ubhe puṇyāhe ubhe yajñiye //
MS, 1, 6, 10, 38.0 paurṇamāsīm amāvāsyāṃ vā prati hotavyam //
Mānavagṛhyasūtra
MānGS, 1, 2, 20.1 paurṇamāsyām amāvāsyāyāṃ vāgneyena paśunā yajeta //
MānGS, 2, 3, 3.0 agnīṣomīyaḥ sthālīpākaḥ paurṇamāsyām aindrāgno 'māvāsyāyām ubhayatra cāgneyaḥ āgantuḥ pūrvaḥ paurṇamāsyām uttaro 'māvāsyāyām //
MānGS, 2, 3, 3.0 agnīṣomīyaḥ sthālīpākaḥ paurṇamāsyām aindrāgno 'māvāsyāyām ubhayatra cāgneyaḥ āgantuḥ pūrvaḥ paurṇamāsyām uttaro 'māvāsyāyām //
MānGS, 2, 3, 4.0 āśvayujyāṃ paurṇamāsyāṃ prātarnityeṣu sthālīpākeṣu sthālīpākam anvāyātayati //
MānGS, 2, 6, 2.0 āśvayujyāṃ paurṇamāsyām //
MānGS, 2, 7, 1.1 āgrahāyaṇyāṃ paurṇamāsyāṃ payasi sthālīpākaṃ śrapayitvā tasya juhoti /
MānGS, 2, 10, 1.0 phālgunyāṃ paurṇamāsyāṃ purastāddhānāpūpābhyāṃ bhagaṃ cāryamaṇaṃ ca yajet //
Pañcaviṃśabrāhmaṇa
PB, 5, 9, 12.0 caturahe purastāt paurṇamāsyā dīkṣeran //
PB, 10, 3, 11.0 etāvad vāva saṃvatsara indriyaṃ vīryaṃ yad etā rātrayo dvādaśa paurṇamāsyo dvādaśaikāṣṭakā dvādaśāmāvāsyā yāvad eva saṃvatsara indriyaṃ vīryaṃ tad etenāptvāvarunddhe dvādaśāhena //
Pāraskaragṛhyasūtra
PārGS, 2, 10, 2.0 oṣadhīnāṃ prādurbhāve śravaṇena śrāvaṇyāṃ paurṇamāsyāṃ śrāvaṇasya pañcamīṃ hastena vā //
PārGS, 2, 14, 2.0 śrāvaṇyāṃ paurṇamāsyām //
PārGS, 2, 14, 6.0 sthālīpākasya juhoti viṣṇave śravaṇāya śrāvaṇyai paurṇamāsyai varṣābhyaśceti //
PārGS, 2, 16, 2.0 pāyasamaindraṃ śrapayitvā dadhimadhughṛtamiśraṃ juhotīndrāyendrāṇyā aśvibhyām āśvayujyai paurṇamāsyai śarade ceti //
PārGS, 3, 2, 1.0 mārgaśīrṣyāṃ paurṇamāsyām āgrahāyaṇīkarma //
PārGS, 3, 2, 3.2 somāya mṛgaśirase mārgaśīrṣyai paurṇamāsyai hemantāya ceti //
PārGS, 3, 9, 3.0 kārtikyāṃ paurṇamāsyāṃ revatyāṃ vāśvayujasya //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 4, 8.1 āṣāḍhyāṃ paurṇamāsyāṃ bījāni dhārayitvopavāsayet tulāṃ cendram id devatātaya ity etena /
Taittirīyabrāhmaṇa
TB, 3, 1, 4, 15.1 athaitat paurṇamāsyā ājyaṃ nirvapati /
TB, 3, 1, 4, 15.2 kāmo vai paurṇamāsī /
TB, 3, 1, 4, 15.8 paurṇamāsyai svāhā kāmāya svāhā gatyai svāheti //
Taittirīyasaṃhitā
TS, 1, 6, 9, 1.0 prajāpatir yajñān asṛjatāgnihotraṃ cāgniṣṭomaṃ ca paurṇamāsīṃ cokthyaṃ cāmāvāsyāṃ cātirātraṃ ca //
TS, 1, 6, 9, 4.0 yāvatī paurṇamāsī tāvān ukthyaḥ //
TS, 2, 2, 2, 1.1 agnaye pathikṛte puroḍāśam aṣṭākapālaṃ nirvaped yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayet /
TS, 2, 2, 2, 1.2 patho vā eṣo 'dhy apathenaiti yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayati /
TS, 2, 2, 5, 4.2 ava vā eṣa suvargāl lokāc chidyate yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayati suvargāya hi lokāya darśapūrṇamāsāv ijyete /
TS, 2, 2, 5, 4.3 vaiśvānaraṃ dvādaśakapālaṃ nirvaped amāvāsyāṃ vā paurṇamāsīṃ vātipādya /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 12, 11.0 atha śrāvaṇe paurṇamāsyāmagniṃ paristīrya śiṣyaṃ vāpayitvā snātaṃ puṇyāhaṃ vācayitvā pūrvavad vratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca juhoti //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 2, 1.0 yajamāno 'gniṃ gṛhṇāmi surathaṃ vasūn rudrān imām ūrjam iti trīn āhavanīye 'nvādhīyamāne japati paurṇamāsaṃ havir iti paurṇamāsyām āmāvāsyaṃ havir ity amāvāsyāyām //
VaikhŚS, 3, 2, 13.0 payasvatīr oṣadhaya iti prāg barhiṣaḥ paurṇamāsyāṃ dampatī māṣamāṃsavarjaṃ sarpiṣā dadhnā payasā vā miśram aśnītaḥ prāg vatsebhyo 'māvāsyāyām //
VaikhŚS, 3, 9, 17.0 paurṇamāsyāṃ tu pūrvedyur agnyanvādhānam idhmābarhir vedaṃ ca karotīty agniparistaraṇaṃ ca //
VaikhŚS, 10, 1, 1.0 aindrāgnena sauryeṇa prājāpatyena vā nirūḍhapaśubandhena pratisaṃvatsaraṃ pratyayanaṃ pratiṣāṇmāsaṃ vā yakṣyamāṇaḥ paurṇamāsyām amāvāsyāyām āpūryamāṇapakṣe puṇye nakṣatre vā yajeta //
Vaitānasūtra
VaitS, 1, 1, 15.1 anv adya naḥ iti paurṇamāsyām //
VaitS, 1, 1, 16.2 rākām aham pūrṇā paścād iti paurṇamāsyām //
VaitS, 1, 3, 4.1 paurṇamāsyām āgneyāgnīṣomīyāv antaropāṃśuyājam agnīṣomīyam asmai kṣatram iti /
VaitS, 1, 4, 25.1 paurṇamāsyāṃ paurṇamāsam aparedyuś ca /
VaitS, 2, 4, 8.1 phālgunyāṃ paurṇamāsyāṃ cāturmāsyāni prayuñjīta //
Vasiṣṭhadharmasūtra
VasDhS, 13, 1.1 athātaḥ svādhyāyopākarma śrāvaṇyām paurṇamāsyāṃ prauṣṭhapadyāṃ vā //
VasDhS, 28, 18.1 vaiśākhyāṃ paurṇamāsyāṃ tu brāhmaṇān sapta pañca vā /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 57.2 agnīṣomīyo dvitīyaḥ paurṇamāsyām aindrāgno 'māvāsyāyām asaṃnayataḥ //
VārŚS, 1, 1, 1, 60.1 agnīṣomīya upāṃśuyājaḥ paurṇamāsyāṃ vaiṣṇavo 'māvāsyāyām //
VārŚS, 1, 1, 2, 1.1 candrādarśanenāmāvāsyām upavaset sampūrṇena paurṇamāsīṃ pūrve vā //
VārŚS, 1, 1, 2, 7.1 purastād barhirāharaṇasya paurṇamāsyāṃ vratam upeyād vatsāpākaraṇasyāmāvāsyāyām //
VārŚS, 1, 1, 2, 26.1 caturhotrā ca paurṇamāsyāṃ prajākāmaḥ pañcahotrā cāmāvāsyāyāṃ svargakāmaḥ //
VārŚS, 1, 2, 2, 4.1 atraivāmāvāsyāyāṃ vediṃ karoti sarvaṃ sadyaḥ paurṇamāsyām //
VārŚS, 1, 3, 1, 18.1 idam agner ity āgneyam idam agnīṣomayor ity abhimantrya paurṇamāsyām //
VārŚS, 1, 3, 4, 32.4 pūrṇamāsāya surādhase svāheti paurṇamāsyām //
VārŚS, 1, 4, 1, 1.1 paurṇamāsyām amāvāsyāyāṃ vā vasante brāhmaṇa ādadhīta /
VārŚS, 1, 4, 4, 39.1 paurṇamāsyārambhaṇau darśapūrṇamāsau //
VārŚS, 1, 4, 4, 40.1 paurṇamāsyām ādadhānaḥ pūrvāṃ paurṇamāsīm agnyādheyāyopavased uttarām anvārambhaṇīyāyai paurṇamāsīṃ ca //
VārŚS, 1, 4, 4, 40.1 paurṇamāsyām ādadhānaḥ pūrvāṃ paurṇamāsīm agnyādheyāyopavased uttarām anvārambhaṇīyāyai paurṇamāsīṃ ca //
VārŚS, 1, 4, 4, 40.1 paurṇamāsyām ādadhānaḥ pūrvāṃ paurṇamāsīm agnyādheyāyopavased uttarām anvārambhaṇīyāyai paurṇamāsīṃ ca //
VārŚS, 1, 7, 3, 2.0 pūrvāṃ paurṇamāsīm ānīkavatāyopavased uttarāṃ kraiḍinīyāya //
VārŚS, 1, 7, 4, 79.1 saṃsthitāyāṃ paurṇamāsīṃ saṃsthāpya nivartayate /
VārŚS, 2, 1, 2, 3.1 paurṇamāsyāṃ pañca paśūn ālabhate 'śvam ṛṣabhaṃ vṛṣṇiṃ bastaṃ prājāpatyaṃ tūparam iti muṣkarān //
VārŚS, 2, 2, 2, 12.1 pūrṇā paścād uta pūrṇā purastād un madhyataḥ paurṇamāsī jigāya /
VārŚS, 2, 2, 2, 12.3 iti paurṇamāsīm //
VārŚS, 2, 2, 2, 14.1 purastād viśākhasyāmāvāsyā subhagety amāvāsyām upariṣṭād bharaṇīnāṃ paurṇamāsīm amāvāsyāṃ ca //
VārŚS, 3, 2, 3, 2.1 paurṇamāsyāś caturahe purastād dīkṣante //
VārŚS, 3, 3, 1, 2.0 agniṣṭomeneṣṭvā caitryāṃ paurṇamāsyāṃ saptarātrasya purastād iṣṭiṃ nirvapati //
VārŚS, 3, 3, 4, 39.1 paurṇamāsyām agnihotraṃ juhoti //
VārŚS, 3, 4, 1, 51.1 paurṇamāsī prathamā dīkṣāṇām ekādaśī vāparapakṣasya catasro 'vaśiṣyante //
Āpastambadharmasūtra
ĀpDhS, 1, 9, 1.0 śrāvaṇyāṃ paurṇamāsyām adhyāyam upākṛtya māsaṃ pradoṣe nādhīyīta //
ĀpDhS, 1, 9, 2.0 taiṣyāṃ paurṇamāsyāṃ rohiṇyāṃ vā viramet //
ĀpDhS, 1, 27, 1.0 śrāvaṇyāṃ paurṇamāsyāṃ tilabhakṣa upoṣya vā śvobhūte mahānadam udakam upaspṛśya sāvitryā samitsahasram ādadhyāj japed vā //
Āpastambagṛhyasūtra
ĀpGS, 7, 28.1 paurṇamāsyāṃ paurṇamāsī yasyāṃ kriyate //
ĀpGS, 18, 5.1 śrāvaṇyāṃ paurṇamāsyām astamite sthālīpākaḥ //
ĀpGS, 19, 3.1 mārgaśīrṣyāṃ paurṇamāsyām astamite sthālīpākaḥ //
ĀpGS, 21, 10.1 yā māghyāḥ paurṇamāsyā upariṣṭād vyaṣṭakā tasyām aṣṭamī jyeṣṭhayā sampadyate tām ekāṣṭakety ācakṣate //
Āpastambaśrautasūtra
ĀpŚS, 6, 29, 4.0 amāvāsyāyāṃ paurṇamāsyāṃ vā //
ĀpŚS, 6, 30, 12.1 api vāmāvāsyāyāṃ paurṇamāsyāṃ vāgrayaṇeṣṭim anvāyātayet //
ĀpŚS, 6, 30, 13.1 api vāmāvāsyāṃ paurṇamāsīṃ vā navair yajeta //
ĀpŚS, 7, 1, 2.0 tena yakṣyamāṇo 'māvāsyāyāṃ paurṇamāsyāṃ vā ṣaḍḍhotāraṃ manasānudrutyāhavanīye sagrahaṃ juhoti sūryaṃ te cakṣur iti //
ĀpŚS, 16, 1, 1.0 agniṃ ceṣyamāṇo 'māvāsyāyāṃ paurṇamāsyām ekāṣṭakāyāṃ vokhāṃ saṃbharati //
ĀpŚS, 18, 22, 14.1 paurṇamāsyāṃ pūrvam ahar bhavati /
ĀpŚS, 19, 16, 1.1 kāmyaiḥ paśubhir amāvāsyāyāṃ paurṇamāsyāṃ vā yajeta //
ĀpŚS, 19, 18, 1.1 kāmyābhir iṣṭibhir amāvāsyāyāṃ paurṇamāsyāṃ vā yajeta //
ĀpŚS, 20, 1, 4.1 caitryāṃ paurṇamāsyāṃ sāṃgrahaṇyeṣṭyā yajate /
ĀpŚS, 20, 1, 5.1 vaiśākhyāṃ paurṇamāsyāṃ prājāpatyam ṛṣabhaṃ tūparaṃ sarvarūpaṃ sarvebhyaḥ kāmebhya ālabhate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 1, 1.0 śrāvaṇyāṃ paurṇamāsyāṃ śravaṇākarma //
ĀśvGS, 2, 3, 2.1 paurṇamāsyāṃ vā //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 3, 2.0 purastāt phālgunyāḥ paurṇamāsyāḥ pavitreṇa agniṣṭomena abhyārohaṇīyena yajeta //
ĀśvŚS, 9, 3, 3.0 paurṇamāsyāṃ cāturmāsyāni prayuṅkte //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 2, 4.2 yadi dve haviṣī bhavataḥ paurṇamāsyāṃ vai dve haviṣī bhavataḥ sa yatra punarna saṃhaviṣyaṃt syāt tad abhimṛśatīdam agner idam agnīṣomayor iti nānā vā etadagre havirgṛhṇanti tatsahāvaghnanti tatsaha piṃṣanti tatpunarnānā karoti tasmādevam abhimṛśaty adhivṛṇakty evaiṣa puroḍāśam adhiśrayatyasāvājyam //
ŚBM, 6, 2, 2, 16.1 tam paurṇamāsyāmālabheta /
ŚBM, 6, 2, 2, 17.1 tadvai paurṇamāsyāmeva /
ŚBM, 6, 2, 2, 17.2 asau vai candraḥ paśus taṃ devāḥ paurṇamāsyāmālabhante yatrainaṃ devā ālabhante tad enam ālabhā iti tasmāt paurṇamāsyāṃ yad v eva paurṇamāsyām paurṇamāsī ha vāva prathamā vyuvāsa tasmād v eva paurṇamāsyām //
ŚBM, 6, 2, 2, 17.2 asau vai candraḥ paśus taṃ devāḥ paurṇamāsyāmālabhante yatrainaṃ devā ālabhante tad enam ālabhā iti tasmāt paurṇamāsyāṃ yad v eva paurṇamāsyām paurṇamāsī ha vāva prathamā vyuvāsa tasmād v eva paurṇamāsyām //
ŚBM, 6, 2, 2, 17.2 asau vai candraḥ paśus taṃ devāḥ paurṇamāsyāmālabhante yatrainaṃ devā ālabhante tad enam ālabhā iti tasmāt paurṇamāsyāṃ yad v eva paurṇamāsyām paurṇamāsī ha vāva prathamā vyuvāsa tasmād v eva paurṇamāsyām //
ŚBM, 6, 2, 2, 17.2 asau vai candraḥ paśus taṃ devāḥ paurṇamāsyāmālabhante yatrainaṃ devā ālabhante tad enam ālabhā iti tasmāt paurṇamāsyāṃ yad v eva paurṇamāsyām paurṇamāsī ha vāva prathamā vyuvāsa tasmād v eva paurṇamāsyām //
ŚBM, 6, 2, 2, 17.2 asau vai candraḥ paśus taṃ devāḥ paurṇamāsyāmālabhante yatrainaṃ devā ālabhante tad enam ālabhā iti tasmāt paurṇamāsyāṃ yad v eva paurṇamāsyām paurṇamāsī ha vāva prathamā vyuvāsa tasmād v eva paurṇamāsyām //
ŚBM, 6, 2, 2, 18.2 eṣā ha saṃvatsarasya prathamā rātriryatphālgunī paurṇamāsī yottaraiṣottamā yā pūrvā mukhata eva tatsaṃvatsaramārabhate //
ŚBM, 6, 2, 2, 30.1 etadvai yaiva prathamā paurṇamāsī /
ŚBM, 6, 4, 2, 10.2 ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati yad v eva saṃvatsaramabhisaṃpadyate tad bṛhatīmabhisaṃpadyate bṛhatī hi saṃvatsaro dvādaśa paurṇamāsyo dvādaśāṣṭakā dvādaśāmāvāsyās tat ṣaṭtriṃśat ṣaṭtriṃśadakṣarā bṛhatī taṃ dakṣiṇata udañcamāharati dakṣiṇato vā udagyonau retaḥ sicyata eṣo 'syaitarhi yonir avicchedam āharati retaso 'vicchedāya //
ŚBM, 13, 4, 1, 4.0 sā yāsau phālgunī paurṇamāsī bhavati tasyai purastāt ṣaḍahe vā saptāhe vartvija upasamāyanty adhvaryuśca hotā ca brahmā codgātā caitānvā anvanya ṛtvijaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 11, 2.0 kārttikyāṃ paurṇamāsyāṃ revatyāṃ vāśvayujyasya //
ŚāṅkhGS, 4, 15, 1.0 śravaṇaṃ śraviṣṭhīyāyāṃ paurṇamāsyām akṣatasaktūnāṃ sthālīpākasya vā juhoti //
ŚāṅkhGS, 4, 15, 2.0 viṣṇave svāhā śravaṇāya svāhā śrāvaṇyai paurṇamāsyai svāhā varṣābhyaḥ svāheti //
ŚāṅkhGS, 4, 16, 1.0 āśvayujyāṃ paurṇamāsyām aindraḥ pāyasaḥ //
ŚāṅkhGS, 4, 16, 2.0 aśvibhyāṃ svāhāśvayugbhyāṃ svāhāśvayujyai paurṇamāsyai svāhā śarade svāhā paśupataye svāhā piṅgalāya svāhety ājyasya hutvā //
ŚāṅkhGS, 4, 19, 1.0 caitryāṃ paurṇamāsyām //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 3, 2.0 ya ekadhanam abhidhyāyāt paurṇamāsyāṃ vāmāvāsyāyāṃ vā śuddhapakṣe vā puṇye nakṣatra eteṣām ekasmin parvaṇyagnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānvācya sruveṇājyāhutīr juhoti //
ŚāṅkhĀ, 4, 9, 1.0 atha paurṇamāsyāṃ purastāccandramasaṃ dṛśyamānam upatiṣṭhetaitayaivāvṛtā //
Arthaśāstra
ArthaŚ, 14, 3, 80.1 jātānām amāvāsyāyāṃ paurṇamāsyāṃ vā puṣyayoginyāṃ guñjavallīr grāhayitvā maṇḍalikāni kārayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 21.0 sā 'smin paurṇamāsī iti sañjñāyām //
Aṣṭādhyāyī, 5, 4, 110.0 nadīpaurṇamāsyāgrahāyaṇībhyaḥ //
Mahābhārata
MBh, 1, 7, 11.1 amāvāsyāṃ ca pitaraḥ paurṇamāsyāṃ ca devatāḥ /
MBh, 1, 57, 18.5 mārgaśīrṣe mahārāja paurṇamāsyāṃ mahāmaham //
MBh, 1, 71, 49.3 kaco 'bhirūpo dakṣiṇaṃ brāhmaṇasya śuklātyaye paurṇamāsyām ivenduḥ //
MBh, 1, 181, 36.3 paurṇamāsyāṃ ghanair muktau candrasūryāvivoditau //
MBh, 1, 192, 7.120 candramā jyotiṣāṃ madhye paurṇamāsyām ivoditaḥ /
MBh, 3, 65, 13.1 paurṇamāsīm iva niśāṃ rāhugrastaniśākarām /
MBh, 3, 218, 4.2 niṣaṇṇo dṛśyate bhūtaiḥ paurṇamāsyāṃ yathā śaśī //
MBh, 6, 2, 23.1 alakṣyaḥ prabhayā hīnaḥ paurṇamāsīṃ ca kārttikīm /
MBh, 6, 63, 16.1 brahmabhūtam amāvāsyāṃ paurṇamāsyāṃ tathaiva ca /
MBh, 6, 101, 17.2 paurṇamāsyām ambuvegaṃ yathā velā mahodadheḥ //
MBh, 7, 19, 18.2 kṛttikāyogayuktena paurṇamāsyām ivendunā //
MBh, 7, 96, 16.2 paurṇamāsyām ivoddhūtaṃ veleva salilāśayam //
MBh, 11, 22, 6.2 somasyevābhipūrṇasya paurṇamāsyāṃ samudyataḥ //
MBh, 12, 165, 16.2 śaradvyapāye ratnāni paurṇamāsyām iti śrutiḥ //
MBh, 12, 329, 46.12 paurṇamāsīmātre 'dhiṣṭhito meghalekhāpraticchannaṃ vapur darśayati /
MBh, 13, 14, 110.2 aśobhata mahādevaḥ paurṇamāsyām ivoḍurāṭ //
MBh, 13, 107, 54.1 amāvāsyāṃ paurṇamāsyāṃ caturdaśyāṃ ca sarvaśaḥ /
MBh, 13, 109, 14.1 pañcamyāṃ caiva ṣaṣṭhyāṃ ca paurṇamāsyāṃ ca bhārata /
MBh, 13, 130, 15.2 paurṇamāsyāṃ tu yo yajño nityayajñastathaiva ca //
MBh, 13, 143, 31.1 candrādityau grahanakṣatratārāḥ sarvāṇi darśānyatha paurṇamāsyaḥ /
MBh, 14, 63, 3.2 babhau yudhiṣṭhirastatra paurṇamāsyām ivoḍurāṭ //
MBh, 14, 71, 4.1 caitryāṃ hi paurṇamāsyāṃ ca tava dīkṣā bhaviṣyati /
MBh, 14, 86, 8.2 māghī ca paurṇamāsīyaṃ māsaḥ śeṣo vṛkodara //
Manusmṛti
ManuS, 4, 113.2 amāvāsyācaturdaśyoḥ paurṇamāsyaṣṭakāsu ca //
ManuS, 4, 114.2 brahmāṣṭakāpaurṇamāsyau tasmāt tāḥ parivarjayet //
ManuS, 4, 128.1 amāvāsyām aṣṭamīṃ ca paurṇamāsīṃ caturdaśīm /
Rāmāyaṇa
Rām, Ār, 15, 14.1 jyotsnā tuṣāramalinā paurṇamāsyāṃ na rājate /
Rām, Su, 17, 13.2 paurṇamāsīm iva niśāṃ rāhugrastendumaṇḍalām //
Amarakośa
AKośa, 1, 133.1 pakṣāntau pañcadaśyau dve paurṇamāsī tu paurṇimā /
AKośa, 1, 140.1 puṣpayuktā paurṇamāsī pauṣī māse tu yatra sā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 4, 11.1 śuklāṣṭapañcamīpaurṇamāsīṣu brahmarākṣasāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 227.1 paurṇamāsīśaśāṅkasya yo na jānāti maṇḍalam /
BKŚS, 18, 644.2 paurṇamāsī kṣapā kena dṛṣṭā dhvāntamalīmasā //
Divyāvadāna
Divyāv, 1, 422.0 ye kārtikyāṃ paurṇamāsyāṃ saṃnipatanti te yathādhigatamārocayanti uttare ca paripṛcchanti sūtrasya vinayasya mātṛkāyāḥ //
Kūrmapurāṇa
KūPur, 1, 41, 32.2 paurṇamāsyāṃ sa dṛśyeta sampūrṇe divasakramāt //
KūPur, 2, 14, 57.1 śrāvaṇasya tu māsasya paurṇamāsyāṃ dvijottamāḥ /
KūPur, 2, 14, 72.2 amāvāsyāṃ caturdaśyāṃ paurṇamāsyaṣṭamīṣu ca //
KūPur, 2, 26, 19.1 vaiśākhyāṃ paurṇamāsyāṃ tu brāhmaṇān sapta pañca vā /
KūPur, 2, 39, 56.1 paurṇamāsyāmamāvāsyāṃ śrdhaṃ kuryād yathāvidhi /
KūPur, 2, 40, 14.2 paurṇamāsyāṃ viśeṣeṇa snānaṃ tatra samācaret /
Liṅgapurāṇa
LiPur, 1, 56, 7.1 sa paurṇamāsyāṃ dṛśyeta śuklaḥ sampūrṇamaṇḍalaḥ /
LiPur, 1, 56, 9.2 pānārthamamṛtaṃ somaṃ paurṇamāsyāmupāsate //
LiPur, 1, 81, 45.2 paurṇamāsyāṃ vrataṃ kāryaṃ sarvakāmārthasiddhaye //
LiPur, 1, 81, 46.2 paurṇamāsyāmamāvāsyāmupavāsaṃ ca kārayet //
LiPur, 1, 83, 16.1 bhūmiśayyāṃ ca māsānte paurṇamāsyāṃ ghṛtādibhiḥ /
LiPur, 1, 83, 21.2 rudrāya paurṇamāsyāṃ tu dadyādvai ghṛtakambalam //
LiPur, 1, 83, 25.1 paurṇamāsyāṃ mahādevaṃ snāpya sampūjya śaṅkaram /
LiPur, 1, 83, 28.2 paurṇamāsyāṃ śivaṃ snāpya dadyādgomithunaṃ sitam //
LiPur, 1, 83, 30.1 paurṇamāsyāṃ bhavaṃ snāpya pañcagavyaghṛtādibhiḥ /
LiPur, 1, 83, 33.1 paurṇamāsyāṃ tu sampūjya devadevamumāpatim /
LiPur, 1, 83, 36.1 paurṇamāsyāṃ ghṛtādyaistu snāpya pūjya yathāvidhi /
LiPur, 1, 83, 38.2 paurṇamāsyāṃ ghṛtādyaistu snāpya pūjya yathāvidhi //
LiPur, 1, 83, 41.2 paurṇamāsyāṃ tu deveśaṃ snāpya sampūjya śaṅkaram //
LiPur, 1, 83, 44.1 saghṛtaṃ śaṅkaraṃ pūjya paurṇamāsyāṃ ca pūrvavat /
LiPur, 1, 83, 47.1 paurṇamāsyāṃ ca vidhivatsnāpya dattvā caruṃ punaḥ /
LiPur, 1, 83, 50.1 paurṇamāsyāṃ ca pūrvoktaṃ kṛtvā śarvāya śaṃbhave /
LiPur, 1, 84, 2.1 paurṇamāsyāmamāvāsyāṃ caturdaśyaṣṭamīṣu ca /
LiPur, 1, 84, 15.1 paurṇamāsyāmamāvāsyāṃ varṣamekamatandritā /
Matsyapurāṇa
MPur, 25, 57.3 prāleyādreḥ śuklamudbhidya śṛṅgaṃ rātryāgame paurṇamāsyāmivenduḥ //
MPur, 48, 75.2 tena tiṣṭhanti te garbhe paurṇamāsyām ivoḍurāṭ //
MPur, 53, 17.2 paurṇamāsyāṃ vipūtātmā sa padaṃ yāti vāruṇam /
MPur, 53, 22.2 paurṇamāsyāṃ prauṣṭhapadyāṃ sa yāti paramāṃ gatim /
MPur, 53, 33.1 tatpauṣe māsi yo dadyātpaurṇamāsyāṃ vimatsaraḥ /
MPur, 53, 36.2 paurṇamāsyāṃ śubhadine brahmaloke mahīyate //
MPur, 53, 41.2 paurṇamāsyāṃ madhau dadyādbrāhmaṇāya kuṭumbine /
MPur, 57, 4.2 athavā brahmanakṣatraṃ paurṇamāsyāṃ prajāyate //
MPur, 126, 58.2 paurṇamāsyāṃ pradṛśyeta śuklaḥ sampūrṇamaṇḍalaḥ //
MPur, 126, 61.2 bhakṣārthamāgataṃ somaṃ paurṇamāsyāmupāsate //
MPur, 141, 25.1 paurṇamāsyāṃ sa dṛśyeta śuklaḥ sampūrṇamaṇḍalaḥ /
MPur, 141, 31.2 paurṇamāsyāstu yo bhedo granthayaḥ saṃdhayastathā //
MPur, 141, 38.2 tasmādāpyāyate naktaṃ paurṇamāsyāṃ niśākaraḥ //
MPur, 141, 41.1 atyarthaṃ rājate yasmātpaurṇamāsyāṃ niśākaraḥ /
Suśrutasaṃhitā
Su, Cik., 29, 13.4 tataścaturthe māse paurṇamāsyāṃ śucau deśe brāhmaṇānarcayitvā kṛtamaṅgalo niṣkramya yathoktaṃ vrajediti //
Su, Cik., 29, 21.2 śuklasya paurṇamāsyāṃ tu bhavet pañcadaśacchadaḥ //
Su, Cik., 30, 36.2 kārttikyāṃ paurṇamāsyāṃ ca bhakṣayet tāmupoṣitaḥ //
Su, Utt., 60, 17.1 devagrahāḥ paurṇamāsyāmasurāḥ sandhyayorapi /
Vaikhānasadharmasūtra
VaikhDhS, 1, 7.6 vālakhilyo jaṭādharaś cīravalkalavasano 'rkāgniḥ kārttikyāṃ paurṇamāsyāṃ puṣkalaṃ bhuktam utsṛjyānyathā śeṣān māsān upajīvya tapaḥ kuryāt /
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
Viṣṇupurāṇa
ViPur, 1, 20, 38.1 paurṇamāsyām amāvāsyām aṣṭamyām athavā paṭhan /
ViPur, 2, 8, 80.2 paurṇamāsī tathā jñeyā amāvāsyā tathaiva ca /
Viṣṇusmṛti
ViSmṛ, 47, 6.1 yasya paurṇamāsī sa yavamadhyaḥ //
ViSmṛ, 49, 8.1 brahmabhūtam amāvāsyāṃ paurṇamāsyāṃ tathaiva ca /
ViSmṛ, 49, 9.2 paurṇamāsī tu mahatī proktā saṃvatsare tu sā //
ViSmṛ, 87, 1.1 atha vaiśākhyāṃ paurṇamāsyāṃ kṛṣṇājinaṃ sakhuraṃ saśṛṅgaṃ suvarṇaśṛṅgaṃ raupyakhuraṃ mauktikalāṅgūlabhūṣitaṃ kṛtvāvike ca vastre prasārayet //
Abhidhānacintāmaṇi
AbhCint, 2, 63.2 pūrṇimā paurṇamāsī sā rākā pūrṇe niśākare //
Bhāgavatapurāṇa
BhāgPur, 4, 12, 49.1 paurṇamāsyāṃ sinīvālyāṃ dvādaśyāṃ śravaṇe 'thavā /
Garuḍapurāṇa
GarPur, 1, 43, 6.2 pratipatpaurṇamāsyāntā yasya yā tithirucyate //
GarPur, 1, 51, 12.1 vaiśākhyāṃ paurṇamāsyāṃ tu brāhmaṇānsapta pañca ca /
GarPur, 1, 59, 12.2 saptamyāṃ paurṇamāsyāṃ ca cāmuṇḍā vāyugocare //
GarPur, 1, 59, 30.1 paurṇamāsyapy amāvāsyā śreṣṭhā syācca bṛhaspatau /
GarPur, 1, 60, 10.1 paurṇamāsyādvayaṃ tatra pūrvāṣāḍhādvayaṃ bhavet /
GarPur, 1, 121, 1.3 āṣāḍhyāṃ paurṇamāsyāṃ vā sarveṇa harim arcya ca //
GarPur, 1, 123, 14.2 paurṇamāsyām amāvāsyāṃ pratipanmiśritāṃ mune //
Kṛṣiparāśara
KṛṣiPar, 1, 59.2 āṣāḍhyāṃ paurṇamāsyāṃ surapatikakubho vāti vātaḥ suvṛṣṭiḥ śasyadhvaṃsaṃ prakuryāddahanadiśigato mandavṛṣṭiryamena /
Rasārṇava
RArṇ, 2, 127.1 aṣṭamyāṃ paurṇamāsyāṃ ca amāvāsyāṃ yugādiṣu /
RArṇ, 12, 180.1 paurṇamāsyāṃ trayodaśyāṃ rāhugraste divākare /
RArṇ, 12, 192.1 dṛṣṭvā candrodakaṃ mantrī paurṇamāsyāṃ viśeṣataḥ /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 60.1 pūrṇimā paurṇamāsī ca jyautsnī cendumatī sitā /
Skandapurāṇa
SkPur, 1, 4.2 tīrthasaṃplavanārthāya paurṇamāsyāṃ kṛtāhnikāḥ //
Ānandakanda
ĀK, 1, 3, 7.2 aṣṭamī paurṇamāsī ca daśamī ca trayodaśī //
ĀK, 1, 23, 399.1 paurṇamāsyāṃ trayodaśyāṃ rāhugraste divākare /
ĀK, 1, 23, 417.1 dṛṣṭvā candrodakaṃ mantrī paurṇamāsyāṃ viśeṣataḥ /
ĀK, 1, 23, 417.2 grahaṇaṃ tatra kartavyaṃ paurṇamāsyāṃ prayatnataḥ //
ĀK, 1, 23, 420.1 paurṇamāsyāṃ ca rātrau ca gatvā tasya samīpataḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 46.1 kārtike kṛttikāyuktapaurṇamāsyāṃ nṛpottama /
Haribhaktivilāsa
HBhVil, 3, 212.2 caturdaśyaṣṭamīdarśapaurṇamāsyarkasaṅkramaḥ /
HBhVil, 4, 122.2 paurṇamāsyāṃ tathā darśe yaḥ snāyād uṣṇavāriṇā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 57.1 śrāddhaṃ śrāvaṇyāmāgrayaṇaṃ ca caitrāśvayujyāṃ daśapaurṇamāsyām /
SkPur (Rkh), Revākhaṇḍa, 51, 8.2 paurṇamāsī ca caitrasya jyeṣṭhasya ca viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 65, 7.2 aṣṭamyāṃ ca caturdaśyāṃ paurṇamāsyāṃ narādhipa //
SkPur (Rkh), Revākhaṇḍa, 97, 153.1 paurṇamāsyāṃ nṛpaśreṣṭha snānaṃ kurvīta bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 72.2 prabhāte paurṇamāsyāṃ tu snānādividhitarpaṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 175, 17.1 paurṇamāsyāmamāvāsyāṃ snātvā piṇḍaṃ prayacchati /
Uḍḍāmareśvaratantra
UḍḍT, 9, 38.2 svagṛhe candanena maṇḍalaṃ kṛtvā śiraḥsthaṃ kārayet guggulena dhūpaṃ dattvā sahasram ekaṃ pratyahaṃ japet tato māsānte paurṇamāsyāṃ rātrau vidhivat pūjāṃ kṛtvā japet /
UḍḍT, 9, 40.3 māsam ekaṃ trisaṃdhyaṃ japet māsānte paurṇamāsyāṃ vidhivat pūjāṃ kṛtvā ghṛtadīpaṃ prajvālya samagrarātrau mantraṃ prajapet /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 3, 3.0 dve paurṇamāsyau //
ŚāṅkhŚS, 1, 3, 5.0 yāṃ paryastamayaṃ pūrṇa udiyād yāṃ ca astamite te paurṇamāsyau //
ŚāṅkhŚS, 1, 3, 8.0 iti paurṇamāsyām ity amāvāsyāyām ity upadeśād vyavatiṣṭhante //
ŚāṅkhŚS, 1, 8, 1.0 agnir vṛtrāṇi tvaṃ somāsi satpatir ity ājyabhāgau vārtraghnau paurṇamāsyām //
ŚāṅkhŚS, 1, 16, 12.0 paurṇamāsīvikāra ity ukte vārtraghnau pratīyāt //
ŚāṅkhŚS, 2, 1, 7.0 amāvāsyāyāṃ paurṇamāsyāṃ vā dadhīta //
ŚāṅkhŚS, 2, 2, 4.0 paurṇamāsīvikāraḥ //
ŚāṅkhŚS, 2, 4, 9.0 paurṇamāsīvikāraḥ //
ŚāṅkhŚS, 5, 3, 2.0 paurṇamāsīvikāraḥ //
ŚāṅkhŚS, 5, 7, 2.0 paurṇamāsīvikāraḥ //