Occurrences

Kauśikasūtra
Lalitavistara
Pañcārthabhāṣya
Viṃśatikāvṛtti
Yogasūtrabhāṣya
Rasaprakāśasudhākara
Rasaratnākara
Tantrāloka
Rasaratnasamuccayabodhinī
Rasaratnasamuccayadīpikā
Rasaratnasamuccayaṭīkā

Kauśikasūtra
KauśS, 13, 14, 7.2 kṛṣiḥ sahasraprakārā pratyaṣṭā śrīr iyaṃ mayi /
KauśS, 13, 14, 7.10 kṛṣir hiraṇyaprakārā pratyaṣṭā śrīr iyaṃ mayi /
Lalitavistara
LalVis, 2, 22.1 evaṃ bahuprakārā saṃgītiravānuniścarā gāthā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 17, 7.0 āha sadyojātādibahuprakārā tatra kā sā raudrī //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 22.2, 1.0 sarvaprakārā tu sā mādṛśaiścintayituṃ na śakyate //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 27.1, 2.1 saptadhetyaśuddhyāvaraṇamalāpagamāc cittasya pratyayāntarānutpāde sati saptaprakāraiva prajñā vivekino bhavati //
Rasaprakāśasudhākara
RPSudh, 6, 12.1 phullikā khaṭikā tadvat dviprakārā praśasyate /
RPSudh, 6, 16.1 manaḥśilā triprakārā śyāmā raktā ca khaṇḍikā /
Rasaratnākara
RRĀ, V.kh., 18, 118.2 triprakārā prakartavyā sāraṇā tu tridhā tridhā //
Tantrāloka
TĀ, 26, 2.1 dīkṣā bahuprakāreyaṃ śrāddhāntā yā prakīrtitā /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 13.2, 7.0 yantramātre hi krauñcikā saṃjñā vartate sā hi bahudhā vividhaprakārā ityanvayaḥ //
Rasaratnasamuccayadīpikā
RRSDīp zu RRS, 8, 74, 5.0 punar bhūyo jāraṇā iti dvividhā dviprakārā proktā kathitā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 72.2, 2.0 śreṣṭhai rasavārttākuśalaiḥ sarvavidhā jāraṇā trirūpā triprakārā kathitā bhavati //