Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 3, 7.1 prakṛtīnāṃ viṣādaṃ ca prakṛtīnāṃ visarjanam /
Rām, Bā, 3, 7.1 prakṛtīnāṃ viṣādaṃ ca prakṛtīnāṃ visarjanam /
Rām, Bā, 41, 1.1 kāladharmaṃ gate rāma sagare prakṛtījanāḥ /
Rām, Ay, 3, 25.1 kāmatas tvaṃ prakṛtyaiva vinīto guṇavān asi /
Rām, Ay, 3, 27.2 amātyaprabhṛtīḥ sarvāḥ prakṛtīś cānurañjaya //
Rām, Ay, 3, 28.1 tuṣṭānuraktaprakṛtir yaḥ pālayati medinīm /
Rām, Ay, 4, 16.1 adya prakṛtayaḥ sarvās tvām icchanti narādhipam /
Rām, Ay, 19, 17.1 kathaṃ prakṛtisampannā rājaputrī tathāguṇā /
Rām, Ay, 23, 13.1 na tvāṃ prakṛtayaḥ sarvā śreṇīmukhyāś ca bhūṣitāḥ /
Rām, Ay, 32, 17.2 tāś cāpi rājñā saṃpṛṣṭā vākyaṃ prakṛtayo 'bruvan //
Rām, Ay, 32, 19.1 sa tāsāṃ vacanaṃ śrutvā prakṛtīnāṃ narādhipa /
Rām, Ay, 40, 4.1 sa yācyamānaḥ kākutsthaḥ svābhiḥ prakṛtibhis tadā /
Rām, Ay, 40, 11.2 tathā tathā prakṛtayo rāmaṃ patim akāmayan //
Rām, Ay, 41, 15.2 avasat tatra tāṃ rātriṃ rāmaḥ prakṛtibhiḥ saha //
Rām, Ay, 41, 16.1 utthāya tu mahātejāḥ prakṛtīs tā niśāmya ca /
Rām, Ay, 75, 13.2 pratyanandan prakṛtayo yathā daśarathaṃ tathā //
Rām, Ay, 76, 3.1 rājñas tu prakṛtīḥ sarvāḥ samagrāḥ prekṣya dharmavit /
Rām, Ay, 76, 22.1 tāḥ prahṛṣṭāḥ prakṛtayo balādhyakṣā balasya ca /
Rām, Ay, 76, 29.2 śaśāsa sarvān prakṛtipradhānān balasya mukhyāṃś ca suhṛjjanaṃ ca //
Rām, Ay, 77, 11.2 rāmaṃ prati yayur hṛṣṭāḥ sarvāḥ prakṛtayas tadā //
Rām, Ay, 93, 30.1 yaḥ saṃsadi prakṛtibhir bhaved yukta upāsitum /
Rām, Ay, 97, 9.1 imāḥ prakṛtayaḥ sarvā vidhavā mātaraś ca yāḥ /
Rām, Ay, 99, 15.1 ayodhyāṃ gaccha bharata prakṛtīr anurañjaya /
Rām, Ay, 104, 24.1 athānupūrvyāt pratipūjya taṃ janaṃ gurūṃś ca mantriprakṛtīs tathānujau /
Rām, Ār, 3, 20.1 tadā prakṛtim āpanno bhavān svargaṃ gamiṣyati /
Rām, Ār, 12, 5.1 eṣā hi prakṛtiḥ strīṇām āsṛṣṭe raghunandana /
Rām, Ār, 15, 9.1 prakṛtyā himakośāḍhyo dūrasūryaś ca sāmpratam /
Rām, Ār, 15, 15.1 prakṛtyā śītalasparśo himaviddhaś ca sāmpratam /
Rām, Ār, 15, 27.2 vṛtaḥ prakṛtibhir nityaṃ prayāti sarayūṃ nadīm //
Rām, Ār, 61, 4.2 na krodhavaśam āpannaḥ prakṛtiṃ hātum arhasi //
Rām, Ki, 10, 8.1 prakṛtīś ca samānīya mantriṇaś caiva saṃmatān /
Rām, Ki, 15, 13.1 prakṛtyā nipuṇaś caiva buddhimāṃś caiva vānaraḥ /
Rām, Ki, 17, 26.2 eṣā prakṛtir asmākaṃ puruṣas tvaṃ nareśvaraḥ //
Rām, Ki, 18, 55.2 gataḥ svāṃ prakṛtiṃ dharmyāṃ dharmadṛṣṭena vartmanā //
Rām, Ki, 23, 11.1 suhṛc caiva hi bhartā ca prakṛtyā ca mama priyaḥ /
Rām, Ki, 24, 9.1 itaḥ svāṃ prakṛtiṃ vālī gataḥ prāptaḥ kriyāphalam /
Rām, Ki, 25, 18.1 tataḥ prakṛtayaḥ sarvā dṛṣṭvā harigaṇeśvaram /
Rām, Ki, 25, 19.1 sugrīvaḥ prakṛtīḥ sarvāḥ sambhāṣyotthāpya vīryavān /
Rām, Ki, 26, 20.2 idānīm asi kākutstha prakṛtiṃ svām upāgataḥ //
Rām, Ki, 52, 22.1 tīkṣṇaḥ prakṛtyā sugrīvaḥ svāmibhāve vyavasthitaḥ /
Rām, Ki, 52, 29.1 tīkṣṇaḥ prakṛtyā sugrīvaḥ priyāsaktaś ca rāghavaḥ /
Rām, Ki, 54, 15.1 prakṛtyā priyaputrā sā sānukrośā tapasvinī /
Rām, Su, 1, 187.2 punaḥ prakṛtim āpede vītamoha ivātmavān //
Rām, Su, 7, 53.1 śarkarāsavagandhaḥ sa prakṛtyā surabhiḥ sukhaḥ /
Rām, Su, 8, 50.2 stambhān arohannipapāta bhūmau nidarśayan svāṃ prakṛtiṃ kapīnām //
Rām, Yu, 3, 18.1 svayaṃ prakṛtisampanno yuyutsū rāma rāvaṇaḥ /
Rām, Yu, 13, 15.2 prakṛtyā dharmaśīlasya rāghavasyāpyarocata //
Rām, Yu, 40, 53.1 prakṛtyā rākṣasāḥ sarve saṃgrāme kūṭayodhinaḥ /
Rām, Yu, 49, 12.1 prakṛtyā hyeṣa tejasvī kumbhakarṇo mahābalaḥ /
Rām, Yu, 79, 16.1 tataḥ prakṛtim āpanno hṛtaśalyo gatavyathaḥ /
Rām, Yu, 80, 17.1 ghoraṃ prakṛtyā rūpaṃ tat tasya krodhāgnimūrchitam /
Rām, Yu, 100, 15.2 prakṛtīḥ sāntvayitvā ca tato rāmam upāgamat //
Rām, Yu, 116, 33.1 amātyair brāhmaṇaiś caiva tathā prakṛtibhir vṛtaḥ /
Rām, Utt, 11, 33.2 na vetti mama śāpācca prakṛtiṃ dāruṇāṃ gataḥ //
Rām, Utt, 97, 4.1 tacchrutvā rāghaveṇoktaṃ sarvāḥ prakṛtayo bhṛśam /
Rām, Utt, 97, 10.1 vatsa rāma imāḥ paśya dharaṇīṃ prakṛtīr gatāḥ /
Rām, Utt, 97, 11.1 vasiṣṭhasya tu vākyena utthāpya prakṛtījanam /
Rām, Utt, 97, 12.1 tataḥ sarvāḥ prakṛtayo rāmaṃ vacanam abruvan /
Rām, Utt, 98, 7.2 prakṛtīstu samānīya kāñcanaṃ ca purohitam //
Rām, Utt, 99, 14.1 tataḥ sarvāḥ prakṛtayo hṛṣṭapuṣṭajanāvṛtāḥ /