Occurrences

Nyāyasūtra
Rasendracintāmaṇi
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Haribhaktivilāsa

Nyāyasūtra
NyāSū, 5, 1, 17.0 ubhayasādharmyāt prakriyāsiddheḥ prakaraṇasamaḥ //
Rasendracintāmaṇi
RCint, 3, 57.2 etatprakriyādvayamapi kṛtvā vyavaharantyanye //
RCint, 6, 19.1 siddhalakṣmīśvaraproktaprakriyākuśalo bhiṣak /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
Tantrasāra
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
TantraS, 7, 2.0 tad uktaṃ na prakriyāparaṃ jñānam iti //
Tantrāloka
TĀ, 5, 145.1 kandahṛtkaṇṭhatālvagrakauṇḍilīprakriyāntataḥ /
TĀ, 8, 5.1 tatrādhvaivaṃ nirūpyo 'yaṃ yatastatprakriyākramam /
TĀ, 8, 11.2 na prakriyāparaṃ jñānamiti svacchandaśāsane //
Haribhaktivilāsa
HBhVil, 2, 51.1 viśeṣo 'pekṣito 'nyatra sraksruvaprakriyādikaḥ /