Occurrences

Baudhāyanagṛhyasūtra
Mahābhārata
Nyāyasūtra
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Matsyapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rasendracintāmaṇi
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Haribhaktivilāsa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī

Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 20.1 anyāṃ vā prakriyāṃ prakurvīta //
Mahābhārata
MBh, 2, 53, 4.3 mahāmatir yaśca jānāti dyūtaṃ sa vai sarvaṃ sahate prakriyāsu //
MBh, 12, 112, 57.1 nocchritaṃ sahate kaścit prakriyā vairakārikā /
MBh, 12, 112, 84.1 akasmāt prakriyā nṝṇām akasmāccāpakarṣaṇam /
MBh, 12, 119, 3.2 prakartavyā budhā bhṛtyā nāsthāne prakriyā kṣamā //
MBh, 13, 116, 50.2 vedoktena pramāṇena pitṝṇāṃ prakriyāsu ca /
MBh, 14, 78, 3.2 prakriyeyaṃ na te yuktā bahistvaṃ kṣatradharmataḥ //
MBh, 14, 78, 7.2 prakriyeyaṃ tato yuktā bhavet tava narādhama //
Nyāyasūtra
NyāSū, 5, 1, 17.0 ubhayasādharmyāt prakriyāsiddheḥ prakaraṇasamaḥ //
Amarakośa
AKośa, 2, 497.2 prakriyā tvadhikāraḥ syāccāmaraṃ tu prakīrṇakam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 84.2 atha carakavihīnaḥ prakriyāyām aklinnaḥ kim iva khalu karotu vyādhitānāṃ varākaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 243.2 bho paśya dayitāpatye duhituḥ prakriyām iti //
BKŚS, 23, 92.2 sarvā tābhyām apūrveva prakriyā samprasāritā //
Kūrmapurāṇa
KūPur, 1, 11, 145.2 prakriyā yogamātā ca gaṅgā viśveśvareśvarī //
Matsyapurāṇa
MPur, 144, 23.1 prakriyā kalpasūtrāṇāṃ bhāṣyavidyāvikalpanam /
Bhāratamañjarī
BhāMañj, 1, 455.2 āpatsvapi na sīdanti satāṃ satprakriyāḥ kriyāḥ //
Kathāsaritsāgara
KSS, 4, 1, 16.2 sā svāyudhaikasiddhe 'bhūt prakriyā mṛgayārase //
Rasendracintāmaṇi
RCint, 2, 3.0 tattattantranigaditadevatāparicaraṇasmaraṇānantaraṃ tattacchodhanaprakriyābhir bahvībhiḥ pariśuddhānāṃ rasendrāṇāṃ tṛṇāraṇimaṇijanyavahṇinyāyena tāratamyam avalokamānaiḥ sūkṣmamatibhiḥ palārdhenāpi kartavyaḥ saṃskāraḥ sūtakasya ceti rasārṇavavacanād vyāvahārikatolakadvayaparimāṇenāpi pariśuddho raso mūrchayitavyaḥ //
RCint, 3, 57.2 etatprakriyādvayamapi kṛtvā vyavaharantyanye //
RCint, 6, 19.1 siddhalakṣmīśvaraproktaprakriyākuśalo bhiṣak /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
Tantrasāra
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
TantraS, 7, 2.0 tad uktaṃ na prakriyāparaṃ jñānam iti //
TantraS, Dvāviṃśam āhnikam, 1.0 atha samastā iyam upāsā samunmiṣattādṛśadṛḍhavāsanārūḍhān adhikāriṇaḥ prati śrīmatkaulikaprakriyayā nirūpyate tatra uktaṃ yogasaṃcārādau ānandaṃ brahma taddehe tridhauṣṭyāntyavyavasthitam //
Tantrāloka
TĀ, 1, 15.2 arthito racaye spaṣṭāṃ pūrṇārthāṃ prakriyāmimām //
TĀ, 1, 281.1 prameyaprakriyā sūkṣmā dīkṣā sadyaḥsamutkramaḥ /
TĀ, 5, 145.1 kandahṛtkaṇṭhatālvagrakauṇḍilīprakriyāntataḥ /
TĀ, 8, 5.1 tatrādhvaivaṃ nirūpyo 'yaṃ yatastatprakriyākramam /
TĀ, 8, 11.2 na prakriyāparaṃ jñānamiti svacchandaśāsane //
TĀ, 17, 1.1 atha bhairavatādātmyadāyinīṃ prakriyāṃ bruve /
TĀ, 17, 80.1 uktaprakriyayā caivaṃ dṛḍhabuddhir ananyadhīḥ /
Haribhaktivilāsa
HBhVil, 2, 51.1 viśeṣo 'pekṣito 'nyatra sraksruvaprakriyādikaḥ /
Mugdhāvabodhinī
MuA zu RHT, 19, 23.2, 5.0 iti patrābhrakaprakriyā //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 13.2, 6.0 evaṃ prakriyayā tasmād utkṛṣṭalauhaṃ nirgamiṣyatīti //