Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 2, 23.1 sattvaṃ rajastama iti prakṛterguṇāstair yuktaḥ paramapuruṣa eka ihāsya dhatte /
BhāgPur, 1, 2, 27.1 rajastamaḥprakṛtayaḥ samaśīlā bhajanti vai /
BhāgPur, 1, 7, 23.1 tvam ādyaḥ puruṣaḥ sākṣādīśvaraḥ prakṛteḥ paraḥ /
BhāgPur, 1, 8, 18.2 namasye puruṣaṃ tvādyam īśvaraṃ prakṛteḥ param /
BhāgPur, 1, 9, 32.3 svasukham upagate kvacidvihartuṃ prakṛtim upeyuṣi yadbhavapravāhaḥ //
BhāgPur, 1, 9, 40.2 kṛtamanukṛtavatya unmadāndhāḥ prakṛtim agan kila yasya gopavadhvaḥ //
BhāgPur, 1, 10, 22.1 sa eva bhūyo nijavīryacoditāṃ svajīvamāyāṃ prakṛtiṃ sisṛkṣatīm /
BhāgPur, 1, 11, 39.1 etadīśanam īśasya prakṛtistho 'pi tadguṇaiḥ /
BhāgPur, 1, 14, 5.2 lobhādyadharmaprakṛtiṃ dṛṣṭvovācānujaṃ nṛpaḥ //
BhāgPur, 1, 15, 31.2 līnaprakṛtinairguṇyādaliṅgatvādasambhavaḥ //
BhāgPur, 2, 4, 9.1 yathā guṇāṃstu prakṛteryugapat kramaśo 'pi vā /
BhāgPur, 3, 2, 31.2 utthāpyāpāyayad gāvas tat toyaṃ prakṛtisthitam //
BhāgPur, 3, 3, 9.2 ekaikasyāṃ daśa daśa prakṛter vibubhūṣayā //
BhāgPur, 3, 5, 46.1 tathāpare cātmasamādhiyogabalena jitvā prakṛtiṃ baliṣṭhām /
BhāgPur, 3, 25, 11.2 jijñāsayāhaṃ prakṛteḥ pūruṣasya namāmi saddharmavidāṃ variṣṭham //
BhāgPur, 3, 25, 17.1 tadā puruṣa ātmānaṃ kevalaṃ prakṛteḥ param /
BhāgPur, 3, 25, 18.2 paripaśyaty udāsīnaṃ prakṛtiṃ ca hataujasam //
BhāgPur, 3, 25, 27.1 asevayāyaṃ prakṛter guṇānāṃ jñānena vairāgyavijṛmbhitena /
BhāgPur, 3, 26, 3.1 anādir ātmā puruṣo nirguṇaḥ prakṛteḥ paraḥ /
BhāgPur, 3, 26, 4.1 sa eṣa prakṛtiṃ sūkṣmāṃ daivīṃ guṇamayīṃ vibhuḥ /
BhāgPur, 3, 26, 5.1 guṇair vicitrāḥ sṛjatīṃ sarūpāḥ prakṛtiṃ prajāḥ /
BhāgPur, 3, 26, 6.1 evaṃ parābhidhyānena kartṛtvaṃ prakṛteḥ pumān /
BhāgPur, 3, 26, 8.1 kāryakāraṇakartṛtve kāraṇaṃ prakṛtiṃ viduḥ /
BhāgPur, 3, 26, 8.2 bhoktṛtve sukhaduḥkhānāṃ puruṣaṃ prakṛteḥ param //
BhāgPur, 3, 26, 9.2 prakṛteḥ puruṣasyāpi lakṣaṇaṃ puruṣottama /
BhāgPur, 3, 26, 10.3 pradhānaṃ prakṛtiṃ prāhur aviśeṣaṃ viśeṣavat //
BhāgPur, 3, 26, 16.2 ahaṃkāravimūḍhasya kartuḥ prakṛtim īyuṣaḥ //
BhāgPur, 3, 26, 17.1 prakṛter guṇasāmyasya nirviśeṣasya mānavi /
BhāgPur, 3, 26, 22.2 vṛttibhir lakṣaṇaṃ proktaṃ yathāpāṃ prakṛtiḥ parā //
BhāgPur, 3, 27, 1.2 prakṛtistho 'pi puruṣo nājyate prākṛtair guṇaiḥ /
BhāgPur, 3, 27, 2.1 sa eṣa yarhi prakṛter guṇeṣv abhiviṣajjate /
BhāgPur, 3, 27, 9.2 jñānena dṛṣṭatattvena prakṛteḥ puruṣasya ca //
BhāgPur, 3, 27, 17.2 puruṣaṃ prakṛtir brahman na vimuñcati karhicit /
BhāgPur, 3, 27, 19.2 guṇeṣu satsu prakṛteḥ kaivalyaṃ teṣv ataḥ katham //
BhāgPur, 3, 27, 23.1 prakṛtiḥ puruṣasyeha dahyamānā tv aharniśam /
BhāgPur, 3, 27, 26.1 evaṃ viditatattvasya prakṛtir mayi mānasam /
BhāgPur, 3, 28, 43.2 yonīnāṃ guṇavaiṣamyāt tathātmā prakṛtau sthitaḥ //
BhāgPur, 3, 28, 44.1 tasmād imāṃ svāṃ prakṛtiṃ daivīṃ sadasadātmikām /
BhāgPur, 3, 29, 1.2 lakṣaṇaṃ mahadādīnāṃ prakṛteḥ puruṣasya ca /
BhāgPur, 3, 31, 14.2 tena vikuṇṭhamahimānam ṛṣiṃ tam enaṃ vande paraṃ prakṛtipūruṣayoḥ pumāṃsam //
BhāgPur, 3, 32, 7.2 parāvareśaṃ prakṛtim asyotpattyantabhāvanam //
BhāgPur, 3, 32, 31.2 yenānubudhyate tattvaṃ prakṛteḥ puruṣasya ca //
BhāgPur, 4, 9, 66.1 vīkṣyoḍhavayasaṃ taṃ ca prakṛtīnāṃ ca saṃmatam /
BhāgPur, 4, 14, 2.2 prakṛtyasaṃmataṃ venamabhyaṣiñcanpatiṃ bhuvaḥ //
BhāgPur, 4, 14, 10.2 venaḥ prakṛtyaiva khalaḥ sunīthāgarbhasambhavaḥ //
BhāgPur, 4, 14, 31.1 hanyatāṃ hanyatāmeṣa pāpaḥ prakṛtidāruṇaḥ /
BhāgPur, 4, 17, 2.2 paurānjānapadānśreṇīḥ prakṛtīḥ samapūjayat //
BhāgPur, 4, 17, 4.1 prakṛtyā viṣamā devī kṛtā tena samā katham /
BhāgPur, 4, 20, 8.2 nājyate prakṛtistho 'pi tadguṇaiḥ sa mayi sthitaḥ //
BhāgPur, 4, 21, 50.2 prajānurāgo mahatāṃ prakṛtiḥ karuṇātmanām //
BhāgPur, 4, 22, 38.2 taṃ nityamuktapariśuddhaviśuddhatattvaṃ pratyūḍhakarmakalilaprakṛtiṃ prapadye //
BhāgPur, 4, 22, 51.2 karmādhyakṣaṃ ca manvāna ātmānaṃ prakṛteḥ param //
BhāgPur, 4, 25, 62.1 vipralabdho mahiṣyaivaṃ sarvaprakṛtivañcitaḥ /
BhāgPur, 10, 3, 13.2 vidito 'si bhavānsākṣātpuruṣaḥ prakṛteḥ paraḥ /
BhāgPur, 10, 3, 14.1 sa eva svaprakṛtyedaṃ sṛṣṭvāgre triguṇātmakam /
BhāgPur, 10, 4, 45.1 te vai rajaḥprakṛtayastamasā mūḍhacetasaḥ /
BhāgPur, 11, 6, 14.2 kālasya te prakṛtipūruṣayoḥ parasya śaṃ nas tanotu caraṇaḥ puruṣottamasya //
BhāgPur, 11, 7, 44.1 svacchaḥ prakṛtitaḥ snigdho mādhuryas tīrthabhūr nṛṇām /
BhāgPur, 11, 11, 12.1 prakṛtistho 'py asaṃsakto yathā khaṃ savitānilaḥ /
BhāgPur, 11, 11, 27.1 tvaṃ brahma paramaṃ vyoma puruṣaḥ prakṛteḥ paraḥ /
BhāgPur, 11, 12, 4.2 rajastamaḥprakṛtayas tasmiṃs tasmin yuge yuge //
BhāgPur, 11, 14, 6.2 bahvyas teṣāṃ prakṛtayo rajaḥsattvatamobhuvaḥ //
BhāgPur, 11, 14, 8.1 evaṃ prakṛtivaicitryād bhidyante matayo nṛṇām /
BhāgPur, 11, 17, 15.2 āsan prakṛtayo nṝṇāṃ nīcair nīcottamottamāḥ //
BhāgPur, 11, 17, 16.2 madbhaktiś ca dayā satyaṃ brahmaprakṛtayas tv imāḥ //
BhāgPur, 11, 17, 17.2 sthairyaṃ brahmaṇyam aiśvaryaṃ kṣatraprakṛtayas tv imāḥ //
BhāgPur, 11, 17, 18.2 atuṣṭir arthopacayair vaiśyaprakṛtayas tv imāḥ //
BhāgPur, 11, 17, 19.2 tatra labdhena saṃtoṣaḥ śūdraprakṛtayas tv imāḥ //
BhāgPur, 11, 21, 13.2 bhajate prakṛtiṃ tasya tac chaucaṃ tāvad iṣyate //