Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Rasendracintāmaṇi

Carakasaṃhitā
Ca, Sū., 5, 99.1 pauṣṭikaṃ vṛṣyamāyuṣyaṃ śuci rūpavirājanam /
Ca, Vim., 8, 14.1 na caiva hyasti sutaramāyurvedasya pāraṃ tasmādapramattaḥ śaśvadabhiyogamasmin gacchet etacca kāryam evaṃbhūyaśca vṛttasauṣṭhavamanasūyatā parebhyo 'pyāgamayitavyaṃ kṛtsno hi loko buddhimatāmācāryaḥ śatruścābuddhimatām ataścābhisamīkṣya buddhimatāmitrasyāpi dhanyaṃ yaśasyamāyuṣyaṃ pauṣṭikaṃ laukyam abhyupadiśato vacaḥ śrotavyam anuvidhātavyaṃ ceti /
Ca, Cik., 1, 30.1 āyuṣyāṃ pauṣṭikīṃ dhanyāṃ vayasaḥ sthāpanīṃ parām /
Ca, Cik., 1, 3, 27.2 āyuṣyaṃ pauṣṭikaṃ dhanyaṃ svaravarṇaprasādanam //
Ca, Cik., 2, 1, 40.2 eṣa piṇḍaraso vṛṣyaḥ pauṣṭiko balavardhanaḥ //
Mahābhārata
MBh, 12, 285, 29.2 mantravarjaṃ na duṣyanti kurvāṇāḥ pauṣṭikīḥ kriyāḥ //
MBh, 13, 17, 15.3 śāntikaṃ pauṣṭikaṃ caiva rakṣoghnaṃ pāvanaṃ mahat //
MBh, 13, 65, 10.1 pauṣṭikā rūpadāścaiva tathā pāpavināśanāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 27, 34.1 śālyājyarasadugdhādyaiḥ pauṣṭikairavidāhibhiḥ /
AHS, Utt., 34, 66.1 āyuṣyaṃ pauṣṭikaṃ medhyaṃ dhanyaṃ puṃsavanaṃ param /
Liṅgapurāṇa
LiPur, 1, 85, 112.1 pañcaviṃśati mokṣārthaṃ saptaviṃśati pauṣṭikam /
LiPur, 2, 25, 62.1 oṃ suprabhāyai paścimajihvāyai muktāphalāyai śāntikāyai pauṣṭikāyai svāhā //
Matsyapurāṇa
MPur, 24, 46.2 grahaśāntividhānena pauṣṭikena ca karmaṇā //
MPur, 93, 1.3 sarvakāmāptaye nityaṃ kathaṃ śāntikapauṣṭikam //
MPur, 93, 134.2 pauṣṭikaṃ ca mahārājyamuttareṇāpyatharvavit //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 7, 3.1 yasmād ete gṛhasthādayaḥ prayataniyataśucisādhvācārāḥ svasvamaryādayopatiṣṭhante yajanti ca śāntikapauṣṭikādibhiḥ kriyābhir iti //
Rasendracintāmaṇi
RCint, 8, 216.1 dvilakṣayojanī dṛṣṭirjāyate pauṣṭikaḥ paraḥ /
RCint, 8, 272.2 pauṣṭikaṃ balyamāyuṣyaṃ putraprasavakārakam //