Occurrences

Mṛgendraṭīkā

Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 21.0 athaivaṃ vedāntavādināṃ mate nirākṛte kāpiloktāt prakṛtipuruṣavivekajñānān niḥśreyasāvāptir bhaviṣyati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 4.0 tad ayam arthaḥ yeyaṃ kāpilaiḥ paramakāraṇatayā parikalpitā sattvarajastamolakṣaṇaguṇatrayasāmyātmikā prakṛtiḥ tasyās tāvan na guṇebhyo 'nyatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 5.0 guṇā eva prakṛtir iti hi te pratijānate guṇebhyo 'nanyatve cāvaśyam anekatvam asyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 4.0 yadvā bījam ivāṅkurādīnāṃ kalādikāryāṇām upādānaṃ māyaivānyānapekṣiṇī sṛṣṭyādikṛd bhavatu prakṛtireva vāvyaktā etatkartṛtve nāstu yāṃ vinā tasyeśvarasyāpi tatkāryāniṣpattir upalabhyate kṣityādyātmanā pārārthyapravṛttā anyānapekṣiṇī prakṛtireva ataḥ kim īśvareṇeti kāpilāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 4.0 yadvā bījam ivāṅkurādīnāṃ kalādikāryāṇām upādānaṃ māyaivānyānapekṣiṇī sṛṣṭyādikṛd bhavatu prakṛtireva vāvyaktā etatkartṛtve nāstu yāṃ vinā tasyeśvarasyāpi tatkāryāniṣpattir upalabhyate kṣityādyātmanā pārārthyapravṛttā anyānapekṣiṇī prakṛtireva ataḥ kim īśvareṇeti kāpilāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 11.0 prakṛterapyautsukyanivṛttyarthaṃ kāryeṣu pravṛttir nitarāmayuktā tasyā ācaitanyād autsukyasya ca cetanadharmatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 5.2, 1.0 tacca karma dharmādharmasvarūpaṃ satyānṛtaprakṛtitvāt satyaprakṛti karma dharmarūpam anṛtaprakṛti adharmātmakaṃ svāpe ca sarvabhūtasaṃhārakāle vipākaṃ pariṇāmam abhitaḥ samantād eti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 5.2, 1.0 tacca karma dharmādharmasvarūpaṃ satyānṛtaprakṛtitvāt satyaprakṛti karma dharmarūpam anṛtaprakṛti adharmātmakaṃ svāpe ca sarvabhūtasaṃhārakāle vipākaṃ pariṇāmam abhitaḥ samantād eti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 5.2, 1.0 tacca karma dharmādharmasvarūpaṃ satyānṛtaprakṛtitvāt satyaprakṛti karma dharmarūpam anṛtaprakṛti adharmātmakaṃ svāpe ca sarvabhūtasaṃhārakāle vipākaṃ pariṇāmam abhitaḥ samantād eti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 1.2, 1.0 māyātattvātprathamataḥ kalābhidheyayoḥ kalāniyatyoḥ kālasya nṛśabdenoktasya puṃsaśca puṃspratyayahetos tattvaviśeṣasyābhivyaktiḥ kalātattvāt tu vidyārāgāvyaktānāṃ mātṛśabdena ca prakṛtir avyaktākhyā tatsakāśād guṇāḥ tebhyo buddhiḥ tasyā ahaṃkāraḥ tasmāttaijasādbuddhīndriyāṇi manaśca vaikārikāt karmendriyāṇi bhūtādisaṃjñāt mātrāśabdenoddiṣṭāni tanmātrāṇi tebhyo bhūtānītyasmād anukramād etad granthitattvato 'bhivyaṅgyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 6.2, 3.0 tatraikadeśe tamaso malasya kṣepaṇaṃ protsāraṇaṃ kurvāṇāyāḥ kalāyāḥ kṣepārthavṛttiprakṛtibhūtaḥ prathamaḥ dvitīyas tu saṃkhyānārthavṛttiḥ kalanādiyattayā niyamanāt kalāśabdāparaparyāyā niyateḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 5.2 ādhyātmikyaś catasraḥ prakṛtyupādānakālabhāgyākhyāḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.3, 2.0 ke ta ityāha svarga ityādi dharmātsvargaḥ jñānānmuktiḥ vairāgyāt prakṛtilayaḥ aiśvaryādavighātaḥ yatheṣṭasiddhir ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 2.2, 1.0 puṃsyātmani prakṛtāv avyakte ādigrahaṇād vyakte ca yā buddhir vijñānaṃ sā siddhir ityucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 3.2, 3.0 tatprakṛtirahaṅkāraskandhastaijaso nāma jñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 4.2, 2.0 teṣāṃ karmānvayāt karmendriyatvāt rajobahulo vaikārikākhyo'haṅkāraskandhaḥ prakṛtibhūtaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 5.2, 1.0 śabdasparśarūparasagandhā aviśiṣṭaguṇā anabhivyaktaviśeṣatvena tāvanmātrapade bhūtaprakṛtitvarūpe yojitāstanmātrāśabdena jñeyāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 2.0 ayamarthaḥ yadi indriyaṃ svakāraṇasamānajātīyaṃ dravyaṃ tadguṇaṃ ca gṛhṇīyāt tadānīṃ viṣayaniyamaḥ prakṛtiniyamagamaka iṣyeta //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 3.1 yāvatā dravyāntarāṇi tadguṇāṃśca gṛhṇāti tasmānna niyatārthatayā prakṛtigamakatvam akṣāṇām upapannam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 8.0 seyaṃ prakṛtiniyamagamake viṣayaniyame 'ṅgīkriyamāṇe niṣphalā kleśaparamparā prasajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 9.0 tasmādviṣayāṇāmindriyāṇāṃ ca bhavadabhimatagrāhyagrāhakaniyamāsaṃbhavāt na kṣityādiprakṛtiniyamasiddhir ityāhaṅkārikāṇyevendriyāṇīti siddham //