Occurrences

Aṣṭādhyāyī
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Liṅgapurāṇa
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Viṣṇupurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 3, 23.0 prakāśanastheyākhyayoś ca //
Carakasaṃhitā
Ca, Vim., 8, 42.1 athaupamyamaupamyaṃ nāma yadanyenānyasya sādṛśyamadhikṛtya prakāśanaṃ yathā daṇḍena daṇḍakasya dhanuṣā dhanuḥstambhasya iṣvāsenārogyadasyeti //
Garbhopaniṣat
GarbhOp, 1, 2.3 tatra pṛthivī dhāraṇe āpaḥ piṇḍīkaraṇe tejaḥ prakāśane vāyur vyūhane ākāśam avakāśapradāne /
Mahābhārata
MBh, 3, 125, 6.2 ato mayaitad vihitaṃ tava vīryaprakāśanam /
MBh, 12, 247, 5.1 agner durdharṣatā tejastāpaḥ pākaḥ prakāśanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 51.1 jṛmbhā prasekaḥ sadanaṃ romarājyāḥ prakāśanam /
Bṛhatkathāślokasaṃgraha
BKŚS, 27, 74.1 śapathaiḥ pratiṣidhyaināṃ tvadvṛttāntaprakāśanāt /
Daśakumāracarita
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 4, 114.0 utsavottaraṃ ca paścimaṃ vidhisaṃskāramanubhavatu me bhaginīpatiḥ iti caṇḍāle tu matpratiṣiddhasakalamantravādiprayāse saṃsthite kāmapālo 'pi kāladaṣṭa eva iti svabhavanopanayanamamuṣya svamāhātmyaprakāśanāya mahīpatiranvamaṃsta //
Kāmasūtra
KāSū, 3, 4, 38.2 kalākauśalaprakāśane vā saṃvāhane śirasaḥ pīḍane caucityadarśanam /
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
Liṅgapurāṇa
LiPur, 1, 85, 227.2 andhakāravināśaś ca dīpasyeva prakāśanam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 1, 25.0 cakṣuḥsthānīyayā vidyayā kuśalavivekādikāryaṃ māhātmyātigatiprakāśapravṛttismṛtisāyujyasthityādiprakāśanaṃ tapaḥkāryamityarthaḥ evaṃ ca gupte brāhmaṇe tapa ānantyāya prakāśata ityarthaḥ //
Saṃvitsiddhi
SaṃSi, 1, 77.2 ghaṭādayo hi bhidyante na tu sā cit prakāśanāt //
Suśrutasaṃhitā
Su, Sū., 41, 4.3 uṣṇatīkṣṇasūkṣmarūkṣakharalaghuviśadaṃ rūpabahulamīṣadamlalavaṇaṃ kaṭukarasaprāyaṃ viśeṣataścordhvagatisvabhāvam iti taijasaṃ taddahanapacanadāraṇatāpanaprakāśanaprabhāvarṇakaram iti /
Viṣṇupurāṇa
ViPur, 2, 10, 15.2 lokaprakāśanārthāya vipravaryādhikāriṇaḥ //
Hitopadeśa
Hitop, 2, 79.3 raver aviṣaye kiṃ na pradīpasya prakāśanam //
Kathāsaritsāgara
KSS, 1, 5, 90.2 hanta kātyāyanasyāyaṃ labdhaḥ kālaḥ prakāśane //
KSS, 3, 2, 114.1 ahamatra viśāmyagnāvasyāḥ śuddhiprakāśane /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 10.0 evaṃ ca śraddadhānamanasāṃ jaiminīyacchāyāśrayiṇām api codanāpradarśito 'yam astīva prasiddhaḥ panthāḥ kiṃ punaḥ parameśvaraprakāśanavihatamahāmohatimiratayā vispaṣṭadṛṣṭīnām anyeṣām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.4 paśuśāstrapraṇetṝn adhiṣṭhāya tattacchāstraprakāśanam api pāramparyeṇa kuruta iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 5.0 taijasatvaṃ cāsya sahajamalatiraskaraṇenāṇor ekadeśena prakāśanahetutvāt //
Narmamālā
KṣNarm, 2, 15.2 tatsambaddhāḥ sāpadeśāḥ kathāstyāgaprakāśanam //
Rasaratnasamuccaya
RRS, 6, 63.2 bhaved vīryavatī guptā nirvīryā ca prakāśanāt //
Rasendracūḍāmaṇi
RCūM, 4, 112.2 prakāśanaṃ ca varṇasya tadudghāṭanamīritam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 16.2, 13.0 atha cānyasya kāryonmukhaprayatnasyānupalambhād anupalambhaprakāśanān na kadācit prakāśātmano 'ntarmukhasya tasyopalabdhur lopaḥ yato 'sāv antarmukhobhāvaḥ sarvajñatvaguṇasyāspadaṃ tām apyabhāvadaśāṃ vettyeva anyathā saiva na sidhyediti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 1.0 yadyuktayuktyā nityaṃ nārādhyate dhātā tadā svasvarūpasthityabhāve satataṃ pratyahaṃ laukikasyeva cāsya yogino 'pi jāgarāyāṃ svapne ca sādhāraṇāsādhāraṇārthaprakāśanatanniścayanādisvabhāvā pārameśvarī sṛṣṭiḥ svatantrā syāllaukikavadyoginam api saṃsārāvaṭa evāsau pātayed ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 3.0 taddharmakatvataḥ iti svapnajāgarādipadaprakāśane bhagavatsṛṣṭeḥ svātantryasvabhāvād ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 1.0 ata unmeṣād upalakṣyamāṇād apralīyamānasthūlasūkṣmādidehāhambhāvasya yogino 'cireṇaiva bhrūmadhyādau tārakāprakāśarūpo bindur aśeṣavedyasāmānyaprakāśātmā nādaḥ sakalavācakāvibhediśabdanarūpo 'nāhatadhvanirūpo rūpamandhakāre 'pi prakāśanaṃ tejaḥ rasaśca rasanāgre lokottara āsvādaḥ kṣobhakatvena spandatattvasamāsādanavighnabhūtatāvatsaṃtoṣapradatvena vartante //
Tantrasāra
TantraS, 4, 10.0 anyasya āgamakrameṇa ityādi savistaraṃ śaktipātaprakāśane vakṣyāmaḥ //
TantraS, 4, 20.0 ayaṃ paramārthaḥ svarūpaṃ prakāśamānam akhyātirūpatvaṃ svayaṃ svātantryāt gṛhītaṃ krameṇa projjhya vikāsonmukham atha vikasat atha vikasitam ity anena krameṇa prakāśate tathā prakāśanam api parameśvarasya svarūpam eva tasmāt na atra yogāṅgāni sākṣāt upāyaḥ //
TantraS, 5, 37.0 karaṇaṃ tu mudrāprakāśane vakṣyāmaḥ //
TantraS, 8, 35.0 sa ca parameśvaraśaktipātavaśāt tathā bhavati iti vakṣyāmas tatprakāśane //
TantraS, Trayodaśam āhnikam, 19.0 tatra citprakāśa eva madhyaṃ tata itarapravibhāgapravṛtteḥ prakāśasvīkāryam ūrdhvam atathābhūtam adhaḥ prakāśanasammukhīnaṃ pūrvam itarat aparam saṃmukhībhūtaprakāśatvāt anantaraṃ tatprakāśadhārārohasthānaṃ dakṣiṇam ānukūlyāt tatsammukhaṃ tu avabhāsyatvāt uttaram iti dikcatuṣkam //
TantraS, 19, 7.1 sarvatra ca atra śrāddhādividhau mūrtiyāgaḥ pradhānam iti śrīsiddhāmatam tadvidhiś ca vakṣyate naimittikaprakāśane //
Tantrāloka
TĀ, 6, 58.2 uktaṃ ca śrīyogacāre mokṣaḥ sarvaprakāśanāt //
Ānandakanda
ĀK, 1, 25, 112.1 prakāśanaṃ ca varṇasya tadutpāṭanamīritam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 6.2 vyākhyābhāsarasaprakāśanam idaṃ tv asmin yadi prāpyate kvāpi kvāpi kaṇo guṇasya tadasau karṇe kṣaṇaṃ dhīyatām //
ĀVDīp zu Ca, Cik., 1, 4, 5, 3.0 kṛtaḥ prajānāmanugraha iti grāme sthitvā āyurvedoktārogyasādhanadharmādiprakāśanena prajānugrahaḥ kṛta evetyarthaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 20.1, 19.0 iti śrīśāmbhavopāyaprakāśanaparāyaṇaḥ //
ŚSūtraV zu ŚSūtra, 2, 6.1, 3.0 sa eva mantramudrāṇāṃ vīryavyāptiprakāśanāt //
ŚSūtraV zu ŚSūtra, 3, 36.1, 4.0 mantramantreśatādātmyasvamāhātmyaprakāśanāt //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 5.1, 5.0 kiṃca dvitīyāvasthām atikrāntasya diṣṭyātmajāyayā saha asaṃstutapremaprāduṣkaraṇe saṃyuktasya janasya saprakārakarasotpattyanubhave tādṛṅmanīṣāyā abhāvāt sīdhusaṃgrahaṇaṃ paramakāraṇatvena nābhimatam taditarāvasthāyāṃ tu andhasaḥ śamalasya anirvacanīyānandaprakāśane svīkaraṇatvena saṃgrahaṇam atyāvaśyakatvenābhimatam eva īdṛksaṃvidā yāthārthyajñānaṃ parikalpya tādṛkkarmādhikāre anutarṣasvīkaraṇam atyāvaśyakatamam iti narmavyāpārakartṝṇām āptavākyavat yathārthopadeśam anuśāsti //
Gheraṇḍasaṃhitā
GherS, 1, 34.2 nityam abhyāsayogena nādāntaraṃ prakāśanam //
Haribhaktivilāsa
HBhVil, 2, 180.1 saṅkhyāṃ vinā mantrajapas tathā mantraprakāśanam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 36.1 pittāttu darśanaṃ paktimauṣṇyaṃ rūpaṃ prakāśanam /