Occurrences

Aitareyabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Ṛgveda
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Yogasūtra
Śvetāśvataropaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Acintyastava
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasamañjarī
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvāṅgasundarā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Janmamaraṇavicāra
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Aitareyabrāhmaṇa
AB, 5, 23, 7.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn hotā vyācaṣṭe devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśam gamayati //
AB, 5, 23, 7.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn hotā vyācaṣṭe devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśam gamayati //
AB, 5, 23, 7.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn hotā vyācaṣṭe devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśam gamayati //
AB, 5, 23, 8.0 gacchati prakāśaṃ ya evaṃ veda //
AB, 5, 23, 10.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn vyācakṣīta devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśaṃ gamayati gacchati prakāśaṃ ya evaṃ veda //
AB, 5, 23, 10.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn vyācakṣīta devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśaṃ gamayati gacchati prakāśaṃ ya evaṃ veda //
AB, 5, 23, 10.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn vyācakṣīta devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśaṃ gamayati gacchati prakāśaṃ ya evaṃ veda //
AB, 5, 23, 10.0 devānāṃ vā etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn vyācakṣīta devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśaṃ gamayati gacchati prakāśaṃ ya evaṃ veda //
Jaiminīyabrāhmaṇa
JB, 1, 23, 6.0 sa hovāca vājasaneyaḥ satyam ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ satyam asmi tasmān mama satyam iva vadataḥ prakāśa iti //
JB, 1, 137, 20.0 brahmaṇo 'sya sataḥ kṣatrasyeva prakāśo bhavati ya evaṃ veda //
JB, 1, 243, 3.0 brahmaṇo 'sya sataḥ kṣatrasyeva prakāśo bhavati vaiśyasyeva rayiḥ puṣṭir ya evaṃ veda //
Kāṭhakagṛhyasūtra
KāṭhGS, 38, 5.0 prakāśo dakṣiṇā //
KāṭhGS, 41, 23.10 yad brāhmaṇasya brahmaṇi vrataṃ yad agneḥ sendrasya saprajāpatikasya sarṣikasya sapitṛkasya samanuṣyasya samanuṣyarājanyasya sagandharvāpsarojanaskasya sasarpetarajanaskasya sauṣadhivanaspatikasya saha grāmyaiḥ paśubhir āraṇyaiś ca sākāśasya saprakāśasya sātīkāśasya sānūkāśasya saha yan ma ātmana ātmani vrataṃ tan me sarvavratam /
Kāṭhakasaṃhitā
KS, 9, 16, 65.0 tad enaṃ nirucyamānaṃ prakāśaṃ gamayati //
Pañcaviṃśabrāhmaṇa
PB, 2, 8, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat prathamā bhūyiṣṭhā bhājayati brahmaṇy eva tad ojo vīryaṃ dadhāti brahmaṇa eva tat kṣatraṃ ca viśaṃ cānuge karoti kṣatrasyāsya prakāśo bhavati ya etayā stute //
PB, 3, 9, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat pañcadaśinyau pūrve bhavataś caturdaśottamā brahmaṇi caiva tat kṣatre caujo vīryaṃ dadhāti brahmaṇe caiva tat kṣatrāya ca viśam anugāṃ karoti kṣatrasyevāsya prakāśo bhavati ya etayā stute //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 15, 3, 31.0 kṣatrasyevāsya prakāśo bhavati pratitiṣṭhati ya evaṃ veda //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 9, 11.1 vedārthasya prakāśena tamo hārdaṃ nivārayan /
Taittirīyabrāhmaṇa
TB, 2, 2, 1, 4.7 tad eva prakāśaṃ gamayati /
TB, 2, 2, 1, 4.8 tad enaṃ prakāśaṃ gatam /
TB, 2, 2, 1, 4.9 prakāśaṃ prajānāṃ gamayati /
TB, 2, 2, 6, 3.10 tad eva prakāśaṃ gamayati //
TB, 2, 2, 6, 4.1 tad enaṃ prakāśaṃ gatam /
TB, 2, 2, 6, 4.2 prakāśaṃ prajānāṃ gamayati /
Taittirīyasaṃhitā
TS, 1, 5, 2, 25.1 yathā vāmaṃ vasu vividānaḥ prakāśaṃ jigamiṣati tādṛg eva tat //
TS, 5, 3, 9, 9.0 gacchati prakāśam //
Ṛgveda
ṚV, 10, 124, 6.1 idaṃ svar idam id āsa vāmam ayam prakāśa urv antarikṣam /
Buddhacarita
BCar, 1, 35.2 bhūpeṣu rājeta yathā prakāśaḥ graheṣu sarveṣu ravervibhāti //
BCar, 5, 86.2 akṛṣata tuhine pathi prakāśaṃ ghanavivaraprasṛtā ivendupādāḥ //
Carakasaṃhitā
Ca, Sū., 9, 24.1 śāstraṃ jyotiḥ prakāśārthaṃ darśanaṃ buddhirātmanaḥ /
Ca, Sū., 26, 11.0 tatra dravyāṇi gurukharakaṭhinamandasthiraviśadasāndrasthūlagandhaguṇabahulāni pārthivāni tānyupacayasaṃghātagauravasthairyakarāṇi dravasnigdhaśītamandamṛdupicchilarasaguṇabahulāny āpyāni tāny upakledasnehabandhaviṣyandamārdavaprahlādakarāṇi uṣṇatīkṣṇasūkṣmalaghurūkṣaviśadarūpaguṇabahulāny āgneyāni tāni dāhapākaprabhāprakāśavarṇakarāṇi laghuśītarūkṣakharaviśadasūkṣmasparśaguṇabahulāni vāyavyāni tāni raukṣyaglānivicāravaiśadyalāghavakarāṇi mṛdulaghusūkṣmaślakṣṇaśabdaguṇabahulāny ākāśātmakāni tāni mārdavasauṣiryalāghavakarāṇi //
Ca, Sū., 30, 80.1 tattvajñānaprakāśārtham ahaṅkāramanāśritaḥ /
Ca, Śār., 4, 12.4 tatrāsyākāśātmakaṃ śabdaḥ śrotraṃ lāghavaṃ saukṣmyaṃ vivekaśca vāyvātmakaṃ sparśaḥ sparśanaṃ raukṣyaṃ preraṇaṃ dhātuvyūhanaṃ ceṣṭāśca śārīryaḥ agnyātmakaṃ rūpaṃ darśanaṃ prakāśaḥ paktirauṣṇyaṃ ca abātmakaṃ raso rasanaṃ śaityaṃ mārdavaṃ snehaḥ kledaśca pṛthivyātmakaṃ gandho ghrāṇaṃ gauravaṃ sthairyaṃ mūrtiśceti //
Ca, Cik., 2, 13.1 bhallātakāny anupahatāny anāmayāny āpūrṇarasapramāṇavīryāṇi pakvajāmbavaprakāśāni śucau śukre vā māse saṃgṛhya yavapalle māṣapalle vā nidhāpayet tāni caturmāsasthitāni sahasi sahasye vā māse prayoktum ārabheta śītasnigdhamadhuropaskṛtaśarīraḥ /
Ca, Si., 12, 47.1 prabodhanaprakāśārthastathā tantrasya yuktayaḥ /
Lalitavistara
LalVis, 7, 97.8 ūrṇā mahārāja sarvārthasiddhasya kumārasya bhruvormadhye jātā himarajataprakāśā /
LalVis, 11, 5.1 nṛpatipatikuloditaḥ śākyarājātmajo bālasūryaprakāśaprabhaḥ sphuṭitakamalagarbhavarṇaprabhaś cārucandrānano lokajyeṣṭho viduḥ /
Mahābhārata
MBh, 1, 5, 6.20 tapasastu mahātejāḥ prakāśastanayo 'bhavat /
MBh, 1, 5, 6.21 ūrdhvaḥ prakāśasya suto brahmarṣir brahmavittamaḥ /
MBh, 1, 19, 16.2 vistīrṇaṃ dadṛśatur ambaraprakāśaṃ te 'gādhaṃ nidhim urum ambhasām anantam //
MBh, 1, 19, 17.1 ityevaṃ jhaṣamakarormisaṃkulaṃ taṃ gambhīraṃ vikasitam ambaraprakāśam /
MBh, 1, 61, 88.24 prakāśakarmā tapanastasyāṃ garbhaṃ dadhau tadā /
MBh, 1, 104, 10.1 prakāśakarmā tapanastasyāṃ garbhaṃ dadhau tataḥ /
MBh, 1, 158, 3.2 prakāśārthaṃ yayau tatra rakṣārthaṃ ca mahāyaśāḥ //
MBh, 1, 183, 3.2 ajātaśatruṃ parivārya tāṃśca upopaviṣṭāñjvalanaprakāśān //
MBh, 1, 189, 34.2 yasyā rūpaṃ somasūryaprakāśaṃ gandhaścāgryaḥ krośamātrāt pravāti //
MBh, 1, 189, 39.2 divyāṃ sākṣāt somavahniprakāśām /
MBh, 1, 200, 9.4 candrasūryaprakāśena sevitena maharṣibhiḥ /
MBh, 1, 212, 4.2 jvalitāgniprakāśena dviṣatāṃ harṣaghātinā //
MBh, 1, 213, 20.10 devaputraprakāśāste jāmbūnadamayadhvajāḥ /
MBh, 2, 8, 3.1 arkaprakāśā bhrājiṣṇuḥ sarvataḥ kāmacāriṇī /
MBh, 3, 13, 109.2 padmakośaprakāśena mṛdunā mṛdubhāṣiṇī //
MBh, 3, 20, 20.1 tam arcitaṃ sarvadāśārhapūgair āśīrbhir arkajvalanaprakāśam /
MBh, 3, 24, 2.1 āsthāya vīrāḥ sahitā vanāya pratasthire bhūtapatiprakāśāḥ /
MBh, 3, 24, 11.1 svayaṃ niveśyāpratimaṃ mahātmā puraṃ mahad devapuraprakāśam /
MBh, 3, 24, 12.1 cakāra yām apratimāṃ mahātmā sabhāṃ mayo devasabhāprakāśām /
MBh, 3, 168, 28.1 susaṃgṛhītair haribhiḥ prakāśe sati mātaliḥ /
MBh, 3, 174, 2.2 kuberakāntaṃ bharatarṣabhāṇāṃ mahīdharaṃ vāridharaprakāśam //
MBh, 3, 202, 15.2 loko buddhiprakāśena jñeyamārgeṇa dṛśyate //
MBh, 3, 203, 4.2 prakāśabahulatvācca sattvaṃ jyāya ihocyate //
MBh, 3, 203, 7.1 prakāśabahulo dhīro nirvivitso 'nasūyakaḥ /
MBh, 3, 225, 20.2 na śeṣayetāṃ yudhi śatrusenāṃ śarān kirantāvaśaniprakāśān //
MBh, 3, 272, 4.1 antarhitaḥ prakāśo vā divyair dattavaraiḥ śaraiḥ /
MBh, 4, 21, 33.1 taṃ gahvare prakāśe vā pothayiṣyāmi kīcakam /
MBh, 4, 32, 3.1 tataḥ prakāśam āsādya punar yuddham avartata /
MBh, 4, 37, 4.2 bhasmavarṇaprakāśena tamasā saṃvṛtaṃ nabhaḥ //
MBh, 4, 49, 22.2 sthitasya bāṇair yudhi nirbibheda gāṇḍīvamuktair aśaniprakāśaiḥ //
MBh, 4, 60, 9.2 vidārya śailapravaraprakāśaṃ yathāśaniḥ parvatam indrasṛṣṭaḥ //
MBh, 5, 19, 5.1 tasya meghaprakāśasya śastraistaiḥ śobhitasya ca /
MBh, 5, 47, 23.1 śiśūn kṛtāstrān aśiśuprakāśān yadā draṣṭā kauravaḥ pañca śūrān /
MBh, 5, 47, 46.1 yadā rathaṃ hemamaṇiprakāśaṃ śvetāśvayuktaṃ vānaraketum ugram /
MBh, 5, 68, 8.2 devānāṃ svaprakāśatvād damād dāmodaraṃ viduḥ //
MBh, 5, 81, 15.2 candrasūryaprakāśābhyāṃ cakrābhyāṃ samalaṃkṛtam //
MBh, 5, 140, 4.1 divyā māyā vihitā bhauvanena samucchritā indraketuprakāśā /
MBh, 5, 158, 19.2 durādharṣāṃ devacamūprakāśāṃ guptāṃ narendraistridaśair iva dyām //
MBh, 6, 20, 3.3 ubhe citre vanarājiprakāśe tathaivobhe nāgarathāśvapūrṇe //
MBh, 6, 20, 9.2 śvetoṣṇīṣaḥ pāṇḍureṇa dhvajena śvetair aśvaiḥ śvetaśailaprakāśaḥ //
MBh, 6, BhaGī 14, 11.1 sarvadvāreṣu dehe 'sminprakāśa upajāyate /
MBh, 6, BhaGī 14, 22.2 prakāśaṃ ca pravṛttiṃ ca mohameva ca pāṇḍava /
MBh, 6, 55, 125.1 upetakūlāṃ dadṛśuḥ samantāt krūrāṃ mahāvaitaraṇīprakāśām /
MBh, 6, 59, 25.1 taṃ yāntam aśvai rajataprakāśaiḥ śarān dhamantaṃ dhanuṣā dṛḍhena /
MBh, 6, 76, 5.2 praviśya bhīmena nibarhito 'smi ghoraiḥ śarair mṛtyudaṇḍaprakāśaiḥ //
MBh, 6, 81, 15.2 duryodhanaḥ krodhaviṣo mahātmā jaghāna bāṇair analaprakāśaiḥ //
MBh, 7, 2, 11.3 bhavatsu tiṣṭhatsviha pātito raṇe giriprakāśaḥ kurupuṃgavaḥ katham //
MBh, 7, 2, 27.1 rathaṃ cāgryaṃ hemajālāvanaddhaṃ ratnaiścitraṃ candrasūryaprakāśaiḥ /
MBh, 7, 57, 31.1 candraraśmiprakāśāṅgīṃ pṛthivīṃ puramālinīm /
MBh, 7, 94, 12.2 ājaghnivāṃstān rajataprakāśāṃś caturbhir aśvāṃścaturaḥ prasahya //
MBh, 7, 94, 15.1 sakuṇḍalaṃ pūrṇaśaśiprakāśaṃ bhrājiṣṇu vaktraṃ nicakarta dehāt /
MBh, 7, 115, 11.1 taṃ yāntam aśvai rajataprakāśair āyodhane naravīraṃ carantam /
MBh, 7, 115, 16.2 ājaghnivāṃstān rajataprakāśān aśvāṃścaturbhiścaturaḥ prasahya //
MBh, 7, 115, 18.2 sakuṇḍalaṃ pūrṇaśaśiprakāśaṃ bhrājiṣṇu vaktraṃ nicakarta dehāt //
MBh, 7, 115, 21.1 tato 'vahan saindhavāḥ sādhu dāntā gokṣīrakundenduhimaprakāśāḥ /
MBh, 7, 124, 13.2 tvatprasādāt prakāśatvaṃ jagat prāptaṃ narottama //
MBh, 7, 138, 9.1 kathaṃ prakāśasteṣāṃ vā mama sainyeṣu vā punaḥ /
MBh, 7, 138, 29.2 tena prakāśena bhṛśaṃ prakāśaṃ babhūva teṣāṃ tava caiva sainyam //
MBh, 7, 138, 30.1 tena prakāśena divaṃgamena saṃbodhitā devagaṇāśca rājan /
MBh, 7, 147, 20.2 kauravāṇāṃ prakāśena dṛśyante tu drutāḥ pare //
MBh, 7, 154, 24.2 saṃpaśyāmo lohitābhraprakāśāṃ dedīpyantīm agniśikhām ivogrām //
MBh, 7, 154, 59.2 tasmin kāle śaktinirbhinnamarmā babhau rājanmeghaśailaprakāśaḥ //
MBh, 7, 168, 18.2 giriprakāśān kṣitijān bhañjeyam anilo yathā //
MBh, 7, 171, 63.1 āsīnasya svarathaṃ tūgratejāḥ sudarśanasyendraketuprakāśau /
MBh, 8, 28, 65.2 prakāśenābhivikhyātau tvaṃ tu khadyotavan nṛṣu //
MBh, 8, 49, 97.1 śete mayā nihatā bhāratī ca camū rājan devacamūprakāśā /
MBh, 8, 54, 27.1 pārśve bhīmaṃ pāṇḍurābhraprakāśaṃ paśyemaṃ tvaṃ devadattaṃ sughoṣam /
MBh, 8, 66, 1.3 vidyutprakāśaṃ dadṛśuḥ samantād dhanaṃjayāstraṃ samudīryamāṇam //
MBh, 8, 68, 50.2 papāta colkā jvalanaprakāśā niśācarāś cāpy abhavan prahṛṣṭāḥ //
MBh, 8, 68, 51.1 śaśiprakāśānanam arjuno yadā kṣureṇa karṇasya śiro nyapātayat /
MBh, 9, 16, 15.1 tau ceratur vyāghraśiśuprakāśau mahāvaneṣvāmiṣagṛddhināviva /
MBh, 9, 16, 35.1 sa dharmarājo nihatāśvasūtaṃ krodhena dīptajvalanaprakāśam /
MBh, 9, 16, 38.1 sa dharmarājo maṇihemadaṇḍāṃ jagrāha śaktiṃ kanakaprakāśām /
MBh, 9, 19, 23.1 tato 'tha nāgaṃ dharaṇīdharābhaṃ madaṃ sravantaṃ jaladaprakāśam /
MBh, 10, 5, 14.2 prakāśe sarvabhūtānāṃ vijetā yudhi śātravān //
MBh, 12, 161, 18.2 aprajñānaṃ tamobhūtaṃ prajñānaṃ tu prakāśatā //
MBh, 12, 183, 2.2 tamograstā na paśyanti prakāśaṃ tamasāvṛtam //
MBh, 12, 183, 3.1 svargaḥ prakāśa ityāhur narakaṃ tama eva ca /
MBh, 12, 183, 4.2 dharmādharmau prakāśaśca tamo duḥkhaṃ sukhaṃ tathā //
MBh, 12, 183, 5.1 tatra yat satyaṃ sa dharmo yo dharmaḥ sa prakāśo yaḥ prakāśastat sukham iti /
MBh, 12, 183, 5.1 tatra yat satyaṃ sa dharmo yo dharmaḥ sa prakāśo yaḥ prakāśastat sukham iti /
MBh, 12, 194, 4.2 yanmantraśabdair akṛtaprakāśaṃ tad ucyatāṃ me bhagavan yathāvat //
MBh, 12, 194, 22.2 yanmantraśabdair akṛtaprakāśaṃ tad ucyamānaṃ śṛṇu me paraṃ yat //
MBh, 12, 195, 9.1 yathā pradīpaḥ purataḥ pradīptaḥ prakāśam anyasya karoti dīpyan /
MBh, 12, 203, 37.1 yathā dīpaḥ prakāśātmā hrasvo vā yadi vā mahān /
MBh, 12, 244, 5.1 tataḥ pākaḥ prakāśaśca jyotiścakṣuśca tanmayam /
MBh, 12, 308, 101.2 rūpaṃ cakṣuḥ prakāśaśca darśane hetavastrayaḥ /
MBh, 12, 316, 52.3 loke buddhiprakāśena lokamārgo na riṣyate //
MBh, 12, 332, 11.2 candramā yena saṃyuktaḥ prakāśaguṇadhāraṇaḥ //
MBh, 13, 4, 12.2 candraraśmiprakāśānāṃ hayānāṃ vātaraṃhasām /
MBh, 13, 17, 89.1 yajuḥpādabhujo guhyaḥ prakāśo jaṅgamastathā /
MBh, 13, 31, 60.1 tamasaśca prakāśo 'bhūt tanayo dvijasattamaḥ /
MBh, 13, 31, 60.2 prakāśasya ca vāgindro babhūva jayatāṃ varaḥ //
MBh, 13, 62, 47.2 vaiḍūryārkaprakāśāni raupyarukmamayāni ca //
MBh, 13, 70, 23.1 vaiḍūryārkaprakāśāni rūpyarukmamayāni ca /
MBh, 13, 101, 45.1 jyotistejaḥ prakāśaścāpyūrdhvagaṃ cāpi varṇyate /
MBh, 13, 101, 53.1 kuloddyoto viśuddhātmā prakāśatvaṃ ca gacchati /
MBh, 13, 125, 18.1 prakāśārthagatir nūnaṃ rahasyakuśalaḥ kṛtī /
MBh, 13, 135, 43.1 ojastejo dyutidharaḥ prakāśātmā pratāpanaḥ /
MBh, 13, 141, 9.2 prakāśam akarod atristapasā svena saṃyuge //
MBh, 14, 43, 20.1 prakāśalakṣaṇā devā manuṣyāḥ karmalakṣaṇāḥ /
Manusmṛti
ManuS, 8, 193.2 sasahāyaḥ sa hantavyaḥ prakāśaṃ vividhair vadhaiḥ //
ManuS, 8, 202.1 atha mūlam anāhāryaṃ prakāśakrayaśodhitaḥ /
ManuS, 8, 351.2 prakāśaṃ vāprakāśaṃ vā manyus taṃ manyum ṛcchati //
Mūlamadhyamakārikāḥ
MMadhKār, 7, 9.2 kiṃ prakāśayate dīpaḥ prakāśo hi tamovadhaḥ //
MMadhKār, 25, 14.2 tayor abhāvo hyekatra prakāśatamasor iva //
Nyāyasūtra
NyāSū, 2, 1, 19.0 na pradīpaprakāśasiddhivat tatsiddheḥ //
NyāSū, 3, 1, 40.0 madhyandinolkāprakāśānupalabdhivat tadanupalabdhiḥ //
NyāSū, 3, 1, 42.0 bāhyaprakāśānugrahāt viṣayopalabdheḥ anabhivyaktitaḥ anupalabdhiḥ //
Rāmāyaṇa
Rām, Ay, 23, 10.2 candrahaṃsaprakāśābhyāṃ vījyate na tavānanam //
Rām, Ay, 35, 29.3 dharmapāśena saṃkṣiptaḥ prakāśaṃ nābhyudaikṣata //
Rām, Ay, 65, 26.4 dṛṣṭvā purīm indrapurīprakāśāṃ duḥkhena sampūrṇataro babhūva //
Rām, Ay, 87, 13.2 meghaprakāśaiḥ phalakair dākṣiṇātyā yathā narāḥ //
Rām, Su, 4, 6.2 rāmābhirāmeritacittadoṣaḥ svargaprakāśo bhagavān pradoṣaḥ //
Rām, Su, 7, 29.1 dīpānāṃ ca prakāśena tejasā rāvaṇasya ca /
Rām, Su, 8, 29.1 śaśiprakāśavadanā varakuṇḍalabhūṣitāḥ /
Rām, Su, 33, 38.2 tena devaprakāśena devena paridevitam //
Rām, Yu, 47, 7.1 sa evam uktvā jvalanaprakāśaṃ rathaṃ turaṃgottamarājiyuktam /
Rām, Yu, 47, 15.1 yo 'sau rathastho mṛgarājaketur dhūnvan dhanuḥ śakradhanuḥprakāśam /
Rām, Yu, 47, 18.1 yo 'sau hayaṃ kāñcanacitrabhāṇḍam āruhya saṃdhyābhragiriprakāśam /
Rām, Yu, 47, 19.2 vṛṣendram āsthāya giriprakāśam āyāti so 'sau triśirā yaśasvī //
Rām, Yu, 47, 37.1 sa taṃ gṛhītvānilatulyavegaṃ savisphuliṅgajvalanaprakāśam /
Rām, Yu, 47, 97.2 saṃdhāya cāpe jvalanaprakāśān sasarja rakṣo'dhipater vadhāya //
Rām, Yu, 48, 3.1 brahmadaṇḍaprakāśānāṃ vidyutsadṛśavarcasām /
Rām, Yu, 55, 12.1 sa śūlam āvidhya taḍitprakāśaṃ giriṃ yathā prajvalitāgraśṛṅgam /
Rām, Yu, 55, 45.2 vyāvidhya śūlaṃ ca taḍitprakāśaṃ cikṣepa haryṛkṣapater vadhāya //
Rām, Yu, 55, 121.1 taṃ vajrajāmbūnadacārupuṅkhaṃ pradīptasūryajvalanaprakāśam /
Rām, Yu, 55, 125.1 taccātikāyaṃ himavatprakāśaṃ rakṣastadā toyanidhau papāta /
Rām, Yu, 59, 13.1 kālajihvāprakāśābhir ya eṣo 'bhivirājate /
Rām, Yu, 59, 101.1 taṃ lakṣmaṇotsṛṣṭam amoghavegaṃ samāpatantaṃ jvalanaprakāśam /
Rām, Yu, 60, 32.2 pracchādayāmāsa raviprakāśair viṣādayāmāsa ca vānarendrān //
Rām, Yu, 83, 12.2 prakāśatvaṃ gamiṣyāmi madbāṇajaladāvṛtāḥ //
Saundarānanda
SaundĀ, 15, 4.2 tamāṃsīva prakāśena pratipakṣeṇa tāñjahi //
SaundĀ, 15, 13.2 virodho hi tayornityaṃ prakāśatamasoriva //
SaundĀ, 17, 68.2 mahārṇavāt pāramivāplavaḥ san bhīmāndhakārādiva ca prakāśam //
Yogasūtra
YS, 2, 18.1 prakāśakriyāsthitiśīlaṃ bhūtendriyātmake bhogāpavargārthaṃ dṛśyam //
YS, 2, 52.1 tataḥ kṣīyate prakāśāvaraṇam //
YS, 3, 21.1 kāyarūpasaṃyamāt tadgrāhyaśaktistambhe cakṣuḥprakāśāsaṃyoge 'ntardhānam //
YS, 3, 43.1 bahirakalpitā vṛttir mahāvidehā tataḥ prakāśāvaraṇakṣayaḥ //
Śvetāśvataropaniṣad
ŚvetU, 6, 18.2 taṃ ha devam ātmabuddhiprakāśaṃ mumukṣur vai śaraṇam ahaṃ prapadye //
Amarakośa
AKośa, 1, 124.2 rociḥ śocir ubhe klībe prakāśo dyota ātapaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 9, 8.1 āgneyaṃ dāhabhāvarṇaprakāśapavanātmakam /
AHS, Sū., 24, 11.1 prakāśakṣamatā svāsthyaṃ viśadaṃ laghu locanam /
AHS, Utt., 13, 37.1 yo gṛdhrastaruṇaraviprakāśagallastasyāsyaṃ samayamṛtasya gośakṛdbhiḥ /
AHS, Utt., 23, 6.2 prakāśāsahatā ghrāṇasrāvo 'kasmād vyathāśamau //
Bodhicaryāvatāra
BoCA, 1, 5.1 rātrau yathā meghaghanāndhakāre vidyutkṣaṇaṃ darśayati prakāśam /
BoCA, 9, 23.1 prakāśā vāprakāśā vā yadā dṛṣṭā na kenacit /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 255.2 tiraścām api dṛśyante prakāśamaraṇā raṇāḥ //
Daśakumāracarita
DKCar, 2, 2, 246.1 vyathitavarṇeneva mayopahvare kathitam nūnamārye sarvasvatyāgād atiprakāśād āśaṅkanīyacarmaratnalābhā //
DKCar, 2, 4, 157.0 bibhemi ca kāntimatīvṛttāntādārabhya kanyakānāṃ prakāśāvasthāpanāt //
Harivaṃśa
HV, 7, 25.1 araṇyaś ca prakāśaś ca nirmohaḥ satyavāk kṛtiḥ /
Kirātārjunīya
Kir, 14, 4.2 nayanti teṣv apy upapannanaipuṇā gambhīram arthaṃ katicit prakāśatām //
Kir, 16, 40.1 prataptacāmīkarabhāsureṇa diśaḥ prakāśena piśaṅgayantyaḥ /
Kir, 17, 2.2 spaṣṭo 'py avispaṣṭavapuḥprakāśaḥ sarpanmahādhūma ivādrivahniḥ //
Kir, 17, 16.2 tejovihīnaṃ vijahāti darpaḥ śāntārciṣaṃ dīpam iva prakāśaḥ //
Kir, 17, 59.2 riktaḥ prakāśaś ca babhūva bhūmer utsāditodyāna iva pradeśaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 19.2 himakliṣṭaprakāśāni jyotīṃṣīva mukhāni vaḥ //
KumSaṃ, 3, 47.1 kiṃcitprakāśastimitogratārair bhrūvikriyāyāṃ virataprasaṅgaiḥ /
KumSaṃ, 6, 43.1 yatrauṣadhiprakāśena naktaṃ darśitasaṃcarāḥ /
Kāmasūtra
KāSū, 1, 5, 20.1 agamyāstvevaitāḥ kuṣṭhinyunmattā patitā bhinnarahasyā prakāśaprārthinī gataprāyayauvanātiśvetātikṛṣṇā durgandhā saṃbandhinī sakhī pravrajitā saṃbandhisakhiśrotriyarājadārāśca //
KāSū, 5, 5, 18.1 prakāśakāmitāni tu deśapravṛttiyogāt //
KāSū, 6, 6, 24.1 kumbhadāsī paricārikā kulaṭā svairiṇī naṭī śilpakārikā prakāśavinaṣṭā rūpājīvā gaṇikā ceti veśyāviśeṣāḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 57.2 tulyasaṃkāśanikāśaprakāśapratirūpakāḥ //
Kūrmapurāṇa
KūPur, 1, 1, 110.1 tataḥ prādurabhūt tasmin prakāśaḥ paramātmanaḥ /
KūPur, 1, 7, 10.1 te ca prakāśabahulāstamodriktā rajodhikāḥ /
KūPur, 2, 2, 10.1 yathā prakāśatamasoḥ sambandho nopapadyate /
KūPur, 2, 37, 23.2 yathādityaprakāśena tārakā nabhasi sthitāḥ //
Liṅgapurāṇa
LiPur, 1, 8, 60.1 prakāśo dīptirityuktaḥ sarvataḥ sarvadā dvijāḥ /
LiPur, 1, 29, 24.2 yathādityaprakāśena tārakā nabhasi sthitāḥ //
LiPur, 1, 59, 9.2 saṃhṛtya tatprakāśārthaṃ tridhā vyabhajadīśvaraḥ //
LiPur, 1, 65, 113.2 yajuḥ pādabhujo guhyaḥ prakāśaujāstathaiva ca //
LiPur, 1, 70, 150.1 prakāśād bahirantaś ca ūrdhvasrotodbhavāḥ smṛtāḥ /
LiPur, 1, 70, 154.1 te ca prakāśabahulās tamaḥpṛktā rajo'dhikāḥ /
LiPur, 1, 72, 66.1 kālī tadā kālaniśāprakāśaṃ śūlaṃ kapālābharaṇā kareṇa /
LiPur, 1, 72, 71.1 taṃ devamīśaṃ tripuraṃ nihantuṃ tadā tu devendraraviprakāśāḥ /
LiPur, 1, 72, 135.2 punaraṣṭaprakāśāya tathāṣṭāṣṭakamūrtaye //
LiPur, 1, 72, 143.1 namastriṃśatprakāśāya śāntātītāya vai namaḥ /
LiPur, 1, 88, 40.1 paśyanti yuktyā hyacalaprakāśaṃ tadbhāvitāstejasā dīpyamānam /
LiPur, 1, 98, 71.1 nṛtyapriyo nṛtyanṛtyaḥ prakāśātmā pratāpanaḥ /
LiPur, 1, 98, 146.1 śrutiprakāśaḥ śrutimān ekabandhur anekadhṛk /
Matsyapurāṇa
MPur, 37, 7.3 patasyudīrṇāmbudharaprakāśaḥ khe khecarāṇāṃ pravaro yathārkaḥ //
MPur, 37, 13.2 prabhuḥ sūryaḥ prakāśācca satāṃ cābhyāgataḥ prabhuḥ //
MPur, 124, 4.2 acirāttu prakāśena avanāttu raviḥ smṛtaḥ //
MPur, 128, 6.1 sa saṃbhṛtya prakāśārthaṃ tridhā tulyo'bhavatpunaḥ /
MPur, 135, 78.1 gaṇeśvarāste surasaṃnikāśāḥ pūrṇāhutīsiktaśikhiprakāśāḥ /
MPur, 158, 49.1 prabhākaraprabhākāraḥ prakāśakanakaprabhaḥ /
MPur, 167, 3.1 ātmarūpaprakāśena tamasā saṃvṛtaḥ prabhuḥ /
Meghadūta
Megh, Uttarameghaḥ, 19.1 tanmadhye ca sphaṭikaphalakā kāñcanī vāsayaṣṭir mūle baddhā maṇibhir anatiprauḍhavaṃśaprakāśaiḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 41.19 dharmādharmaprakāśadeśakālacodanādyapekṣitatvāc ca /
PABh zu PāśupSūtra, 1, 1, 47.6 paramārthatas tv indriyārthasambandhavyañjakasāmagryaṃ dharmādharmaprakāśadeśakālacodanādyanugṛhītaṃ satpramāṇam utpadyate /
PABh zu PāśupSūtra, 1, 1, 47.8 anumānam api pratyakṣapūrvakaṃ cittātmāntaḥkaraṇasambandhasāmagryaṃ ca dharmādharmaprakāśadeśakālacodanādismṛtihetukam utpattyanugrahatirobhāvakālādi /
PABh zu PāśupSūtra, 2, 5, 12.0 dīpādityaprakāśanayanaraśmivac cāsaṃkaraḥ //
PABh zu PāśupSūtra, 3, 2, 2.0 vyaktāḥ sphuṭāḥ prakāśāḥ //
PABh zu PāśupSūtra, 4, 1, 22.0 prakāśo nāma bhāvaprakāśyam na tu pradīpavat //
PABh zu PāśupSūtra, 4, 1, 25.0 cakṣuḥsthānīyayā vidyayā kuśalavivekādikāryaṃ māhātmyātigatiprakāśapravṛttismṛtisāyujyasthityādiprakāśanaṃ tapaḥkāryamityarthaḥ evaṃ ca gupte brāhmaṇe tapa ānantyāya prakāśata ityarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 154.0 yasmin sati padārthāḥ sādhakasyādhyakṣopalabdhiyogyā bhavanti sa prakāśaḥ dvividhaḥ parāparabhedāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 155.0 tatra yena vidhiyogasādhanāni samyag vivecayati dhyeyatattve brahmaṇi ca svaṃ cittaṃ samāhitaṃ cyutaṃ ca cyavamānaṃ ca lakṣayati so 'paraḥ prakāśaḥ //
Saṃvitsiddhi
SaṃSi, 1, 57.1 svaprakāśasya ciddhātor viruddhadvandvasaṅgatau /
SaṃSi, 1, 58.1 nirdhūtanikhiladvandvasvaprakāśe cidātmani /
SaṃSi, 1, 80.1 kiṃcāsyāḥ svaprakāśāyā nīrūpāyā na hi svataḥ /
SaṃSi, 1, 83.1 kiñca svayamprakāśasya svato vā parato 'pi vā /
SaṃSi, 1, 84.2 svanimittaprakāśasya svasyābhāve 'py asambhavāt /
SaṃSi, 1, 138.2 svaprakāśasya ciddhātor yā svarūpapade sthitā //
SaṃSi, 1, 158.1 kiṃca svayamprakāśatvavibhutvaikatvanityatāḥ /
SaṃSi, 1, 161.1 ānandasvaprakāśatvanityatvamahimādy atha /
SaṃSi, 1, 166.1 prakarṣaś ca prakāśaś ca bhinnāv evārkavartinau /
SaṃSi, 1, 198.2 yad etad aparādhīnasvaprakāśaṃ tad eva hi /
SaṃSi, 1, 198.3 svayamprakāśatāśabdam iti vṛddhāḥ pracakṣate //
Suśrutasaṃhitā
Su, Sū., 22, 8.1 ata ūrdhvaṃ sarvasrāvān vakṣyāmaḥ tatra ghṛṣṭāsu chinnāsu vā tvakṣu sphoṭe bhinne vidārite vā salilaprakāśo bhavatyāsrāvaḥ kiṃcidvisraḥ pītāvabhāsaś ca māṃsagataḥ sadyaśchinnāsu sirāsu raktātipravṛttiḥ pakvāsu ca toyanāḍībhir iva toyāgamanaṃ pūyasya āsrāvaś cātra tanurvicchinnaḥ picchilo 'valambī śyāvo 'vaśyāyapratimaś ca snāyugataḥ snigdho ghanaḥ siṅghāṇakapratimaḥ saraktaś ca asthigato 'sthanyabhihate sphuṭite bhinne doṣāvadārite vā doṣabhakṣitatvādasthi niḥsāraṃ śuktidhautam ivābhāti āsrāvaś cātra majjamiśraḥ sarudhiraḥ snigdhaśca saṃdhigataḥ pīḍyamāno na pravartate ākuñcanaprasāraṇonnamanavinamanapradhāvanotkāsanapravāhaṇaiś ca sravati āsrāvaś cātra picchilo 'valambī saphenapūyarudhironmathitaś ca koṣṭhagato 'sṛṅmūtrapurīṣapūyodakāni sravati marmagatastvagādiṣvavaruddhatvānnocyate /
Su, Nid., 10, 5.1 pittātmako drutagatir jvaradāhapākasphoṭaprabhedabahulaḥ kṣatajaprakāśaḥ /
Su, Śār., 2, 5.2 teṣu kuṇapagranthipūtipūyakṣīṇamūtrapurīṣaprakāśam asādhyaṃ sādhyam anyacceti //
Su, Cik., 1, 7.3 pravāladalanicayaprakāśaḥ kṛṣṇasphoṭapiḍakājālopacitas turaṃgasthānagandhiḥ savedano dhūmāyanaśīlo raktasrāvī pittaliṅgaś ceti raktāt todadāhadhūmāyanaprāyaḥ pītāruṇābhas tadvarṇasrāvī ceti vātapittābhyāṃ kaṇḍūyanaśīlaḥ sanistodo rūkṣo gururdāruṇo muhurmuhuḥ śītapicchilālpasrāvī ceti vātaśleṣmabhyāṃ guruḥ sadāha uṣṇaḥ pītapāṇḍusrāvī ceti pittaśleṣmabhyāṃ rūkṣastanustodabahulaḥ supta iva ca raktāruṇābhas tadvarṇāsrāvī ceti vātaśoṇitābhyāṃ ghṛtamaṇḍābho mīnadhāvanatoyagandhir mṛdur visarpyuṣṇakṛṣṇasrāvī ceti pittaśoṇitābhyāṃ rakto guruḥ snigdhaḥ picchilaḥ kaṇḍūprāyaḥ sthiraḥ saraktapāṇḍusrāvī ceti śleṣmaśoṇitābhyāṃ sphuraṇatodadāhadhūmāyanaprāyaḥ pītatanuraktasrāvī ceti vātapittaśoṇitebhyaḥ kaṇḍūsphuraṇacumacumāyamānaprāyaḥ pāṇḍughanaraktāsrāvī ceti vātaśleṣmaśoṇitebhyaḥ dāhapākarāgakaṇḍūprāyaḥ pāṇḍughanaraktāsrāvī ceti pittaśleṣmaśoṇitebhyaḥ trividhavarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphebhyaḥ nirdahananirmathanasphuraṇatodadāhapākarāgakaṇḍūsvāpabahulo nānāvarṇavedanāsrāvaviśeṣopetaḥ pavanapittakaphaśoṇitebhyaḥ jihvātalābho mṛduḥ snigdhaḥ ślakṣṇo vigatavedanaḥ suvyavasthito nirāsrāvaś ceti śuddho vraṇa iti //
Su, Cik., 13, 4.2 jatuprakāśaṃ svarasaṃ śilābhyaḥ prasravanti hi //
Su, Cik., 24, 93.2 na bahirvegān grāmanagaradevatāyatanaśmaśānacatuṣpathasalilāśayapathisaṃnikṛṣṭān utsṛjenna prakāśaṃ na vāyvagnisalilasomārkagogurupratimukham //
Su, Cik., 27, 8.2 pañcame praśastaguṇalakṣaṇāni jāyante amānuṣaṃ cādityaprakāśaṃ vapuradhigacchati dūrācchravaṇāni darśanāni cāsya bhavanti rajastamasī cāpohya sattvam adhitiṣṭhati śrutanigādyapūrvotpādī gajabalo 'śvajavaḥ punaryuvāṣṭau varṣaśatānyāyuravāpnoti /
Su, Cik., 29, 12.15 tataḥ saptadaśāṣṭādaśayor divasayor daśanā jāyante śikhariṇaḥ snigdhavajravaidūryasphaṭikaprakāśāḥ samāḥ sthirāḥ sahiṣṇavaḥ /
Su, Cik., 29, 12.17 tato 'smai dadyācchālyodanaṃ mṛdūbhayakālaṃ payasā tato 'sya nakhā jāyante vidrumendragopakataruṇādityaprakāśāḥ sthirāḥ snigdhā lakṣaṇasampannāḥ keśāś ca sūkṣmā jāyante tvak ca nīlotpalātasīpuṣpavaidūryaprakāśā /
Su, Cik., 29, 12.17 tato 'smai dadyācchālyodanaṃ mṛdūbhayakālaṃ payasā tato 'sya nakhā jāyante vidrumendragopakataruṇādityaprakāśāḥ sthirāḥ snigdhā lakṣaṇasampannāḥ keśāś ca sūkṣmā jāyante tvak ca nīlotpalātasīpuṣpavaidūryaprakāśā /
Su, Utt., 22, 16.2 ajasramacchaṃ salilaprakāśaṃ yasyāvivarṇaṃ sravatīha nāsā //
Su, Utt., 65, 7.2 prabodhasya prakāśārthaṃ tathā tantrasya yuktayaḥ //
Sāṃkhyakārikā
SāṃKār, 1, 12.1 prītyaprītiviṣādātmakāḥ prakāśapravṛttiniyamārthāḥ /
SāṃKār, 1, 32.1 karaṇaṃ trayodaśavidhaṃ tad āharaṇadhāraṇaprakāśakaram /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 12.2, 1.8 tathā prakāśapravṛttiniyamārthāḥ /
SKBh zu SāṃKār, 12.2, 1.9 arthaśabdaḥ sāmarthyavācī prakāśārthaṃ sattvaṃ prakāśasamartham ity arthaḥ /
SKBh zu SāṃKār, 12.2, 1.9 arthaśabdaḥ sāmarthyavācī prakāśārthaṃ sattvaṃ prakāśasamartham ity arthaḥ /
SKBh zu SāṃKār, 12.2, 1.13 prakāśakriyāsthitiśīlā guṇā iti /
SKBh zu SāṃKār, 12.2, 1.18 yathā yadā sattvam utkaṭaṃ bhavati tadā rajastamasī abhibhūya svaguṇaiḥ prītiprakāśātmanāvatiṣṭhate /
SKBh zu SāṃKār, 13.2, 1.2 yadā sattvam utkaṭaṃ bhavati tadā laghūnyaṅgāni buddhiprakāśaśca prasannatendriyāṇāṃ bhavati /
SKBh zu SāṃKār, 13.2, 1.14 yathā pradīpaḥ parasparaviruddhatailāgnivartisaṃyogād arthaprakāśaṃ janayatyevaṃ sattvarajastamāṃsi parasparaviruddhānyarthaṃ niṣpādayanti /
SKBh zu SāṃKār, 23.2, 1.11 jñānaṃ prakāśo 'vagamo bhānam iti paryāyāḥ /
SKBh zu SāṃKār, 32.2, 1.5 tadāharaṇadhāraṇaprakāśakaram /
SKBh zu SāṃKār, 32.2, 1.6 tatrāharaṇaṃ dhāraṇaṃ ca karmendriyāṇi kurvanti prakāśaṃ buddhīndriyāṇi /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 12.2, 1.15 svarūpam eṣām uktvā prayojanam āha prakāśapravṛttiniyamārthāḥ /
STKau zu SāṃKār, 12.2, 1.29 tathā hi sattvaṃ pravṛttiniyamāvāśritya rajastamasoḥ prakāśenopakaroti /
STKau zu SāṃKār, 12.2, 1.30 rajaḥ prakāśaniyamāvāśritya pravṛttyetarayoḥ /
STKau zu SāṃKār, 12.2, 1.31 tamaḥ prakāśapravṛttī āśritya niyamenetarayor iti /
STKau zu SāṃKār, 12.2, 1.47 prakāśapravṛttiniyamārthā ityuktam /
STKau zu SāṃKār, 13.2, 1.4 evaṃ karaṇānāṃ vṛttipaṭutve hetur lāghavaṃ gurutve hi mandāni syur iti sattvasya prakāśātmatvam uktam /
STKau zu SāṃKār, 13.2, 1.14 dṛṣṭam eva tad yathā vartitaile analavirodhinī atha ca milite sahānalena rūpaprakāśalakṣaṇaṃ kāryaṃ kurutaḥ yathā ca vātapittaśleṣmāṇaḥ parasparaṃ virodhinaḥ śarīradharaṇalakṣaṇakāryakāriṇaḥ /
STKau zu SāṃKār, 13.2, 1.32 sukhaprakāśalāghavānāṃ caikasmin yugapadudbhūtāvavirodhaḥ /
STKau zu SāṃKār, 13.2, 1.34 tasmāt sukhaduḥkhamohair iva virodhibhir avirodhibhiḥ sukhaprakāśalāghavair na nimittabhedā unnīyanta evaṃ duḥkhopastambhapravartakatvair evaṃ mohagurutvāvaraṇair iti siddhaṃ traiguṇyam iti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 21.1, 1.0 vināśitvena nityair dravyair vaidharmyād amūrtatvāsparśatvaprakāśavirodhair anityadravyair vaidharmyānna dravyaṃ tamaḥ na ca guṇaḥ karma vā āśrayānupalabdheḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 21.1, 2.0 tasmāt prakāśasyābhāvamātraṃ tamaḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 22.1, 1.0 tejasaḥ savitṛprakāśāderbahiḥ sadbhāvāt parvataguhādau ca dravyāntareṇāvṛte 'bhāvānmanyāmahe tejaso'bhāvamātraṃ tama iti //
Viṣṇupurāṇa
ViPur, 1, 5, 11.2 antaḥprakāśās te sarve āvṛtāś ca parasparam //
Viṣṇusmṛti
ViSmṛ, 99, 9.2 meghe tathā lambapayodhare ca śakrāyudhāḍhye ca taḍitprakāśe //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 27.1, 1.2 kim asya saṃketakṛtaṃ vācyavācakatvam atha pradīpaprakāśavad avasthitam iti /
YSBhā zu YS, 2, 18.1, 1.1 prakāśaśīlaṃ sattvam //
YSBhā zu YS, 2, 52.1, 3.1 mahāmohamayenendrajālena prakāśaśīlaṃ sattvam āvṛtya tad evākārye niyuṅkta iti //
YSBhā zu YS, 2, 52.1, 4.1 tad asya prakāśāvaraṇaṃ karma saṃskāranibandhanaṃ prāṇāyāmābhyāsād durbalaṃ bhavati pratikṣaṇaṃ ca kṣīyate //
YSBhā zu YS, 3, 43.1, 5.1 tataśca dhāraṇātaḥ prakāśātmano buddhisattvasya yad āvaraṇaṃ kleśakarmavipākatrayarajastamomūlaṃ tasya ca kṣayo bhavati //
YSBhā zu YS, 3, 47.1, 3.1 svarūpaṃ punaḥ prakāśātmano buddhisattvasya sāmānyaviśeṣayor ayutasiddhāvayavabhedānugataḥ samūho dravyam indriyam //
YSBhā zu YS, 3, 47.1, 6.1 caturthaṃ rūpaṃ vyavasāyātmakāḥ prakāśakriyāsthitiśīlā guṇā yeṣām indriyāṇi sāhaṃkārāṇi pariṇāmaḥ //
YSBhā zu YS, 4, 19.1, 1.4 prakāśaścāyaṃ prakāśyaprakāśakasaṃyoge dṛṣṭaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 15.1 prakāśasteja uddyota āloko varca ātapaḥ /
Acintyastava
Acintyastava, 1, 29.2 māyāgajaprakāśatvād ādiśāntatvam arthataḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 8.1, 5.0 prakāśaḥ ālokaḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 15.1 niḥsaṅgo niṣkriyo 'si tvaṃ svaprakāśo nirañjanaḥ /
Aṣṭāvakragīta, 2, 8.1 prakāśo me nijaṃ rūpaṃ nātirikto 'smy ahaṃ tataḥ /
Aṣṭāvakragīta, 17, 21.1 manaḥprakāśasammohasvapnajāḍyavivarjitaḥ /
Aṣṭāvakragīta, 18, 78.1 kva tamaḥ kva prakāśo vā hānaṃ kva ca na kiṃcana /
Bhāgavatapurāṇa
BhāgPur, 3, 4, 18.1 jñānaṃ paraṃ svātmarahaḥprakāśaṃ provāca kasmai bhagavān samagram /
BhāgPur, 3, 4, 25.2 jñānaṃ paraṃ svātmarahaḥprakāśaṃ yad āha yogeśvara īśvaras te /
BhāgPur, 10, 2, 35.2 guṇaprakāśairanumīyate bhavānprakāśate yasya ca yena vā guṇaḥ //
BhāgPur, 11, 3, 40.2 tasmin viśuddha upalabhyata ātmatattvaṃ sākṣād yathāmaladṛśoḥ savitṛprakāśaḥ //
Bhāratamañjarī
BhāMañj, 1, 227.2 yatprakāśayaśodhautāḥ śyāmāḥ saṃdehamāyayuḥ //
BhāMañj, 5, 185.1 yacchukrato brahmamahatprakāśaṃ yāte mṛte dyaur vidiśo diśaśca /
BhāMañj, 5, 186.1 janmanyudaste yadupaiti mṛtyuḥ pṛṣṭe ca śukroccaritaḥ prakāśe /
BhāMañj, 13, 789.1 prakāśatamasoḥ pāre puruṣaṃ śāśvataṃ śivam /
BhāMañj, 13, 815.2 āpūrya vyoma ṣaṭkośaṃ prakāśenāntaraṃ nabhaḥ //
BhāMañj, 13, 1000.2 brahmaprakāśamaviśaddhruvaṃ śāntamanāmayam //
BhāMañj, 14, 105.1 śaktiprakāśaparipūritasaṃvidagre rekhāsphuraddruhiṇarudramahendracandram /
BhāMañj, 15, 64.2 svāntaprakāśakusumaḥ phalito jñānapādapaḥ //
Garuḍapurāṇa
GarPur, 1, 28, 6.2 aiśvaryaṃ vāyupūrvaṃ ca prakāśātmānamuttare //
GarPur, 1, 73, 7.1 teṣāṃ pradhānaṃ śikhikaṇṭhanīlaṃ yadvā bhavedveṇudalaprakāśam /
GarPur, 1, 75, 2.1 varṇena tad rudhirasomamadhuprakāśam ātāmrapītadahanojjvalitaṃ vibhāti /
GarPur, 1, 77, 1.3 saṃsthāpitāḥ svanakhabāhugateḥ prakāśaṃ sampūjya dānavapatiṃ prathite pradeśe //
Hitopadeśa
Hitop, 1, 8.2 prakāśaṃ brūte /
Hitop, 2, 81.3 prakāśaṃ brūte deva yāvad ahaṃ jīvāmi tāvad bhayaṃ na kartavyam /
Kathāsaritsāgara
KSS, 1, 7, 102.1 devadatto 'pi tāṃ bhūyaḥ prakāśaṃ prāpya vallabhām /
Mātṛkābhedatantra
MBhT, 3, 45.2 prakāśāt kāyahāniḥ syān nindanīyo na cānyathā //
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 10.1 tena prakāśarūpeṇa jñānaśaktiprarocinā /
MṛgT, Vidyāpāda, 10, 20.2 tadvṛttayaḥ prakāśādyāḥ prasiddhā eva bhūyasā //
MṛgT, Vidyāpāda, 11, 4.2 prakāśārthapravṛttatvād rajo'ṃśaprabhavāpi ca //
MṛgT, Vidyāpāda, 11, 8.1 iti buddhiprakāśo'yaṃ bhāvapratyayalakṣaṇaḥ /
MṛgT, Vidyāpāda, 12, 3.2 prakāśānvayataḥ sāttvāstaijasaśca sa sāttvikaḥ //
MṛgT, Vidyāpāda, 12, 6.1 prakāśakarmakṛdvargavailakṣaṇyāt tamobhavāḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 14.2, 3.0 yathā vahniśakter dāhyaprakāśyārthaviṣaye dāhaprakāśaprakaraṇād gauṇam anekatvaṃ vastuta ekatvāt tasyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 15.2, 1.0 yāni kila jñānāni malaśaktyāvṛtatvādbhoganiṣpādanāya vyañjakaṃ kalādyapekṣante tāni vyañjakasya kalādeḥ svalpaprakāśakaraṇāt tathāvidhavyañjanabhāji jñeyaviṣaye vyāghātavantyapi bhavanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 12.2, 4.0 iyaṃ tu saṃhārasambhave nirbādhā tāvad upapattir yaduta yasya dharmiṇo vahnyādeḥ kvāpyekadeśe dhūmaprakāśadāhādidharmo dṛṣṭaḥ sa tasya sarvatrotpadyamānaḥ kena niṣidhyate tataśca durbhikṣamārīkṛtabhaṅgādinā ekadeśe jantusaṃghātasya kramikāṃ koṭiśo vipattim upalabhya kṛtsnajagatsaṃhārakālaḥ sadāgamodito 'pi anumānenolliṅgyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 4.0 vyaktisvarūpatvādabhivyakter abhivyaṅgyatā na vetyādayaḥ kila vitarkā dūrāpetā eva prakāśavat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 5.0 yathāhi prakāśaḥ prakāśātmakatvānna prakāśāntaraprakāśyaḥ evam abhivyaktir vyaktisvabhāvatvānnābhivyaktyantaram apekṣata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 5.0 yathāhi prakāśaḥ prakāśātmakatvānna prakāśāntaraprakāśyaḥ evam abhivyaktir vyaktisvabhāvatvānnābhivyaktyantaram apekṣata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 5.0 yathāhi prakāśaḥ prakāśātmakatvānna prakāśāntaraprakāśyaḥ evam abhivyaktir vyaktisvabhāvatvānnābhivyaktyantaram apekṣata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 5.2, 1.0 sa eṣa prāgukto maheśvaras tadā tasmin māyāprasavābhimukhyakāle 'timalinacicchakter ātmanastena taijasena kalākhyena tattvena kiṃcit prakāśakāritvād dīpaprāyeṇa nibiḍaṃ tamo nirbhidyaikadeśaṃ prakaṭayati malāvacchinnāṃ kartṛtāṃ samupodbalayatīti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 10.2, 5.2 ravivatprakāśarūpo yadi nāma mahāṃstathāpi karmatvāt /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 20.2, 2.0 teṣāṃ ca sattvādīnāṃ prakāśapravṛttiniyamātmikās tisro vṛttayo bāhulyena prathitā itīha noktāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 4.2, 1.0 saiṣā siddhirvyaktyādiprakāśakatvāt sāttvikī sattvasya prakāśasvarūpatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 4.2, 2.0 kiṃca prakāśārthapravṛttatayā hetubhūtayā rajo'ṃśaprabhavāpyasau siddhir jñeyā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 7.2, 2.0 sa ca viparyayaḥ sādhāraṇyamātraprathanāt prakāśarūpaḥ sattvātmako'pi niścitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 8.2, 1.0 iti evaṃpratipādito bhāvapratyayalakṣaṇo buddhiprakāśaḥ paśoḥ saṃsāryaṇoḥ bodhavyaktyāśrayatvād bodhasaṃjñayocyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 3.2, 1.0 śrotrādibuddhīndriyapañcakasya manasaśca prabodhavattvāt prakāśānvayo'sti ataḥ sāttvikā ete devāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 6.1, 1.0 prakāśakṛt sāttviko buddhīndriyamanolakṣaṇo yo vargaḥ yaśca karmakṛt rājasattvādvyāpārapravṛttaḥ karmendriyavargaḥ tābhyāṃ vargābhyāṃ vailakṣaṇyaṃ vaisādṛśyaṃ yasmādetāsāṃ tanmātrāṇāmatastamobhavā etāḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 7.0 arciḥsaṃtānavad ācāryā prakāśaś nābhivyajyata devadrohādityādi //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 152.0 tasmātkāvye doṣābhāvaguṇālaṃkāramayatvalakṣaṇena nāṭye caturvidhābhinayarūpeṇa nibiḍanijamohasaṃkaṭakāriṇā vibhāvādisādhāraṇīkaraṇātmanābhidhāto dvitīyenāṃśena bhāvakatvavyāpāreṇa bhāvyamāno raso 'nubhavasmṛtyādivilakṣaṇena rajastamo'nuvedhavaicitryabalād drutivistāravikāsalakṣaṇena sattvodrekaprakāśānandamayanijasaṃvidviśrāntilakṣaṇena parabrahmāsvādasavidhena bhogena paraṃ bhujyata iti //
Rasahṛdayatantra
RHT, 16, 10.1 bījena triguṇena tu sūtakamanusārayetprakāśastham /
Rasamañjarī
RMañj, 1, 15.1 antaḥsunīlo bahirujjvalo vā madhyāhṇasūryapratimaprakāśaḥ /
RMañj, 8, 27.2 kṛtvā vai lohabhāṇḍe kṣititalanihitaṃ māsam ekaṃ nidhāya keśāḥ kāśaprakāśā bhramarakulanibhā lepanād eva kṛṣṇāḥ //
Rasendrasārasaṃgraha
RSS, 1, 9.1 antaḥ sunīlo bahirujjvalo yo madhyāhnasūryapratimaprakāśaḥ /
Rasādhyāya
RAdhy, 1, 153.1 ayaḥprakāśarājau ca jīrṇāyāṃ pītatā bhavet /
RAdhy, 1, 231.2 uttamā ghoṣarājiśca yaḥ prakāśāttaduttamā //
RAdhy, 1, 235.2 stokaḥ prakāśarājiḥ syāt prathamā parikīrtitā //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 14.0 jīrṇalohasya cāyaḥprakāśarājijāraṇam //
RAdhyṬ zu RAdhy, 12.2, 15.0 jīrṇāyaḥprakāśarājeś ca hemarājijāraṇam //
RAdhyṬ zu RAdhy, 150.2, 10.0 atha prakāśādikarājirāgāś ca jīryati //
RAdhyṬ zu RAdhy, 153.2, 4.0 agretanakṣiptāyaḥprakāśaṃ cūrṇe ca jīrṇe punas tāvanmātram ayaḥ //
RAdhyṬ zu RAdhy, 153.2, 5.0 evaṃ ca yadi rasād aṣṭaguṇāyaḥprakāśarājijīrṇā bhavati //
RAdhyṬ zu RAdhy, 153.2, 8.0 iti jīrṇalohasūtasyāyaḥprakāśarājijāraṇaṃ tṛtīyam //
RAdhyṬ zu RAdhy, 156.1, 2.0 yathā ayaḥprakāśarājirjāraṇā tathā hemarājerapi jāraṇā jñeyā //
RAdhyṬ zu RAdhy, 235.2, 4.0 ayaḥprakāśarājistābhyaḥ sarvābhyo rājibhya uttamā sarvottamakārīty arthaḥ //
RAdhyṬ zu RAdhy, 235.2, 5.0 tataḥ prathamamayaḥprakāśarājir ucyate //
RAdhyṬ zu RAdhy, 235.2, 13.0 tataḥ sarvo rasa āvartayitvā yadā navapalapramāṇo bhavati tadā prathamāsāv ayaḥprakāśarājiḥ kathyate //
RAdhyṬ zu RAdhy, 235.2, 14.0 iti sarvottamāyaḥprakāśarājiḥ kathyate //
Rājamārtaṇḍa
RājMār zu YS, 3, 43.1, 2.0 tataḥ tasyāṃ kṛtāt saṃyamāt prakāśāvaraṇakṣayaḥ sāttvikasya cittasya yaḥ prakāśas tasya yadāvaraṇaṃ kleśakarmādi tasya kṣayaḥ pravilayo bhavati //
RājMār zu YS, 3, 43.1, 2.0 tataḥ tasyāṃ kṛtāt saṃyamāt prakāśāvaraṇakṣayaḥ sāttvikasya cittasya yaḥ prakāśas tasya yadāvaraṇaṃ kleśakarmādi tasya kṣayaḥ pravilayo bhavati //
RājMār zu YS, 3, 44.1, 4.0 anvayino guṇāḥ prakāśapravṛttisthitirūpatayā sarvatraivānvayitvena samupalabhyante //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 42.2 raviprakāśaḥ pradyotas tamoris tapanadyutiḥ //
RājNigh, Sattvādivarga, 43.2 vibhā lokaprakāśaśca teja ojāyitaṃ ca ruk //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 83.0 tathā cehaiva vakṣyati āgneyaṃ dāhabhāvarṇaprakāśapacanātmakam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 4.0 iha parameśvaraḥ prakāśātmā mahādevaḥ śabdarāśiparamārthapūrṇāhantāparāmarśasāratvāt sadaivānandaghanasphurattātmakobhayavisargāraṇiparāśaktyātmakapūrṇasvātantryasvarūpas tata eva citsvābhāvyād acalasyāpi śrībhagavataḥ svātantryaśaktir avibhaktāpy aśeṣasargasaṃhārādiparamparāṃ darpaṇanagaravatsvabhittāv eva bhāviyuktyānadhikām apy adhikām iva darśayantī kiṃcic calattātmakadhātvarthānugamāt spanda ity abhihitā tena bhagavān sadāspandatattvasatattvo na tv aspandaḥ yad āhuḥ kecit aspandaṃ paraṃ tattvam iti //
SpandaKārNir zu SpandaKār, 1, 2.2, 1.0 tasyāsya śaṃkarātmanaḥ prakāśānandaghanasya svasvabhāvasya na kutraciddeśe kāla ākāre vā nirodhaḥ prasaravyāghāto 'sti anāvṛtarūpatvād asthagitasvabhāvatvāt //
SpandaKārNir zu SpandaKār, 1, 2.2, 2.0 ayaṃ bhāvaḥ iha yatkiṃcitprāṇapuryaṣṭakasukhanīlādikaṃ citprakāśasyāvarakaṃ saṃbhāvyate tadyadi na prakāśate na kiṃcit prakāśamānaṃ tu prakāśātmakaśaṃkarasvarūpameveti kiṃ kasya nirodhakaṃ ko vā nirodhārthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 2.0 ayaṃ bhāvaḥ iha yatkiṃcitprāṇapuryaṣṭakasukhanīlādikaṃ citprakāśasyāvarakaṃ saṃbhāvyate tadyadi na prakāśate na kiṃcit prakāśamānaṃ tu prakāśātmakaśaṃkarasvarūpameveti kiṃ kasya nirodhakaṃ ko vā nirodhārthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 4.0 yatra yasmiṃścid rūpe svātmani idaṃ mātṛmānameyātmakaṃ sarvaṃ jagatkāryaṃ sthitaṃ yatprakāśena prakāśamānaṃ satsthitiṃ labhate tasya kathaṃ tena nirodhaḥ śakyas tannirodhe hi nirodhakābhimatameva na cakāsyādity āśayaśeṣaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 7.0 nanūtpannasya sthityātmā prakāśe bhavati utpattireva tv asya kuta ityāha yasmāc ca nirgatamiti //
SpandaKārNir zu SpandaKār, 1, 2.2, 16.0 ayamarthaḥ yadi cidātmani jagadahaṃprakāśābhedena na bhavet tat katham upādānādinirapekṣaṃ tata udiyāt //
SpandaKārNir zu SpandaKār, 1, 2.2, 23.0 nanu yadi tasmāt prakāśavapuṣa idaṃ jagan niryātaṃ tan na pratheta na hi prathābāhyaṃ ca prathate ceti yuktam ityāśaṅkya yasmān nirgatamapi sadyatra sthitam ity āvṛttyā saṃgamanīyam //
SpandaKārNir zu SpandaKār, 1, 2.2, 26.0 nanu ca bhavatvevaṃ sargasthityavasthayor jagatāsyāniruddhatvaṃ saṃhārāvasthayā tv abhāvātmanā suṣuptadeśīyayā jagataḥ sambandhinyā kathaṃ naitat tirodhīyate nahi grāhyaṃ jagadvinā grāhakaścidātmā kaścidity āvṛttyaitad evottaraṃ yasmān nirgatamapi sadyatraiva sthitamutpannam api jagatsaṃhārāvasthāyāṃ tadaikātmyenaivāste na tv asyānyaḥ kaściducchedaḥ śūnyarūpastasya vakṣyamāṇayuktyā prakāśaṃ bhittibhūtaṃ vinānupapatterityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 32.0 yasmān nirgatamapīdaṃ jagadyatra sthitaṃ yatprakāśena prakāśamānaṃ tathābhūtamapi yatra sthitaṃ yatprakāśaikarūpaṃ yatprakāśa eva yasya siddhyai nyakṣeṇekṣyamāṇaṃ bhavati na tv anyaj jagan nāma kiṃcit //
SpandaKārNir zu SpandaKār, 1, 2.2, 32.0 yasmān nirgatamapīdaṃ jagadyatra sthitaṃ yatprakāśena prakāśamānaṃ tathābhūtamapi yatra sthitaṃ yatprakāśaikarūpaṃ yatprakāśa eva yasya siddhyai nyakṣeṇekṣyamāṇaṃ bhavati na tv anyaj jagan nāma kiṃcit //
SpandaKārNir zu SpandaKār, 1, 2.2, 32.0 yasmān nirgatamapīdaṃ jagadyatra sthitaṃ yatprakāśena prakāśamānaṃ tathābhūtamapi yatra sthitaṃ yatprakāśaikarūpaṃ yatprakāśa eva yasya siddhyai nyakṣeṇekṣyamāṇaṃ bhavati na tv anyaj jagan nāma kiṃcit //
SpandaKārNir zu SpandaKār, 1, 3.2, 3.0 yadihisvayaṃnivarteta taj jāgradādy api tatprakāśavinākṛtaṃ na kiṃcitprakāśeta //
SpandaKārNir zu SpandaKār, 1, 3.2, 6.0 jāgarādivibhedasya viśeṣaṇadvāreṇa hetustadabhinne iti tasmāc chivasvabhāvādabhedena prakāśamānatvāt prakāśarūpe ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 3.2 prakāśātmā prakāśyo 'rthe nāprakāśaś ca sidhyati //
SpandaKārNir zu SpandaKār, 1, 5.2, 6.0 ityato duḥkhasukhādi nīlādi tadgrāhakaṃ ca yatra nāsti tatprakāśaikaghanaṃ tattvamasti //
SpandaKārNir zu SpandaKār, 1, 5.2, 11.0 api ca mūḍhabhāva aiśvaryātmakavimarśaśūnyaprakāśamātratattvo brahmarūpo 'pi yatra nāsti yac chrutyantavidaḥ pratipannāḥ vijñānaṃ brahma iti tasyāpi svātantryātmakaspandaśaktiṃ vinā jaḍatvāt //
SpandaKārNir zu SpandaKār, 1, 5.2, 12.3 prakāśo 'rthoparakto'pi sphaṭikādijaḍopamaḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 16.3 evamātmanyasatkalpāḥ prakāśasyaiva santy amī /
SpandaKārNir zu SpandaKār, 1, 5.2, 16.4 jaḍāḥ prakāśa evāsti svātmanaḥ svaparātmabhiḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 20.2 evamanena sūtreṇa sukhādyākārasaṃvitsaṃtānavādināṃ sukhādikaluṣitapramātṛtattvavādināṃ grāhyagrāhakanānātvavādināṃ sarveṣām abhāvavādināṃ niṣparāmarśaprakāśabrahmavādināṃ ca matam anupapannatvād asattvenānūdya pāramārthikaṃ spandaśaktirūpameva tattvam astīti pratijñātam //
SpandaKārNir zu SpandaKār, 1, 10.2, 1.0 tadetyupadeśyāpekṣayā akṛtrimaḥ sahajo dharmaḥ prāṅ nirdiṣṭasvatantratārūpaḥ parameśvarasvabhāvo jñatvakartṛtve sāmarasyāvasthitaprakāśānandātmanī jñānakriye lakṣaṇamavyabhicāri svarūpaṃ yasya tādṛk tadā kṣobhopaśame 'sya puruṣasya syād abhivyajyata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 13.2, 33.0 yadyapi ca samāveśadaśā vyutthitena prāṇādisaṃskāravaśāt smaryate tathāpi na tāvadeva spandatattvamapi tu sarvānusyūtānavacchinnaprakāśānandasāraparapramātṛrūpam eva tat //
SpandaKārNir zu SpandaKār, 1, 16.2, 1.0 atra spandatattve kāryatvaṃ kartṛtvam iti ca śabditaṃ śabdavyavahāramātreṇa bheditamavasthāyugalamasti vastuto hi tadekameva svatantraprakāśaghanaśaṃkararūpaṃ tattvaṃ kartṛsattvāvyatiriktayā prakāśātmanā kriyayā vyāptaṃ tadabhedena prakāśamānaṃ tattvabhuvanaśarīratadabhāvādirūpatvaṃ svīkurvatkāryam ityucyate tadanyasya kasyāpi kāraṇatvāyogāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 1.0 atra spandatattve kāryatvaṃ kartṛtvam iti ca śabditaṃ śabdavyavahāramātreṇa bheditamavasthāyugalamasti vastuto hi tadekameva svatantraprakāśaghanaśaṃkararūpaṃ tattvaṃ kartṛsattvāvyatiriktayā prakāśātmanā kriyayā vyāptaṃ tadabhedena prakāśamānaṃ tattvabhuvanaśarīratadabhāvādirūpatvaṃ svīkurvatkāryam ityucyate tadanyasya kasyāpi kāraṇatvāyogāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 8.0 yaḥ punarantarmukho 'haṃtāprakāśarūpaḥ svabhāvo 'ta eva sarvajñatvaguṇasyāspadam upalakṣaṇaṃ caitat sarvakartṛtvāder api tasya lopo na kadācit syād bhavatīti na kadācidapi saṃbhāvanīyo 'nyasya tallopam upalabdhuḥ kasyāpy anupalambhāt yadi sa kaścid upalabhyate sa evāsāv antarmukhaś cidrūpo na ced upalabhyate tarhi sā lopadaśāstīti kuto niścayaḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 9.1 atha cānyaḥ kaścit tallopaṃ nopalabhate 'pitu sa eva prakāśātmā tatkathaṃ tasyābhāvaḥ /
SpandaKārNir zu SpandaKār, 1, 16.2, 13.0 atha cānyasya kāryonmukhaprayatnasyānupalambhād anupalambhaprakāśanān na kadācit prakāśātmano 'ntarmukhasya tasyopalabdhur lopaḥ yato 'sāv antarmukhobhāvaḥ sarvajñatvaguṇasyāspadaṃ tām apyabhāvadaśāṃ vettyeva anyathā saiva na sidhyediti //
SpandaKārNir zu SpandaKār, 1, 17.2, 1.0 tasya prākaraṇikasvabhāvasya yopalabdhiḥ anavacchinnaḥ prakāśaḥ sā kathitayuktyavaṣṭambhāt suṣṭhu prabuddhasyāprabuddhatāsaṃskāreṇāpi śūnyasya satataṃ triṣvapi jāgarasvapnasauṣuptapadeṣu nityamiti ādau madhye'nte cāvyabhicāriṇī anapāyinī syādbhavatyeva sadāsau śaṃkarātmakasvasvabhāvatayā sphuratīty arthaḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 8.0 bhūrūpādipañcakātmakaṃ meyapadaṃ tatra carantyo bhūcaryas tadā bhogamayyā āśyānībhāvatayā tanmayatvamāpannāḥ bhūcaryaḥ suprabuddhasya citprakāśaśarīratayātmānaṃ darśayantya itareṣāṃ sarvato 'py avacchinnatāṃ prathayantyaḥ sthitāḥ ity evaṃ pramātrantaḥkaraṇabahiṣkaraṇaprameyarūpatayaiva tāni catvāri cakrāṇi guṇādispandamayāny aprabuddhabuddhīṃl laukikāṃs tathā bindunādādiprathāmātrasaṃtuṣṭān yoginas tattattvaprasararūpe saṃsāre pātayanti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 3.0 yathā dehināṃ karaṇāny upapāditadṛśā tadbalamākramya viṣayaprakāśādau pravartante iti dṛṣṭāntaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 12.0 tasya sarvasya nīlasukhāderyatsaṃvedanaṃ prakāśastena rūpeṇa svabhāvena tādātmyapratipatteḥ sarvamayatvasyopalambhāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 9.0 atrābhīṣṭārthaprakāśe āvṛttyā ayameva hetuḥ praṇayasya prārthanāyā antarmukhasvarūpapariśīlanopāsāsaṃpādyasya māyākāluṣyopaśamalakṣaṇasya prasādasya bhagavatānatikramāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 1.0 ata unmeṣād upalakṣyamāṇād apralīyamānasthūlasūkṣmādidehāhambhāvasya yogino 'cireṇaiva bhrūmadhyādau tārakāprakāśarūpo bindur aśeṣavedyasāmānyaprakāśātmā nādaḥ sakalavācakāvibhediśabdanarūpo 'nāhatadhvanirūpo rūpamandhakāre 'pi prakāśanaṃ tejaḥ rasaśca rasanāgre lokottara āsvādaḥ kṣobhakatvena spandatattvasamāsādanavighnabhūtatāvatsaṃtoṣapradatvena vartante //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 1.0 ata unmeṣād upalakṣyamāṇād apralīyamānasthūlasūkṣmādidehāhambhāvasya yogino 'cireṇaiva bhrūmadhyādau tārakāprakāśarūpo bindur aśeṣavedyasāmānyaprakāśātmā nādaḥ sakalavācakāvibhediśabdanarūpo 'nāhatadhvanirūpo rūpamandhakāre 'pi prakāśanaṃ tejaḥ rasaśca rasanāgre lokottara āsvādaḥ kṣobhakatvena spandatattvasamāsādanavighnabhūtatāvatsaṃtoṣapradatvena vartante //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 1.1 iha yo 'yaṃ prakāśātmā svasvabhāvaḥ śāṃkara uktaḥ asau /
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 15.2, 18.0 samadhikaḥ samyag adhiko madhuro mṛdurya ālokaḥ prakāśastena ramyām //
Tantrasāra
TantraS, 1, 8.0 vikalpāsaṃkucitasaṃvitprakāśarūpo hy ātmā śivasvabhāva iti sarvathā samastavastuniṣṭhaṃ samyaṅniścayātmakaṃ jñānam upādeyam //
TantraS, 1, 19.0 tatra iha svabhāva eva paramopādeyaḥ sa ca sarvabhāvānāṃ prakāśarūpa eva aprakāśasya svabhāvatānupapatteḥ sa ca nānekaḥ prakāśasya taditarasvabhāvānupraveśāyoge svabhāvabhedābhāvāt deśakālāv api ca asya na bhedakau tayor api tatprakāśasvabhāvatvāt iti eka eva prakāśaḥ sa eva ca saṃvit arthaprakāśarūpā hi saṃvit iti sarveṣām atra avivāda eva //
TantraS, 1, 19.0 tatra iha svabhāva eva paramopādeyaḥ sa ca sarvabhāvānāṃ prakāśarūpa eva aprakāśasya svabhāvatānupapatteḥ sa ca nānekaḥ prakāśasya taditarasvabhāvānupraveśāyoge svabhāvabhedābhāvāt deśakālāv api ca asya na bhedakau tayor api tatprakāśasvabhāvatvāt iti eka eva prakāśaḥ sa eva ca saṃvit arthaprakāśarūpā hi saṃvit iti sarveṣām atra avivāda eva //
TantraS, 1, 19.0 tatra iha svabhāva eva paramopādeyaḥ sa ca sarvabhāvānāṃ prakāśarūpa eva aprakāśasya svabhāvatānupapatteḥ sa ca nānekaḥ prakāśasya taditarasvabhāvānupraveśāyoge svabhāvabhedābhāvāt deśakālāv api ca asya na bhedakau tayor api tatprakāśasvabhāvatvāt iti eka eva prakāśaḥ sa eva ca saṃvit arthaprakāśarūpā hi saṃvit iti sarveṣām atra avivāda eva //
TantraS, 1, 19.0 tatra iha svabhāva eva paramopādeyaḥ sa ca sarvabhāvānāṃ prakāśarūpa eva aprakāśasya svabhāvatānupapatteḥ sa ca nānekaḥ prakāśasya taditarasvabhāvānupraveśāyoge svabhāvabhedābhāvāt deśakālāv api ca asya na bhedakau tayor api tatprakāśasvabhāvatvāt iti eka eva prakāśaḥ sa eva ca saṃvit arthaprakāśarūpā hi saṃvit iti sarveṣām atra avivāda eva //
TantraS, 1, 19.0 tatra iha svabhāva eva paramopādeyaḥ sa ca sarvabhāvānāṃ prakāśarūpa eva aprakāśasya svabhāvatānupapatteḥ sa ca nānekaḥ prakāśasya taditarasvabhāvānupraveśāyoge svabhāvabhedābhāvāt deśakālāv api ca asya na bhedakau tayor api tatprakāśasvabhāvatvāt iti eka eva prakāśaḥ sa eva ca saṃvit arthaprakāśarūpā hi saṃvit iti sarveṣām atra avivāda eva //
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 1, 21.0 punar api ca svātmānaṃ svatantratayā prakāśayati yena anavacchinnaprakāśaśivarūpatayaiva prakāśate //
TantraS, 1, 23.1 ātmā prakāśavapur eṣa śivaḥ svatantraḥ svātantryanarmarabhasena nijaṃ svarūpam /
TantraS, 2, 3.0 atra ca tarka eva yogāṅgam iti kathaṃ vivecayati iti cet ucyate yo 'yaṃ parameśvaraḥ svaprakāśarūpaḥ svātmā tatra kim upāyena kriyate na svarūpalābho nityatvāt na jñaptiḥ svayaṃprakāśamānatvāt nāvaraṇavigamaḥ āvaraṇasya kasyacid api asaṃbhavāt na tadanupraveśaḥ anupraveṣṭuḥ vyatiriktasya abhāvāt //
TantraS, 3, 1.0 yad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇe mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni //
TantraS, 3, 6.0 evaṃ yathā etat pratibimbitaṃ bhāti tathaiva viśvaṃ parameśvaraprakāśe //
TantraS, 3, 11.0 atra ca prācyaṃ parāmarśatrayaṃ prakāśabhāgasāratvāt sūryātmakaṃ caramaṃ parāmarśatrayaṃ viśrāntisvabhāvāhlādaprādhānyāt somātmakam iyati yāvat karmāṃśasya anupraveśo nāsti //
TantraS, 3, 12.0 yadā tu icchāyām īśane ca karma anupraviśati yat tat iṣyamāṇam īśyamāṇam iti ca ucyate tadā asya dvau bhedau prakāśamātreṇa raśrutiḥ viśrāntyā laśrutiḥ ralayoḥ prakāśastambhasvabhāvatvāt iṣyamāṇaṃ ca na bāhyavat sphuṭam sphuṭarūpatve tad eva nirmāṇaṃ syāt na icchā īśanaṃ vā ataḥ asphuṭatvāt eva śrutimātraṃ ralayoḥ na vyañjanavat sthitiḥ //
TantraS, 3, 12.0 yadā tu icchāyām īśane ca karma anupraviśati yat tat iṣyamāṇam īśyamāṇam iti ca ucyate tadā asya dvau bhedau prakāśamātreṇa raśrutiḥ viśrāntyā laśrutiḥ ralayoḥ prakāśastambhasvabhāvatvāt iṣyamāṇaṃ ca na bāhyavat sphuṭam sphuṭarūpatve tad eva nirmāṇaṃ syāt na icchā īśanaṃ vā ataḥ asphuṭatvāt eva śrutimātraṃ ralayoḥ na vyañjanavat sthitiḥ //
TantraS, 3, 17.0 tataḥ punaḥ kriyāśaktyante sarvaṃ kāryabhūtaṃ yāvat anuttare pravekṣyati tāvad eva pūrvaṃ saṃvedanasāratayā prakāśamātratvena bindutayā āste am iti //
TantraS, 4, 12.0 na ca atra sattarkāt śuddhavidyāprakāśarūpāt ṛte anyat yogāṅgaṃ sākṣāt upāyaḥ tapaḥprabhṛteḥ niyamavargasya ahiṃsādeś ca yamaprakārasya pūrakādeḥ prāṇāyāmavargasya vedyamātraniṣṭhatvena ka iva saṃvidi vyāpāraḥ //
TantraS, 4, 26.0 itthaṃ vicitraiḥ śuddhavidyāṃśarūpaiḥ vikalpaiḥ yat anapekṣitavikalpaṃ svābhāvikaṃ paramārthatattvaṃ prakāśate tasyaiva sanātanatathāvidhaprakāśamātratārūḍhaye tatsvarūpānusaṃdhānātmā vikalpaviśeṣo yogaḥ //
TantraS, 6, 13.0 tatra dinaṃ kṛṣṇapakṣaḥ rātriḥ śuklaḥ tatra pūrvaṃ tuṭyardham antyaṃ ca tuṭyardhaṃ viśrāntiḥ akālakalitāḥ madhyās tu pañcadaśa tuṭaya eva tithayaḥ tatra prakāśo viśrāntiś ca iti ete eva dinaniśe //
TantraS, 6, 14.0 tatra vedyamayatāprakāśo dinaṃ vedyasya vicārayitari layo rātriḥ te ca prakāśaviśrāntī cirāciravaicitryāt anantabhede tatsāmye tu viṣuvat //
TantraS, 6, 14.0 tatra vedyamayatāprakāśo dinaṃ vedyasya vicārayitari layo rātriḥ te ca prakāśaviśrāntī cirāciravaicitryāt anantabhede tatsāmye tu viṣuvat //
TantraS, 8, 1.0 yad idaṃ vibhavātmakaṃ bhuvanajātam uktaṃ garbhīkṛtānantavicitrabhoktṛbhogyaṃ tatra yad anugataṃ mahāprakāśarūpaṃ tat mahāsāmānyakalpaṃ paramaśivarūpam //
TantraS, 8, 62.0 yatra sukhaṃ bhogyarūpaprakāśaḥ sattvam duḥkhaṃ prakāśāprakāśāndolanātmakam ata eva kriyārūpaṃ rajaḥ mohaḥ prakāśābhāvarūpas tamaḥ //
TantraS, 8, 62.0 yatra sukhaṃ bhogyarūpaprakāśaḥ sattvam duḥkhaṃ prakāśāprakāśāndolanātmakam ata eva kriyārūpaṃ rajaḥ mohaḥ prakāśābhāvarūpas tamaḥ //
TantraS, 8, 67.0 tato guṇatattvāt buddhitattvaṃ yatra puṃprakāśo viṣayaś ca pratibimbam arpayataḥ //
TantraS, 8, 68.0 buddhitattvāt ahaṃkāro yena buddhipratibimbite vedyasamparke kaluṣe puṃprakāśe anātmani ātmābhimānaḥ śuktau rajatābhimānavat //
TantraS, 9, 16.0 anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam //
TantraS, 9, 25.0 śivasya tu prakāśaikacitsvātantryanirbharasya na ko 'pi bhedaḥ paripūrṇatvāt //
TantraS, 9, 29.0 adhunā samastaṃ pṛthivītattvaṃ pramātṛprameyarūpam uddiśya nirūpyate yo dharātattvābhedena prakāśaḥ sa śivaḥ //
TantraS, Trayodaśam āhnikam, 19.0 tatra citprakāśa eva madhyaṃ tata itarapravibhāgapravṛtteḥ prakāśasvīkāryam ūrdhvam atathābhūtam adhaḥ prakāśanasammukhīnaṃ pūrvam itarat aparam saṃmukhībhūtaprakāśatvāt anantaraṃ tatprakāśadhārārohasthānaṃ dakṣiṇam ānukūlyāt tatsammukhaṃ tu avabhāsyatvāt uttaram iti dikcatuṣkam //
TantraS, Trayodaśam āhnikam, 19.0 tatra citprakāśa eva madhyaṃ tata itarapravibhāgapravṛtteḥ prakāśasvīkāryam ūrdhvam atathābhūtam adhaḥ prakāśanasammukhīnaṃ pūrvam itarat aparam saṃmukhībhūtaprakāśatvāt anantaraṃ tatprakāśadhārārohasthānaṃ dakṣiṇam ānukūlyāt tatsammukhaṃ tu avabhāsyatvāt uttaram iti dikcatuṣkam //
TantraS, Trayodaśam āhnikam, 19.0 tatra citprakāśa eva madhyaṃ tata itarapravibhāgapravṛtteḥ prakāśasvīkāryam ūrdhvam atathābhūtam adhaḥ prakāśanasammukhīnaṃ pūrvam itarat aparam saṃmukhībhūtaprakāśatvāt anantaraṃ tatprakāśadhārārohasthānaṃ dakṣiṇam ānukūlyāt tatsammukhaṃ tu avabhāsyatvāt uttaram iti dikcatuṣkam //
TantraS, Trayodaśam āhnikam, 19.0 tatra citprakāśa eva madhyaṃ tata itarapravibhāgapravṛtteḥ prakāśasvīkāryam ūrdhvam atathābhūtam adhaḥ prakāśanasammukhīnaṃ pūrvam itarat aparam saṃmukhībhūtaprakāśatvāt anantaraṃ tatprakāśadhārārohasthānaṃ dakṣiṇam ānukūlyāt tatsammukhaṃ tu avabhāsyatvāt uttaram iti dikcatuṣkam //
TantraS, Viṃśam āhnikam, 12.0 adhiśayya pāramārthikaḥ bhāvaprasaraṃ prakāśam ullasati yā //
TantraS, 21, 8.0 saṃvitprakāśaparamārthatayā yathaiva bhāty āmṛśaty api tatheti vivecayantaḥ //
Tantrāloka
TĀ, 1, 52.1 jñeyasya hi paraṃ tattvaṃ yaḥ prakāśātmakaḥ śivaḥ /
TĀ, 1, 54.1 prakāśo nāma yaścāyaṃ sarvatraiva prakāśate /
TĀ, 1, 84.2 prakāśāvasthitaṃ jñānaṃ bhāvābhāvādimadhyataḥ //
TĀ, 1, 208.1 tena pūrṇasvabhāvatvaṃ prakāśatvaṃ cidātmatā /
TĀ, 1, 212.2 prakāśe tanmukhenaiva saṃvit paraśivātmatā //
TĀ, 1, 223.2 svarūpagopanaṃ kṛtvā svaprakāśaḥ punastathā //
TĀ, 1, 224.2 adhovyāptuḥ śivasyaiva sa prakāśo vyavasthitaḥ //
TĀ, 1, 318.2 pañcaviṃśāhnike śrāddhaprakāśe vastusaṃgrahaḥ //
TĀ, 1, 323.1 naimittikaprakāśākhye 'pyaṣṭāviṃśāhnike sthitam /
TĀ, 1, 330.1 ātmā saṃvitprakāśasthitir anavayavā saṃvidityāttaśaktivrātaṃ tasya svarūpaṃ sa ca nija mahasaśchādanādbaddharūpaḥ /
TĀ, 2, 9.2 prakāśatvaṃ svaprakāśe tacca tatrānyataḥ katham //
TĀ, 2, 9.2 prakāśatvaṃ svaprakāśe tacca tatrānyataḥ katham //
TĀ, 2, 15.2 tatprakāśātmatāmātraṃ śivasyaiva nijaṃ vapuḥ //
TĀ, 2, 16.1 nīlaṃ pītaṃ sukhamiti prakāśaḥ kevalaḥ śivaḥ /
TĀ, 2, 16.2 amuṣminparamādvaite prakāśātmani ko 'paraḥ //
TĀ, 2, 17.1 upāyopeyabhāvaḥ syātprakāśaḥ kevalaṃ hi saḥ //
TĀ, 2, 18.2 prakāśavapurevāyaṃ bhāsate parameśvaraḥ //
TĀ, 2, 20.1 prakāśe hyaprakāśāṃśaḥ kathaṃ nāma prakāśatām /
TĀ, 2, 21.2 na prakāśaviśeṣatvamata evopapadyate //
TĀ, 2, 22.1 ata ekaprakāśo 'yamiti vāde 'tra susthite /
TĀ, 2, 23.1 prakāśamātramuditamaprakāśaniṣedhanāt /
TĀ, 2, 30.2 viśvasya jīvitaṃ satyaṃ prakāśaikātmakaśca saḥ //
TĀ, 3, 1.2 prakāśamātraṃ yatproktaṃ bhairavīyaṃ paraṃ mahaḥ /
TĀ, 3, 2.1 yaḥ prakāśaḥ sa sarvasya prakāśatvaṃ prayacchati /
TĀ, 3, 2.1 yaḥ prakāśaḥ sa sarvasya prakāśatvaṃ prayacchati /
TĀ, 3, 8.2 atyaktasvaprakāśasya nairmalyaṃ tadgurūditam //
TĀ, 3, 46.2 prakāśatvasvatantratvaprabhṛtiṃ dharmavistaram //
TĀ, 3, 101.2 paricchinnaprakāśatvaṃ jaḍasya kila lakṣaṇam //
TĀ, 3, 111.2 avibhāgaḥ prakāśo yaḥ sa binduḥ paramo hi naḥ //
TĀ, 3, 115.1 svayaṃ tannirapekṣo 'sau prakāśo gururāha ca /
TĀ, 3, 116.1 na cārkasomavahnīnāṃ tatprakāśādvinā mahaḥ /
TĀ, 3, 117.2 prakāśo yāti taikṣṇyādimavāntaravicitratām //
TĀ, 3, 119.1 sūryādiṣu prakāśo 'sāvupādhikaluṣīkṛtaḥ /
TĀ, 3, 119.2 saṃvitprakāśaṃ māheśamata eva hyapekṣate //
TĀ, 3, 120.1 prakāśamātraṃ suvyaktaṃ sūrya ityucyate sphuṭam /
TĀ, 3, 130.2 itthaṃ prakāśatattvasya somasūryāgnitā sthitā //
TĀ, 3, 131.1 api mukhyaṃ tatprakāśamātratvaṃ na vyapohyate /
TĀ, 3, 133.1 prakāśarūpaṃ tatprāhurāgneyaṃ śāstrakovidāḥ /
TĀ, 3, 133.2 atra prakāśamātraṃ yatsthite dhāmatraye sati //
TĀ, 4, 192.2 ahamityāhureṣaiva prakāśasya prakāśatā //
TĀ, 4, 192.2 ahamityāhureṣaiva prakāśasya prakāśatā //
TĀ, 4, 222.1 prakāśatātirikte kiṃ śuddhyaśuddhī hi vastunaḥ /
TĀ, 5, 8.1 yataḥ prakāśāccinmātrāt prāṇādyavyatirekavat /
TĀ, 5, 20.1 yaḥ prakāśaḥ svatantro 'yaṃ citsvabhāvo hṛdi sthitaḥ /
TĀ, 5, 62.1 prakāśasyātmaviśrāntāvahamityeva dṛśyatām /
TĀ, 5, 88.2 mahāprakāśamudayajñānavyaktipradāyakam //
TĀ, 6, 9.1 saṃvinmātraṃ hi yacchuddhaṃ prakāśaparamārthakam /
TĀ, 6, 78.1 prakāśaviśramavaśāttāveva hi dinakṣape /
TĀ, 6, 78.2 saṃvitpratikṣaṇaṃ yasmātprakāśānandayoginī //
TĀ, 6, 223.2 binduḥ prakāśo hārṇaśca pūraṇātmatayā sthitaḥ //
TĀ, 6, 238.2 ahamātmakamadvaitaṃ yaḥ prakāśātmaviśramaḥ //
TĀ, 9, 2.1 yānyuktāni purāṇyamūni vividhair bhedair yadeṣvanvitaṃ rūpaṃ bhāti paraṃ prakāśaniviḍaṃ devaḥ sa ekaḥ śivaḥ /
TĀ, 11, 31.2 yasyāṃ rūḍhaḥ samabhyeti svaprakāśātmikāṃ parām //
TĀ, 16, 91.1 mahāprakāśastattena mayi sarvamidaṃ jagat /
TĀ, 17, 20.1 anavacchitprakāśatvānna prakāśyaṃ tu kutracit /
TĀ, 17, 22.1 prakāśanāyāṃ na syātprakāśasya prakāśatā /
TĀ, 17, 22.1 prakāśanāyāṃ na syātprakāśasya prakāśatā /
TĀ, 17, 107.2 saṃkalpādhyavasāmānāḥ prakāśo raktisaṃsthitī //
TĀ, 19, 41.1 akṣānapekṣayaivāntaścicchaktyā svaprakāśayā /
TĀ, 26, 63.1 adhiśayya pāramārthikabhāvaprasaraprakāśamullasati /
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 3.2 dvisaptatisahasrāṇi prakāśaṃ vīravandite //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 7.1, 7.0 itthaṃ nānābhedollāsaprakāśarūpeṣu varṇanivahodayeṣu madhyāt prativarṇāntare vākcatuṣṭayakrameṇa akhaṇḍitavṛttyā svasvarūpam aparityajya yathāmukhopadiṣṭanītyā svara eva prathate ity uktaṃ bhavati //
VNSūtraV zu VNSūtra, 11.1, 10.0 satatasiddhacaryākramaṃ nirūpya idānīṃ nirniketaparajñānaprakāśāvalambanena puṇyapāpanivṛttikathāṃ nirūpayanti //
Āryāsaptaśatī
Āsapt, 2, 273.1 dayitāguṇaḥ prakāśaṃ nītaḥ svasyaiva vadanadoṣeṇa /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 1, 16.1, 5.0 uktaṃ ca bharatena prakāśarūpakaṃ sattvaṃ sattvotplavāḥ samudgatāḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 10.2 jāte prakāśe sati ghorarūpo jāto'ndhakārādapi netrahīnaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 8.1, 6.0 paripūrṇaprakāśātmapramātrunmajjanapradāt //
ŚSūtraV zu ŚSūtra, 2, 9.1, 3.0 kiṃca yad yat prakāśātmasvarūpāmarśanātmakam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 2.0 jaturlākṣā tatprakāśavat śilābhyaḥ prasrutaṃ dravaviśeṣaṃ tat śilājatuśabdavācyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 4.0 catuḥprakāśaṃ svarasaṃ śilābhyaḥ prasravanti hi //
Abhinavacintāmaṇi
ACint, 2, 2.1 antaḥ sunīlo bahir ujjvalo yo madhyāhnasūryapratimaprakāśaḥ /
Gheraṇḍasaṃhitā
GherS, 1, 47.2 ākuñcanaṃ prakāśaṃ ca jalavastiṃ samācaret //
GherS, 3, 74.2 prakāśāt siddhihāniḥ syāt satyaṃ vacmi ca tattvataḥ //
GherS, 5, 4.2 lokāraṇye prakāśaś ca tasmāt trīṇi vivarjayet //
Haribhaktivilāsa
HBhVil, 1, 167.2 taṃ ha daivam ātmabuddhiprakāśaṃ mumukṣur vai śaraṇam anuvrajeta //
Janmamaraṇavicāra
JanMVic, 1, 3.0 iha khalu nikhilajagadātmā sarvottīrṇaś ca sarvamayaś ca vikalpāsaṃkucitasaṃvitprakāśarūpaḥ anavacchinnacidānandaviśrāntaḥ prasaradaviralavicitrapañcavāhavāhavāhinīmahodadhiḥ niratiśayasvātantryasīmani pragalbhamānaḥ sarvaśaktikhacita eka eva asti saṃvid ātmā maheśvaraḥ //
JanMVic, 1, 4.0 tasya prakāśarūpatā cicchaktiḥ svātantryam ānandaśaktiḥ taccamatkāraḥ icchāśaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ iti //
JanMVic, 1, 12.1 paricchinnaprakāśatvaṃ jaḍasya kila lakṣaṇam /
Kaṭhāraṇyaka
KaṭhĀ, 3, 2, 27.0 saṃ sūryeṇa didyutad iti sūryasyeva vā eṣa etasya prakāśo bhavati yasyaiṣa pravṛjyate //
Kokilasaṃdeśa
KokSam, 1, 70.1 brahmābhyāsapraśamitakalīn prāpya dīprān prakāśān śvetāraṇyaṃ vraja bahumataṃ dhāma mṛtyuñjayasya /
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 13.2 antaḥ sunīlo bahirujjvalo yo madhyāhnasūryapratimaprakāśaḥ iti //
MuA zu RHT, 1, 16.2, 2.0 kiṃviśiṣṭaṃ brahma paraṃ jyotiḥ prakāśasvarūpaṃ tatparaṃ jyotir jaganti saṃsārāṇi svargamṛtyupātālādīni viṣṭabhya vyāpya sthitaṃ kena ekāṃśena anekabrahmāṇḍanāyakatvāt ekaikasmin brahmāṇḍe bahūni saṃsārāṇi vartante ata ekāṃśenetyuktaṃ punas tatparaṃ jyotīrūpam amṛtaṃ tribhiḥ pādair abhyāsasthiradehajñānasaṃjñakaiḥ sulabhaṃ sukhena labhyam ityarthaḥ //
MuA zu RHT, 1, 20.2, 4.0 punaḥ kathaṃbhūtaḥ cidānandaś cidā prakāśena ānandaḥ sukhasampattir yasya sa tathoktaḥ //
MuA zu RHT, 1, 20.2, 5.0 prakāśahetunā ānandatā bhavet jaḍahetunā tadviparyayaḥ //
MuA zu RHT, 1, 21.2, 4.0 punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ //
MuA zu RHT, 1, 21.2, 4.0 punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ //
MuA zu RHT, 1, 21.2, 4.0 punaḥ śikhividyutsu vahnisaudāminīṣu nirmalaṃ sat yatprakāśate punaryat jagadbhāsi jagat saṃsāraṃ prakāśate tat cinmayaṃ prakāśapracuraṃ jyotiḥ keṣāṃcit puṇyakṛtāṃ suvihitakarmakartṝṇām unmīlati prādurbhavati na tu sarveṣāṃ yato nirmalaṃ prakāśaṃ dhyātvā vipulapuṇyena nirmalatvāya jāyate ataḥ prakāśo yuktaḥ //
MuA zu RHT, 1, 23.2, 5.0 kiṃ kurvan san akhilaṃ jagat sarvasaṃsāraṃ cinmayaṃ prakāśasvarūpaṃ cidvikāraṃ paśyan avalokamāno manaścakṣuṣā kiṃviśiṣṭaṃ jagat sphurat adhyāropāpadeśena dedīpyamānam //
MuA zu RHT, 1, 24.2, 3.0 tathā ca nyāyaśāstre ātmā manasā saṃyujyate mana indriyeṇa indriyamarthenetīndriyāṇāṃ vastuprāpyaprakāśakāritvaniyamād iti //
MuA zu RHT, 1, 24.2, 5.0 ātmanaḥ prakāśāt prāṇāntaḥkaraṇānāṃ prakāśaḥ prāṇāntaḥkaraṇāni tameva prakāśaṃ prāpyendriyāṇi prakāśayanti //
MuA zu RHT, 1, 24.2, 5.0 ātmanaḥ prakāśāt prāṇāntaḥkaraṇānāṃ prakāśaḥ prāṇāntaḥkaraṇāni tameva prakāśaṃ prāpyendriyāṇi prakāśayanti //
MuA zu RHT, 1, 24.2, 5.0 ātmanaḥ prakāśāt prāṇāntaḥkaraṇānāṃ prakāśaḥ prāṇāntaḥkaraṇāni tameva prakāśaṃ prāpyendriyāṇi prakāśayanti //
MuA zu RHT, 1, 24.2, 6.0 ata ubhayoḥ paraprakāśaḥ //
MuA zu RHT, 1, 24.2, 7.0 tadvad gahanatama agrāhyamandhakāraṃ cidbhinnaṃ prakāśena prakāśitaṃ syāditi //
MuA zu RHT, 1, 25.2, 1.0 adhunā antaḥkaraṇānāṃ pravṛttiṃ darśayati rāgetyādi cidbrahmasaṃsparśāditi cidbrahmaṇi prakāśasvarūpe ātmani yaḥ sparśaḥ tanniṣṭhā tato hetoḥ puruṣā rāgadveṣaviyuktāḥ snehaśatrutvavirahitāḥ syuḥ //
MuA zu RHT, 3, 29.1, 7.0 punarjīvaḥ ajīve prakāśatvābhāvaḥ svatvaṃ vihāya malinopādhikatvānnirupādhāv upādhisampattiriti tātparyārthaḥ //
MuA zu RHT, 4, 20.2, 5.0 kīdṛśaṃ svarṇavarṇaṃ pītaśvetaṃ prakāśākhyaṃ punarnirañjanaṃ nirmalaṃ kiṭṭarahitaṃ ca //
MuA zu RHT, 16, 10.1, 2.0 prakāśasthaṃ prakāśamūṣāgataṃ sūtaṃ triguṇena bījena anusārayet pratisārayet //
MuA zu RHT, 19, 72.2, 2.0 yaḥ pūrvoktaḥ sūto lakṣādūrdhvaṃ koṭyarbudādi lohān rūpyādīn vedhate tasminbaddhe sūte mukhasthe prakāśamukhayantre sthāpite sāraṇayogaiḥ sāraṇatailādibhiḥ ratnaṃ vajrādikaṃ jārayet //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 36.1 tasyāmūlam ā brahmabilaṃ prajvalantīṃ prakāśalaharīṃ jvaladanalanibhāṃ dhyātvā tadraśmibhis tasya pāpapāśān dagdhvā //
Paraśurāmakalpasūtra, 3, 4.1 snānakarmaṇi prāpte mūlena dattvā triḥ salilāñjalīn tris tadabhimantritāḥ pītvāpas tris saṃtarpya triḥ prokṣyātmānaṃ paridhāya vāsasī hrāṃ hrīṃ hrūṃ saḥ ity uktvā mārtāṇḍabhairavāya prakāśaśaktisahitāya svāheti tris savitre dattārghyaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 38.2, 11.0 sa tu prācyāṃ pratīcyāṃ vādhikyena labhyata iti prakāśayogyatvād viśiṣṭā digevātra gṛhītā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 11.2 anekarūpā jvalanaprakāśāḥ pradīpayantīva diśo 'khilāśca //
SkPur (Rkh), Revākhaṇḍa, 159, 28.1 sa eva dṛśyate rājanprakāśāt paramarmaṇām /
Sātvatatantra
SātT, 3, 25.1 eṣāṃ prakāśo yatrāsīt sa pūrṇaḥ parikīrtitaḥ /
SātT, 3, 25.2 aṃśaprakāśād aṃśaḥ syāt kalāyās tu kalā smṛtā //
SātT, 3, 44.2 vadanti brahma paramaṃ prakāśātmakam avyayam //
SātT, 5, 16.1 tejomayaṃ svaprakāśam avāṅmanasagocaram /
Yogaratnākara
YRā, Dh., 197.1 antaḥ sunīlo bahirujjvalāṅgo madhyāhnacandrapratimaprakāśaḥ /