Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Abhidhānacintāmaṇi
Gītagovinda
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 61, 82.1 paulastyā bhrātaraḥ sarve jajñire manujeṣviha /
MBh, 1, 61, 83.2 duryodhanasahāyāste paulastyā bharatarṣabha /
MBh, 2, 10, 22.29 praṇamya mūrdhnā paulastyo bahurūpam umāpatim /
MBh, 2, 28, 50.2 preṣayāmāsa rājendra paulastyāya mahātmane /
MBh, 3, 175, 2.1 paulastyaṃ ya āhvayad yuddhe dhanadaṃ baladarpitaḥ /
MBh, 3, 264, 61.2 vināśāyāsya durbuddheḥ paulastyakulaghātinaḥ //
MBh, 3, 267, 36.2 yena gatvā daśagrīvaṃ hanyāṃ paulastyapāṃsanam //
MBh, 3, 268, 9.1 sa samāsādya paulastyam amātyair abhisaṃvṛtam /
MBh, 3, 275, 66.2 vibhīṣaṇaṃ ca paulastyam anvajānād gṛhān prati //
MBh, 5, 107, 12.1 atra rākṣasarājena paulastyena mahātmanā /
MBh, 5, 193, 52.2 gamanaṃ tava ceto hi paulastyasya ca darśanam //
MBh, 7, 131, 76.2 paulastyair yātudhānaiśca tāmasaiścogravikramaiḥ //
MBh, 9, 30, 10.1 tathā paulastyatanayo rāvaṇo nāma rākṣasaḥ /
Rāmāyaṇa
Rām, Bā, 4, 6.2 paulastyavadham ity eva cakāra caritavrataḥ //
Rām, Bā, 19, 15.2 paulastyavaṃśaprabhavo rāvaṇo nāma rākṣasaḥ //
Rām, Ār, 21, 12.1 agre niryātum icchāmi paulastyānāṃ mahātmanām /
Rām, Ār, 22, 28.1 jayatāṃ rāghavo yuddhe paulastyān rajanīcarān /
Rām, Ār, 30, 21.3 rākṣasendraṃ mahābhāgaṃ paulastyakulanandanam //
Rām, Ār, 48, 8.2 vyavasyanty anu rājānaṃ dharmaṃ paulastyanandana //
Rām, Su, 16, 10.2 mahendram iva paulastyaṃ devagandharvayoṣitaḥ //
Rām, Su, 21, 4.1 paulastyasya variṣṭhasya rāvaṇasya mahātmanaḥ /
Rām, Yu, 48, 65.1 svayaṃ rakṣo'dhipaścāpi paulastyo devakaṇṭakaḥ /
Rām, Yu, 49, 23.1 dhruvaṃ lokavināśāya paulastyenāsi nirmitaḥ /
Rām, Yu, 58, 1.2 devāntakastrimūrdhā ca paulastyaśca mahodaraḥ //
Rām, Yu, 61, 15.1 dṛṣṭvā tam upasaṃgamya paulastyo vākyam abravīt /
Rām, Yu, 68, 3.2 indrajit tu mahāvīryaḥ paulastyo devakaṇṭakaḥ //
Rām, Yu, 74, 9.1 tam uvāca mahātejāḥ paulastyam aparājitam /
Rām, Yu, 80, 1.1 tataḥ paulastyasacivāḥ śrutvā cendrajitaṃ hatam /
Rām, Utt, 2, 26.3 ubhayor vaṃśakartāraṃ paulastya iti viśrutam //
Rām, Utt, 8, 23.1 ye tvayā nihatāste vai paulastyā nāma rākṣasāḥ /
Rām, Utt, 9, 8.2 gaccha viśravasaṃ putri paulastyaṃ varaya svayam //
Rām, Utt, 12, 14.2 ahaṃ paulastyatanayo daśagrīvaśca nāmataḥ //
Rām, Utt, 16, 29.1 gaccha paulastya viśrabdhaḥ pathā yena tvam icchasi /
Rām, Utt, 17, 17.1 vijñātastvaṃ hi me rājan gaccha paulastyanandana /
Amarakośa
AKośa, 1, 80.1 kiṃnareśo vaiśravaṇaḥ paulastyo naravāhanaḥ /
Kūrmapurāṇa
KūPur, 1, 18, 9.2 tasya patnyaścatasrastu paulastyakulavardhikāḥ //
KūPur, 1, 18, 14.2 ityete krūrakarmāṇaḥ paulastyā rākṣasā daśa /
Liṅgapurāṇa
LiPur, 1, 63, 59.2 tasya patnyaścatasrastu paulastyakulavardhanāḥ //
LiPur, 1, 63, 65.2 ityete krūrakarmāṇaḥ paulastyā rākṣasā nava //
Matsyapurāṇa
MPur, 43, 39.1 mumoca rakṣaḥ paulastyaṃ pulastyeneha sāntvitam /
Nāṭyaśāstra
NāṭŚ, 3, 54.1 nānānimittasambhūtāḥ paulastyāḥ sarva eva tu /
Abhidhānacintāmaṇi
AbhCint, 2, 103.2 paulastyavaiśravaṇaratnakarāḥ kuberayakṣau nṛdharmadhanadau naravāhanaśca //
Gītagovinda
GītGov, 1, 21.2 paulastyam jayate halam kalayate kāruṇyam ātanvate mlecchān mūrchayate daśākṛtikṛte kṛṣṇāya tubhyam namaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 63.2 paulastyatapase vighnaṃ kartuṃ kailāsam abhyagāt //
GokPurS, 7, 76.3 sumitro nāma viprendraḥ paulastyakulasaṃbhavaḥ //
GokPurS, 9, 73.3 paulastyaputrā rājendra bahavaḥ siddhim āgatāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 35, 11.1 paulastyānvayasaṃjāto devadānavadarpahā /
SkPur (Rkh), Revākhaṇḍa, 35, 23.1 dvitīyaṃ tu dvitīyena bhaktyā paulastyanandanaḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 2.2 paulastyamandire caiva cikrīḍa nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 41, 5.2 tretāyuge brahmasamaḥ paulastyonāma viśravāḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 11.1 rāmacandreṇa paulastyo hataḥ saṃkhye mahābalaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 26.1 gautamaśca pulastyaśca paulastyaḥ pulahaḥ kratuḥ /