Occurrences

Sāmavidhānabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Saundarānanda
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyatattvakaumudī
Bhāratamañjarī
Spandakārikānirṇaya
Mugdhāvabodhinī

Sāmavidhānabrāhmaṇa
SVidhB, 3, 9, 11.1 vedārthasya prakāśena tamo hārdaṃ nivārayan /
Mahābhārata
MBh, 1, 212, 4.2 jvalitāgniprakāśena dviṣatāṃ harṣaghātinā //
MBh, 3, 13, 109.2 padmakośaprakāśena mṛdunā mṛdubhāṣiṇī //
MBh, 3, 202, 15.2 loko buddhiprakāśena jñeyamārgeṇa dṛśyate //
MBh, 7, 138, 29.2 tena prakāśena bhṛśaṃ prakāśaṃ babhūva teṣāṃ tava caiva sainyam //
MBh, 7, 138, 30.1 tena prakāśena divaṃgamena saṃbodhitā devagaṇāśca rājan /
MBh, 7, 147, 20.2 kauravāṇāṃ prakāśena dṛśyante tu drutāḥ pare //
MBh, 8, 28, 65.2 prakāśenābhivikhyātau tvaṃ tu khadyotavan nṛṣu //
MBh, 12, 316, 52.3 loke buddhiprakāśena lokamārgo na riṣyate //
Rāmāyaṇa
Rām, Su, 7, 29.1 dīpānāṃ ca prakāśena tejasā rāvaṇasya ca /
Rām, Su, 33, 38.2 tena devaprakāśena devena paridevitam //
Saundarānanda
SaundĀ, 15, 4.2 tamāṃsīva prakāśena pratipakṣeṇa tāñjahi //
Kirātārjunīya
Kir, 16, 40.1 prataptacāmīkarabhāsureṇa diśaḥ prakāśena piśaṅgayantyaḥ /
Kumārasaṃbhava
KumSaṃ, 6, 43.1 yatrauṣadhiprakāśena naktaṃ darśitasaṃcarāḥ /
Kūrmapurāṇa
KūPur, 2, 37, 23.2 yathādityaprakāśena tārakā nabhasi sthitāḥ //
Liṅgapurāṇa
LiPur, 1, 29, 24.2 yathādityaprakāśena tārakā nabhasi sthitāḥ //
Matsyapurāṇa
MPur, 124, 4.2 acirāttu prakāśena avanāttu raviḥ smṛtaḥ //
MPur, 167, 3.1 ātmarūpaprakāśena tamasā saṃvṛtaḥ prabhuḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 12.2, 1.29 tathā hi sattvaṃ pravṛttiniyamāvāśritya rajastamasoḥ prakāśenopakaroti /
Bhāratamañjarī
BhāMañj, 13, 815.2 āpūrya vyoma ṣaṭkośaṃ prakāśenāntaraṃ nabhaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 4.0 yatra yasmiṃścid rūpe svātmani idaṃ mātṛmānameyātmakaṃ sarvaṃ jagatkāryaṃ sthitaṃ yatprakāśena prakāśamānaṃ satsthitiṃ labhate tasya kathaṃ tena nirodhaḥ śakyas tannirodhe hi nirodhakābhimatameva na cakāsyādity āśayaśeṣaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 32.0 yasmān nirgatamapīdaṃ jagadyatra sthitaṃ yatprakāśena prakāśamānaṃ tathābhūtamapi yatra sthitaṃ yatprakāśaikarūpaṃ yatprakāśa eva yasya siddhyai nyakṣeṇekṣyamāṇaṃ bhavati na tv anyaj jagan nāma kiṃcit //
Mugdhāvabodhinī
MuA zu RHT, 1, 20.2, 4.0 punaḥ kathaṃbhūtaḥ cidānandaś cidā prakāśena ānandaḥ sukhasampattir yasya sa tathoktaḥ //
MuA zu RHT, 1, 24.2, 7.0 tadvad gahanatama agrāhyamandhakāraṃ cidbhinnaṃ prakāśena prakāśitaṃ syāditi //