Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 4, 6.2 paulastyavadham ity eva cakāra caritavrataḥ //
Rām, Bā, 19, 15.2 paulastyavaṃśaprabhavo rāvaṇo nāma rākṣasaḥ //
Rām, Ār, 21, 12.1 agre niryātum icchāmi paulastyānāṃ mahātmanām /
Rām, Ār, 22, 28.1 jayatāṃ rāghavo yuddhe paulastyān rajanīcarān /
Rām, Ār, 30, 21.3 rākṣasendraṃ mahābhāgaṃ paulastyakulanandanam //
Rām, Ār, 48, 8.2 vyavasyanty anu rājānaṃ dharmaṃ paulastyanandana //
Rām, Su, 16, 10.2 mahendram iva paulastyaṃ devagandharvayoṣitaḥ //
Rām, Su, 21, 4.1 paulastyasya variṣṭhasya rāvaṇasya mahātmanaḥ /
Rām, Yu, 48, 65.1 svayaṃ rakṣo'dhipaścāpi paulastyo devakaṇṭakaḥ /
Rām, Yu, 49, 23.1 dhruvaṃ lokavināśāya paulastyenāsi nirmitaḥ /
Rām, Yu, 58, 1.2 devāntakastrimūrdhā ca paulastyaśca mahodaraḥ //
Rām, Yu, 61, 15.1 dṛṣṭvā tam upasaṃgamya paulastyo vākyam abravīt /
Rām, Yu, 68, 3.2 indrajit tu mahāvīryaḥ paulastyo devakaṇṭakaḥ //
Rām, Yu, 74, 9.1 tam uvāca mahātejāḥ paulastyam aparājitam /
Rām, Yu, 80, 1.1 tataḥ paulastyasacivāḥ śrutvā cendrajitaṃ hatam /
Rām, Utt, 2, 26.3 ubhayor vaṃśakartāraṃ paulastya iti viśrutam //
Rām, Utt, 8, 23.1 ye tvayā nihatāste vai paulastyā nāma rākṣasāḥ /
Rām, Utt, 9, 8.2 gaccha viśravasaṃ putri paulastyaṃ varaya svayam //
Rām, Utt, 12, 14.2 ahaṃ paulastyatanayo daśagrīvaśca nāmataḥ //
Rām, Utt, 16, 29.1 gaccha paulastya viśrabdhaḥ pathā yena tvam icchasi /
Rām, Utt, 17, 17.1 vijñātastvaṃ hi me rājan gaccha paulastyanandana /